समाचारं

iOS 18.1 developer preview beta update released: Apple इत्यस्य प्रथमं AI परीक्षणं iPhone call recording online अस्ति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Kuai Technology इत्यनेन ३० जुलै दिनाङ्के ज्ञापितं यत् अद्य Apple इत्यनेन iOS 18.1 विकासकपूर्वावलोकनसंस्करणं Beta 1 अपडेट् धक्कायितम्, एप्पल् AI-Apple Intelligence beta संस्करणं च आधिकारिकतया प्रारब्धम्।

एप्पल्-कम्पन्योः एआइ-क्षमता सम्प्रति iPhone 15 Pro तथा iPhone 15 Pro Max इत्यत्र एव सीमिताः सन्ति, तथैव M1 चिप्स् अथवा ततः अधिकानि Macs तथा iPads इत्येतयोः मध्ये एव सीमिताः सन्ति ।


उपयोक्तृप्रतिक्रियानुसारं एप्पल् एआइ सम्प्रति राज्यस्वामित्वयुक्तानां iPhones कृते अनुपलब्धः अस्ति, अराज्यस्वामित्वयुक्तानां iPhones इत्यस्य सेटिंग्स् मध्ये Apple Intelligence इत्येतत् चालू कर्तुं, प्रतीक्षासूचौ सम्मिलितुं चयनं कर्तुं, ततः प्रवेशस्य अनुमतिं प्रतीक्षितुं च आवश्यकम् अस्ति।


तस्य उपयोगं कुर्वन् iPhone भाषा, Siri भाषा च आङ्ग्लभाषा (संयुक्तराज्यम्) इति सेट् कर्तव्या, उपकरणक्षेत्रं च संयुक्तराज्यसंस्थायां सेट् कर्तव्यम् ।

BOC iPhone उपयोक्तृणां कृते अस्य बीटा इत्यस्य बृहत्तमं अपडेट् कॉल् रिकार्डिङ्ग् इत्यस्य प्रारम्भः अस्ति ।


उपयोक्तृभ्यः सूचनां दातुं आह्वानस्य सर्वेषां कृते श्रव्यसन्देशद्वारा आह्वानस्य अभिलेखनस्य सूचना भवति ।

एतत् अवगम्यते यत् एप्पल्-कम्पन्योः आह्वान-रिकार्डिङ्ग्-इत्यनेन स्वामिना अन्यपक्षे च किं वदन्ति इति भेदः भविष्यति, तत्सह, स्वरं पाठरूपेण परिवर्त्य रिकार्डिङ्ग्-पत्रं ज्ञापनपत्रे रक्षिष्यति

तदतिरिक्तं, iOS 18.1 विकासकपूर्वावलोकनसंस्करणं Beta 1 अद्यतनं कृत्वा, Siri सक्रियीकरणेन स्क्रीन एज ग्लो इफेक्ट् भविष्यति, निरन्तरवार्तालापस्य समर्थनं भविष्यति, एप्पल् उत्पादानाम् विषये समस्यानिवारणप्रश्नानां उत्तरं भविष्यति इत्यादि।

तस्मिन् एव काले भवन्तः Writing Tools, Photo App इत्यादीनि कार्याणि अपि अनुभवितुं शक्नुवन्ति ये दैनिकभाषासन्धानस्य समर्थनं कुर्वन्ति ।