समाचारं

झिन्जियाङ्ग-नगरस्य एकः वयस्कः धनं रक्षति, ११७ वर्गमीटर्-परिमितस्य रूक्षगृहस्य कृते २०,००० युआन्-मूल्येन न्यूनेन मूल्येन वस्तूनि क्रीणाति च

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"सरलजीवनं, न तु सरलस्वादः।" .



वासगृहं गृहस्य हृदयं यद्यपि भित्तिषु मूलसीमेण्टरूपं धारयति तथापि सर्वाणि फर्निचराणि उपलभ्यन्ते । सोफानां, कॉफीमेजस्य, टीवी-मन्त्रिमण्डलस्य, वातानुकूलनयंत्रस्य अपि समुच्चयः सर्वे स्थापिताः सन्ति । भित्तिस्थाने हरितवनस्पति-स्टिकर्-आदयः यद्यपि सरलाः तथापि जीवनस्य स्पर्शं योजयन्ति ।



️ वासगृहे सोफाक्षेत्रं सरलं तथापि स्टाइलिशम् अस्ति। सोफे स्थिताः तकियाः समन्वितवर्णेषु सन्ति, येन जनानां कृते आरामदायकः दृश्यानुभवः प्राप्यते, तथैव जीवनशक्तिः अपि स्पर्शः भवति ।



टीवी-पृष्ठभूमिभित्तिषु हरित-वनस्पति-स्टिकर्-द्वयम् अस्ति यद्यपि ते किञ्चित् विनोदपूर्णाः सन्ति तथापि ते गृहस्वामी-सृजनशीलतां, सौन्दर्यस्य अनुसरणं च प्रतिबिम्बयन्ति ।



यद्यपि पाकशालाक्षेत्रे बहवः वस्तूनि नास्ति तथापि सर्वं सावधानीपूर्वकं चयनितम् अस्ति । कलशः, मेजः, पुटः, डिब्बा च यद्यपि किञ्चित् अव्यवस्थिताः सन्ति तथापि जीवनस्य आतिशबाजी अपि प्रतिबिम्बयन्ति ।



यद्यपि स्नानगृहस्य भित्तिः सीमेण्टधूसरवर्णीयः भवति तथापि तेषु सम्यक् जलरोधकता, शौचालयः, शौचालयाः च सन्ति, येन दैनन्दिनजीवने किमपि प्रभावः न भवति



शय्यागृहं सरलं तथापि आरामदायकम् अस्ति। शय्यायाः पार्श्वे सरलं शय्या, सरलं अलमारी, वस्तूनि च स्थापयितुं शक्यन्ते, येन शय्यायाः पार्श्वे स्थानं रक्षितुं शक्यते ।



️ द्वितीयशय्याकक्षे एकः आरामः, तलस्थाने स्थितः वस्त्रशोषकस्य रैकः, सरलः अलमारी च अस्ति, सरलः किन्तु व्यावहारिकः।



गृहं अलङ्कारस्य विलासितायां न, अपितु सरलतायां, उष्णतायां च निहितं भवति। अस्य क्षिन्जियाङ्ग-युवकस्य गृहं, न्यूनतमशैल्या, सृजनात्मकसज्जा च, अस्मान् गृहस्य सौन्दर्यं द्रष्टुं शक्नोति । वयं सर्वे सावधानीपूर्वकं स्वगृहाणि निर्मामः कियत् अपि लघु वा, अस्माकं उष्णतमं आश्रयस्थानं भवितुम् अर्हति, येन अस्माकं व्यस्तजीवने स्वकीयं शान्तिः, सन्तुष्टिः च प्राप्नुमः |.