समाचारं

वर्षस्य प्रथमार्धे शीर्षदश सकलराष्ट्रीयउत्पादनगराणि स्थिराः सन्ति किन्तु परिवर्तनशीलाः सन्ति: शाङ्घाई, बीजिंग, शेन्झेन् च अग्रणीः सन्ति, तथा च चोङ्गकिङ्ग् चतुर्थस्थानं सुरक्षितं करोति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रमुख आर्थिकविपणनानां कृते वर्षस्य प्रथमार्धस्य “रिपोर्ट् कार्ड्स्” सर्वाणि मुक्ताः सन्ति । समग्रतया शीर्षदश सकलराष्ट्रीयउत्पादनगराणि तेषां क्रमाङ्कनं च गतवर्षस्य समानकालस्य समानं भवति, परन्तु आर्थिकवृद्धिदरेषु विचलनं, विकासगतिषु असन्तुलनं च समाविष्टाः आन्तरिकपरिवर्तनानि भवन्ति ये ध्यानं दातुं अर्हन्ति

विभिन्नैः स्थानीयसांख्यिकीयविभागैः प्रकाशितानाम् आँकडानां अनुसारं वर्षस्य प्रथमार्धे सकलराष्ट्रीयउत्पादस्य दृष्ट्या मुख्यभूमिस्य शीर्षदशनगराणि सन्ति : शङ्घाई, बीजिंग, शेन्झेन्, चोङ्गकिंग्, ग्वाङ्गझौ, सूझोउ, चेङ्गडु, हाङ्गझौ, वुहान, नानजिंग् च

आर्थिकवृद्धेः दृष्ट्या शीर्षदशनगरानां वास्तविकजीडीपीवृद्धिदराणां आधा भागः (वर्षे वर्षे, अधः समानः) राष्ट्रियस्तरात् (५.०%), अर्थात् सुझोउ (६.२%), चोङ्गकिङ्ग् (६.१) इत्यस्मात् अधिकः अस्ति %), तथा शेन्झेन् (५.९%) , बीजिंग (५.४%), वुहान (५.३%) ।

चाइना बिजनेस न्यूज-सञ्चारकर्तृभिः गणना कृता यत् शीर्षदशनगरेषु ८ नगरेषु देशस्य अपेक्षया (४.०%) नाममात्र-जीडीपी-वृद्धिः अधिका अस्ति, यदा तु केवलं २ नगरेषु देशस्य अपेक्षया न्यूना नाममात्र-जीडीपी-वृद्धिः अस्ति शीघ्रतमा नाममात्रवृद्धिः शेन्झेन्-नगरे (६.२%) आसीत्, येषां वृद्धिदरः ५% अधिका आसीत्, तेषु बीजिंग-नगरे (५.७%), हाङ्गझौ-नगरे ५.६%, चोङ्गकिङ्ग्-नगरे (५.५%), सुझोउ-नगरे (५.३%) च आसीत् नानजिङ्ग्-नगरे नाममात्र-वृद्धिः केवलं ३.५% अस्ति, यत् समग्रदेशस्य अपेक्षया न्यूनम् अस्ति, ग्वाङ्गझौ-नगरे च केवलं १.२% अस्ति ।

उपर्युक्तात् द्रष्टुं शक्यते यत् बीजिंग, शेन्झेन्, चोङ्गकिंग्, सुझोउ, वुहान इत्यादीनां पञ्चानां नगरानां वास्तविकजीडीपी-वृद्धिः, नाममात्र-वृद्धिः च देशात् अधिकं प्रदर्शनं कृतवती, यदा तु ग्वाङ्गझौ-नानजिंग्-नगरयोः वास्तविकवृद्धिदरः नाममात्रवृद्धिः च आसीत् उभयम् अपि देशस्य अपेक्षया न्यूनतरम्। तस्मिन् एव काले शीर्षदशनगरेषु ६ नगरेषु वास्तविकजीडीपीवृद्धिदरः नाममात्रवृद्धिदरात् अधिकः भवति ।

चीनस्य उद्यम-बाजार-अनुसन्धान-केन्द्रस्य (शेन्झेन्) व्यापक-विकास-अनुसन्धान-संस्थायाः उपनिदेशकः झेङ्ग-तिआन्चेङ्गः चीन-व्यापार-समाचार-सञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् प्रमुखनगरानां वास्तविक-जीडीपी-वृद्धि-दरः सामान्यतया नाममात्र-वृद्धि-दरात् अधिकः भवति step is to solve deflation concerns from a more macro perspective , अन्तिम उपभोगं प्रोत्साहयितुं।

शाङ्घाई, बीजिंग, शेन्झेन् च अग्रेसराः सन्ति, चोङ्गकिङ्ग् च चतुर्थस्थानं सुरक्षितम् अस्ति

शीर्षदशनगरेषु शङ्घाई, बीजिंग, शेन्झेन् च शीर्षत्रयेषु एव तिष्ठन्ति, यत्र सकलराष्ट्रीयउत्पादः क्रमशः २.२३४५५९ अरब युआन्, २.१७९१३० अरब युआन्, १.७३०२२२ अरब युआन् च यावत् अस्ति

तेषु बीजिंग-शेन्झेन्-नगरयोः अर्धवर्षस्य सकलराष्ट्रीयउत्पादवृद्धिः १०० अरब युआन् अतिक्रान्तवती, क्रमशः ११७ अरब युआन्, १००.४६२ अरब युआन् च अभवत् यद्यपि गतवर्षे शङ्घाई-नगरस्य वृद्धिः २०४.०८६ अरब-युआन्-रूप्यकाणां उच्च-आधारं प्राप्तवान् तथापि अस्मिन् वर्षे वृद्धिः पुनः समायोजिता अस्ति, यत्र ९५.५४२ अरब-युआन्-रूप्यकाणां वृद्धिः अभवत् समग्रतया शाङ्घाई, बीजिंग, शेन्झेन् च कुल सकलराष्ट्रीयउत्पादस्य, वृद्धिस्य च दृष्ट्या देशस्य अग्रणीः सन्ति ।

वर्षस्य प्रथमार्धे चोङ्गकिङ्ग्-नगरस्य सकलराष्ट्रीयउत्पादः प्रथमवारं १.५ खरब-युआन्-अधिकं जातः, तस्य आर्थिकसमुच्चयः पुनः ग्वाङ्गझौ-नगरं (१,४२९.७६६ अरब-युआन्) अतिक्रान्तवान्, देशे चतुर्थस्थानं प्राप्तवान् अस्मिन् वर्षे प्रथमार्धे गतवर्षस्य समानकालस्य तुलने चोङ्गकिंग्-नगरस्य सकलराष्ट्रीयउत्पादः ७९.२२९ अरब-युआन्-रूप्यकाणां महती वृद्धिः अभवत्, यदा तु गुआङ्गझौ-नगरस्य अस्मिन् एव काले केवलं १६.६९७ अरब-युआन्-रूप्यकाणां वृद्धिः अभवत् . परन्तु चोङ्गकिङ्ग्-नगरस्य कुलक्षेत्रं ग्वाङ्गझौ-नगरस्य अपेक्षया प्रायः ११ गुणाधिकं भवति इति कारणतः अस्य आर्थिकघनत्वं ग्वाङ्गझौ-नगरस्य अपेक्षया स्पष्टतया बहु न्यूनम् अस्ति ।

पारम्परिक औद्योगिकनगरत्वेन अस्मिन् वर्षे प्रथमार्धे निर्दिष्टाकारात् उपरि ग्वाङ्गझौ-नगरस्य औद्योगिक-उद्यमानां अतिरिक्तमूल्यं वर्षे वर्षे ०.८% न्यूनम् अभवत्, यत् राष्ट्रियस्तरात् ६.८ प्रतिशताङ्कं न्यूनम् अस्ति, यस्य गम्भीरः प्रभावः अभवत् समग्र आर्थिकवृद्धिः। त्रयाणां स्तम्भ-उद्योगानाम् मध्ये वाहन-निर्माणस्य उत्पादनं दबावेन निरन्तरं भवति स्म, यत्र इलेक्ट्रॉनिक-उत्पाद-निर्माणं, पेट्रोकेमिकल-निर्माणं च क्रमशः ८.१%, ४.०% च वर्धितम्

तदतिरिक्तं वर्षस्य प्रथमार्धे गुआङ्गझौ-नगरस्य स्थिरसम्पत्तौ निवेशः २.०% वर्धितः, यत् राष्ट्रियस्तरात् १.९ प्रतिशताङ्कं न्यूनम् अस्ति, उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः ५६०.१५५ अरब युआन् यावत् अभवत्, वर्षे वर्षे शून्यवृद्धिः, ३.७ प्रतिशतं राष्ट्रीयस्तरात् न्यूनाः बिन्दुः;विदेशव्यापारनिर्यातः कुलम् ३११.७८ अरब युआन् अभवत्, यत् विकासस्य दरः राष्ट्रियस्तरात् ११ प्रतिशताङ्कः न्यूनः अस्ति । आर्थिकवृद्धिं चालयति यः "ट्रोइका" सः सर्वत्र स्थगितः अस्ति ।

तस्य विपरीतम्, निर्दिष्टाकारात् उपरि चोङ्गकिङ्ग्-नगरस्य औद्योगिक-उद्यमानां अतिरिक्तमूल्यं वर्षस्य प्रथमार्धे ८.६% वर्धितम्, यत् राष्ट्रियसरासरीतः २.६ प्रतिशताङ्कं अधिकं आसीत् तेषु नूतनानां ऊर्जावाहनानां उत्पादनं वर्षे वर्षे १.५ गुणाधिकं वर्धितम्, येन चोङ्गकिङ्ग्-नगरस्य वाहन-उत्पादनं देशस्य नगरेषु प्रथमस्थानं प्रति पुनः प्रेरितम् नगरस्य स्थिरसम्पत्त्याः निवेशः वर्षे वर्षे २.६% वर्धितः, उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः ७६८.४८८ अरब युआन् यावत् अभवत्, निर्यातः ३.९% यावत् अभवत्, यत् त्रयः अपि आँकडा: उत्तमाः आसन् गुआंगझौ।

शीर्षदशनगरेषु न्यूनवृद्धिदरयुक्तम् अन्यत् नानजिङ्ग्-नगरं नवमस्थाने स्थितस्य वुहान-नगरेण अधिकं विस्तारितम् अस्ति । वर्षस्य प्रथमार्धे नानजिङ्ग-नगरेण ८६०.७४२ अरब-युआन्-रूप्यकाणां क्षेत्रीय-उत्पादः प्राप्तः, यत् वुहान-राज्यस्य (९९७.५१९ अर्ब-युआन्) अपेक्षया १३६.७७७ अरब-युआन्-रूप्यकाणि न्यूनम् आसीत् which ranked 11th behind it. अष्टमस्थाने स्थितस्य वुहानस्य हाङ्गझौ-नगरस्य (RMB 1,013.7 अरब) मध्ये अन्तरं केवलं 16.181 अरब युआन् अस्ति अष्टमस्थाने भवितुं असम्भवं न भवति।

शेन्झेन्-सोवियत-स्पर्धायां उद्योगः, विदेशव्यापारः च शक्तिशालिनः साधनानि सन्ति

यथा पूर्वं उक्तं, वर्षस्य प्रथमार्धे शीर्षदशनगरेषु क्रमशः शेन्झेन्-सुझौ-नगरयोः नाममात्रस्य वास्तविकवृद्धेः च दरः सर्वाधिकः आसीत् द्वयोः स्थानयोः रिपोर्ट् कार्ड्स् इत्यस्य समीपतः अवलोकनेन ज्ञायते यत् उद्योगः विदेशव्यापारः च उभयोः स्थानयोः सामान्यवृद्धेः "त्वरकाः" सन्ति ।

शेन्झेन्-नगरस्य औद्योगिक-उत्पादनं वर्षस्य प्रथमार्धे तीव्रगत्या वर्धितम्, निर्दिष्ट-आकारात् उपरि नगरस्य औद्योगिक-उद्यमानां अतिरिक्त-मूल्यं च वर्षे वर्षे १२.०% वर्धितम् प्रमुख-उद्योग-वर्गेषु निर्दिष्ट-आकारात् उपरि सङ्गणक-सञ्चार-आदि-इलेक्ट्रॉनिक-उपकरण-निर्माण-उद्योगानाम् अतिरिक्त-मूल्यं १७.०% वर्धितम् प्रमुख उच्चप्रौद्योगिकी-उत्पादानाम् उत्पादनं तीव्रगत्या वर्धमानम् आसीत् तेषु 3D मुद्रण-उपकरणानाम्, सेवा-रोबोट्-इत्यस्य, इलेक्ट्रॉनिक-घटक-उत्पादानाम् उत्पादनं क्रमशः ८३.३%, ३७.६%, २९.१% च वर्धितम्

एकः क्षेत्रीयः आर्थिकविशेषज्ञः चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् शेन्झेन्-नगरस्य अर्थव्यवस्थायाः महत्त्वपूर्णः "मूलभूतः" उद्योगः अस्ति यत् राष्ट्रियसरासरीम् अतिक्रान्तवान् तुल्यकालिकरूपेण उच्चवृद्धिदरः, स्थिरः औद्योगिकविकासस्य स्थितिः च महतीं महत्त्वं धारयति।

"मूलविपणनस्य" स्थिरता प्रत्यक्षतया निवेशविश्वासं सुदृढां करोति । वर्षस्य प्रथमार्धे शेन्झेन्-नगरस्य स्थिरसम्पत्तिनिवेशे वर्षे वर्षे ८.९% वृद्धिः अभवत्, यत् राष्ट्रियस्तरात् ६ प्रतिशताङ्कैः अधिकम् अस्ति । तेषु औद्योगिकनिवेशः प्रबलतया वर्धितः, ४९.२% अधिकः ।

अस्मिन् वर्षे आरम्भात् शेन्झेन्-नगरस्य विदेशव्यापारः निरन्तरं वर्धमानः अस्ति, प्रथमचतुर्मासेषु कुल-आयात-निर्यात-मात्रायां २०१५ तः प्रथमवारं मुख्यभूमिनगरेषु चॅम्पियनशिपं प्राप्तस्य अनन्तरं वर्षस्य प्रथमार्धे अपि आँकडा: एतत् स्थानं समेकितवान्, कुल आयातनिर्यातमूल्यं २.२ खरब युआन् प्राप्तवान्, तस्मिन् एव काले नूतनं उच्चं, ३१.७% वृद्धिः । तेषु निर्यातः १.४१ खरब युआन् आसीत्, ३४.९% वृद्धिः, यत् इतिहासस्य समानकालस्य कृते अपि अभिलेखः उच्चतमः आसीत्, आयातः ७९२.४५ अरब युआन् आसीत्, २६.५% वृद्धिः;

"सर्वश्रेष्ठतमं प्रान्तस्तरीयं नगरं" सूझौ-नगरे अपि प्रबलं गतिः अस्ति यद्यपि गतवर्षे सुझौ-नगरस्य आर्थिकसमुच्चयः देशे षष्ठस्थानं प्राप्तवान् तथापि तस्य वास्तविकवृद्धिदरः ४.६% एकखरबयुआन्-उत्पादस्य २६ नगरेषु अधः तृतीयस्थानं प्राप्तवान् अस्मिन् वर्षे आरम्भात् सुझोउ-नगरेण प्रथमत्रिमासे एकं खरब-युआन्-नगरस्य सकलराष्ट्रीयउत्पादं कृत्वा २६ नगरेषु प्रथमस्थानं प्राप्तम् ।

वर्षस्य प्रथमार्धे सुझौ-नगरे उत्तमवृद्धिप्रवृत्तिः अभवत् । नगरे निर्दिष्टाकारात् उपरि उद्योगानां अतिरिक्तमूल्ये ९.५% वृद्धिः अभवत् ३५ औद्योगिकवर्गेषु उद्योगस्य उत्पादनमूल्ये ६२.९% वृद्धिः अभवत्, यत् गतवर्षस्य समानकालस्य तुलने ८.६ प्रतिशताङ्कस्य वृद्धिः अभवत् ३३२.८१ अरब युआन् स्थिरसम्पत्तिनिवेशः सम्पन्नः, ५.०% वृद्धिः, यस्मिन् औद्योगिकनिवेशः १०२.३४ अरब युआन्, १२.९% वृद्धिः अभवत् उपभोगप्रदर्शनं विशेषतया प्रभावशाली आसीत्, उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः ५००.२९ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ७.४% वृद्धिः अभवत्, यत् राष्ट्रियस्तरात् ३.७ प्रतिशताङ्कैः महत्त्वपूर्णतया अतिक्रान्तम्

विदेशव्यापारस्य दृष्ट्या वर्षस्य प्रथमार्धे सूझोउ-नगरस्य कुल-आयात-निर्यात-मात्रा १.२३१६९ अरब-युआन्-रूप्यकाणि आसीत्, यत् ९.२% वृद्धिः अभवत् तेषु निर्यातः ७६३.२२ अरब युआन्, ९.९% वृद्धिः अभवत्, आयातः ४६८.४७ अरब युआन्, ७.९% वृद्धिः अभवत् । धातु-उत्पाद-उद्योगस्य, सङ्गणक-सञ्चार-इलेक्ट्रॉनिक-उपकरण-निर्माण-उद्योगस्य, वाहन-निर्माण-उद्योगस्य च निर्यातः क्रमशः १४.५%, २०.९%, ४४.४% च वर्धितः, यत् विदेश-व्यापारस्य संरचनायाः समायोजनार्थं स्थानीय-निरन्तर-प्रयत्नानाम् आरम्भिक-परिणामान् प्रतिबिम्बयति

औद्योगिकचालनप्रभावः स्पष्टः अस्ति, सेवाउद्योगः अधुना सुधारं अनुभवति

औद्योगिक अर्थव्यवस्था मम देशस्य राष्ट्रिय-अर्थव्यवस्थायाः मुख्यं निकायम् अस्ति तथा च सकलराष्ट्रीयउत्पाद-वर्धनार्थं मूल-इञ्जिन-भूमिकां निर्वहति | वर्षस्य प्रथमार्धे शीर्षदश सकलराष्ट्रीयउत्पादनगरानां आर्थिकप्रदर्शनं तेषां औद्योगिकप्रदर्शनेन सह अत्यन्तं सहसंबद्धम् अस्ति ।

बीजिंग, शेन्झेन्, चोङ्गकिङ्ग्, सूझौ, वुहान इत्यादीनां पञ्चानां नगरानां वास्तविकं नाममात्रं च सकलराष्ट्रीयउत्पादवृद्धिदराः देशात् अधिकं प्रदर्शनं कृतवन्तः, उद्योगस्य उच्चवृद्धिदरेण लाभं प्राप्तवन्तः

अस्मिन् विषये झेङ्ग तियानचेङ्ग इत्यस्य मतं यत्, समग्रतया, मम देशस्य प्रमुखनगरानां औद्योगिक-आर्थिक-विकासः सम्प्रति सकारात्मक-नकारात्मक-प्रवृत्तीनां सामनां कुर्वन् अस्ति, यत्र पारम्परिक-औद्योगिक-क्षेत्रे दबावः, नूतन-उत्पादक-उद्योगानाम् तीव्र-विकासः च अस्ति |. उदाहरणरूपेण शेन्झेन्-नगरस्य सङ्गणक-सञ्चार-आदि-इलेक्ट्रॉनिक-उपकरण-निर्माण-उद्योगानाम् अतिरिक्त-मूल्यं निर्दिष्ट-आकारात् अधिकं वर्धितम् १७.०% 3D मुद्रणसाधनं, सेवारोबोट्, इलेक्ट्रॉनिकघटकउत्पादाः च उत्पादनं क्रमशः ८३.३%, ३७.६%, २९.१% च वर्धितम् ।

पारम्परिकं सशक्तं निर्माणनगरं ग्वाङ्गझौ-नगरं परिवर्तनस्य कष्टानां सामनां कुर्वन् अस्ति । ग्वाङ्गझौ-नगरस्य बृहत्तमः स्तम्भ-उद्योगः इति नाम्ना वाहननिर्माणस्य उत्पादनं दबावेन निरन्तरं भवति स्म, यत्र अतिरिक्तमूल्यं १६.४% न्यूनीकृतम् । झेङ्ग तियानचेङ्ग इत्यस्य मतं यत् भविष्ये गुआङ्गझौ-नगरे अस्मिन् विषये दबावः निरन्तरं भविष्यति, तथा च नूतनानां उत्पादकशक्तीनां विकासाय अधिकप्रयत्नेन परिवर्तनं उन्नयनं च प्राप्तुं तात्कालिकम् अस्ति

सेवा-उद्योगस्य दृष्ट्या वर्षस्य प्रथमार्धे शीर्षदश-जीडीपी-नगरेषु सेवा-उद्योगस्य वृद्धि-दरः सामान्यतया गतवर्षस्य समानकालस्य अपेक्षया न्यूनः आसीत् द्रुततरं वर्धमानं नगरं चोङ्गकिङ्ग्, शाङ्घाई च आसीत्, यत्र गतवर्षस्य समानकालस्य अपेक्षया क्रमशः ५.८% वृद्धिः, ०.८ प्रतिशताङ्कस्य वृद्धिः, २.४ प्रतिशताङ्कस्य न्यूनता च अभवत् तदतिरिक्तं बीजिंग, चेङ्गडु, हाङ्गझौ, वुहान, सूझोउ-देशेषु सेवा-उद्योगस्य वृद्धि-दरः सम्पूर्णदेशस्य (४.६%) अपेक्षया अधिका आसीत्, यत् क्रमशः ५.४%, ५.१%, ५.०%, ४.९%, ४.७% च आसीत् , परन्तु ते गतवर्षस्य समानकालस्य अपेक्षया क्रमशः १.२, १.२% न्यूनाः आसन् । नानजिङ्ग्-नगरस्य सेवा-उद्योगस्य वृद्धि-दरः सम्पूर्णस्य देशस्य एव अस्ति, यदा तु शेन्झेन्-नगरस्य, गुआङ्गझौ-नगरस्य च वृद्धि-दरः समग्र-देशस्य अपेक्षया न्यूनः अस्ति, क्रमशः केवलं ३.५%, २.८% च

झेङ्ग तियानचेङ्गः पत्रकारैः सह विश्लेषणं कृतवान् यत् एतत् मुख्यतया विपण्यविश्वासस्य अभावेन सह सम्बद्धम् अस्ति। सेवा-उद्योगस्य अन्तः केचन प्रमुखाः उद्योगाः, यथा स्थावरजङ्गम-उद्योगः, अधिकदबावस्य अधीनाः सन्ति । परन्तु उत्पादकसेवा-उद्योगः उच्च-प्रौद्योगिकी-सेवा-उद्योगः च अद्यापि उत्तम-वृद्धि-गतिम् दर्शयन्ति । वर्षस्य प्रथमार्धे शङ्घाई-नगरस्य सूचनासञ्चारस्य, सॉफ्टवेयरस्य, सूचनाप्रौद्योगिकीसेवानां च अतिरिक्तमूल्यं १३.४% वर्धितम्; क्रमशः २२.५% ९.७% च वर्धितम्, ये सर्वे उल्लेखनीयाः प्रदर्शनाः आसन् ।

"त्रोइका" द्वौ बलवन्तः एकः दुर्बलः च

आर्थिकवृद्धिं चालयन्तं "ट्रोइका" इत्यस्य दृष्ट्या वर्षस्य प्रथमार्धे शीर्षदश सकलराष्ट्रीयउत्पादनगरेषु द्वयोः सशक्तयोः एकस्य च दुर्बलस्य असन्तुलनं दृश्यते स्म तेषु निवेशः विदेशीयव्यापारनिर्यातः च सामान्यतया उत्तमः आसीत्, यदा तु उपभोगः तुल्यकालिकरूपेण आसीत् सप्ताहः।

अत्यन्तं दृष्टिगोचरं प्रदर्शनं निर्यातदत्तांशः अस्ति । तेषु शेन्झेन्-राज्यं विशेषतया उत्तमं प्रदर्शनं कृतवान् वर्षस्य प्रथमार्धे कुलनिर्यातस्य परिमाणस्य, निर्यातवृद्धेः दरस्य, कुलआयातनिर्यातस्य च परिमाणस्य दृष्ट्या प्रथमदशनगरेषु प्रथमस्थानं प्राप्तवान् वर्षस्य अर्धं ३५० अरब युआन् अतिक्रान्तम् । तदतिरिक्तं सुझोउ-वुहान-देशयोः निर्यातवृद्धिः क्रमशः ९.९%, ९.८% च अभवत् ।

स्थिरसम्पत्तिनिवेशदत्तांशैः उत्तमं प्रदर्शनं कृतम् । वर्षस्य प्रथमार्धे शङ्घाई, बीजिंग, शेन्झेन् इत्यत्र स्थिरसम्पत्तिनिवेशवृद्धेः दराः क्रमशः १०.२%, ९.६%, ८.९% च आसन्, ये क्रमशः ३.९% राष्ट्रियसरासर्याः अपेक्षया ६.३, ५.५, ५ प्रतिशताङ्काः अधिकाः आसन् तदतिरिक्तं सूझोउ-चेङ्गडु-नगरयोः स्थिरसम्पत्तिनिवेशस्य वृद्धि-दरः अपि राष्ट्रियसरासरीतः अधिका अस्ति, यत् मम देशस्य निवेशः मूलनगरान् प्रति गच्छति इति सूचयति |.

उपभोगदत्तांशः सामान्यतया दुर्बलः भवति, तथा च शीर्षदश सकलराष्ट्रीयउत्पादनगरेषु उपभोक्तृवस्तूनाम् कुलखुदराविक्रयस्य वृद्धिदरः सामान्यतया मन्दः अभवत् झेङ्ग तियानचेङ्ग इत्यनेन विश्लेषितं यत् वर्तमानं दुर्बलं उपभोगं अद्यापि मम देशस्य सकलराष्ट्रीयउत्पादस्य द्रुततरविकासाय बाधकं महत्त्वपूर्णं कारकम् अस्ति। अग्रिमे पदे उपभोगस्य प्रवर्धनं लक्ष्यं कृत्वा आर्थिकनीतयः निरन्तरं करणीयाः ।

(अयं लेखः China Business News इत्यस्मात् आगतः)