समाचारं

Huawei Mate 70 रिलीजसमयः प्रकाशितः: Xiaomi 15, iPhone 16 इत्यस्मात् पश्चात्

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Kuai Technology इत्यनेन ३० जुलै दिनाङ्के ज्ञातं यत् Xiaomi Mi १५ अक्टोबर्-मासस्य अन्ते प्रक्षेपणं भविष्यति, यत् Qualcomm Snapdragon Summit इत्यस्य समयस्य समीपे एव अयं फ़ोन् प्रथमवारं Snapdragon 8 Gen4 प्लेटफॉर्मेन सुसज्जितः भविष्यति ।

ब्लोगर डिजिटल चैट् स्टेशन इत्यनेन वार्ता भग्नं यत् Huawei Mate 70 नवम्बरमासे प्रदर्शितं भविष्यति, Xiaomi 15 तथा iPhone 16 श्रृङ्खलायाः पश्चात्।


इदं ज्ञातं यत् Huawei Mate 70 इत्यस्मिन् 3D face recognition + side fingerprint dual unlocking solution इत्यस्य उपयोगः भवति ।

ब्लोगर डिजिटल चैट् स्टेशन इत्यनेन एतत् वार्ता भग्नं यत् Huawei Mate 70 इत्यनेन 3D Tof face solution इत्यस्य उपयोगः भवति, यत् इन्फ्रारेड् प्रकाश स्पन्दनानां उत्सर्जनाय, प्रत्यागमनाय च समयं माप्य त्रिविमगहनतायाः सूचनां निर्माति

विशेषतः 3D मुखपरिचयप्रणाली अवरक्तप्रकाशस्पन्दनानि उत्सर्जयति प्रकाशस्पन्दनानि वस्तुपृष्ठस्य सम्मुखीकरणानन्तरं पुनः परावर्तितानि भवन्ति, तस्मात् वस्तुपृष्ठतः दूरं गणयति, त्रिविमं च जनयति मॉडल् 3D संरचितप्रकाशेन सह तुलनां कर्तुं 3D Tof प्रौद्योगिक्याः प्रतिक्रियावेगस्य अधिकाः लाभाः सन्ति ।

सिस्टम् स्तरस्य कृते Huawei Mate 70 प्रथमवारं HarmonyOS NEXT इत्यनेन सुसज्जितं भविष्यति यत् एतत् सिस्टम् Harmony इत्यस्य शुद्ध-रक्त-संस्करणम् इति अवगन्तुं शक्यते यत् सिस्टम्-आधारः पूर्णतया स्वयमेव विकसितः अस्ति, यत् दूरीकृतः अस्ति पारम्परिकं AOSP कोडं तथा च केवलं Harmony kernel तथा Harmony system इत्यस्य समर्थनं कुर्वन् Huawei विभिन्नानि अनुप्रयोगाः उत्तमरीत्या प्रबन्धयितुं शक्नोति, तथा च प्रवाहशीलता, सुरक्षा इत्यादीनां पक्षेषु महत्त्वपूर्णं सुधारः भविष्यति।

उपयोक्तृभ्यः पारिस्थितिकीतन्त्रस्य विषये चिन्ता न कर्तव्या वर्तमानकाले TOP5000 सामान्यतया प्रयुक्तानां अनुप्रयोगानाम् विकासः आरब्धः, यत्र सर्वेषां उपयोगपरिदृश्यानां ९९% भागः आच्छादितः, तेषु १५०० तः अधिकाः अलमारयः स्थापिताः सन्ति Hongmeng पारिस्थितिकीतन्त्रं स्वस्य उन्नति।