समाचारं

भारतस्य रूसस्य च व्यापारस्य विस्तारेण अमेरिकादेशः क्रुद्धः अभवत् अमेरिकीकोषविभागेन भारतीयबैङ्कान् चेतवति यत् वाशिङ्गटनं प्रतिबन्धं कर्तुं शक्नोति।

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् विशेष संवाददाता लियू झी ग्लोबल टाइम्स रिपोर्टर नी हाओ] २८ जुलै दिनाङ्के भारतीयव्यापारमन्त्री सुनील बतवालः अद्यैव मास्कोनगरे १४ तमे ब्रिक्स-आर्थिकव्यापारमन्त्रिभिः सह मिलितवान् द रूसी आर्थिकविकासमन्त्री इत्यादिभिः सह मुख्यतया द्विपक्षीयव्यापारविषयेषु चर्चां कर्तुं द्विपक्षीयसमागमाः। अस्याः भारत-रूस-मन्त्रि-समागमस्य महत्त्वम् अस्ति यतोहि द्वयोः देशयोः राष्ट्रप्रमुखैः २०३० तमे वर्षे द्विपक्षीयव्यापारस्य परिमाणं १०० अरब अमेरिकी-डॉलर्-पर्यन्तं वर्धयितुं निर्णयः कृतः अस्ति स्पष्टतया एतत् अमेरिकीयोजनायाः विरुद्धं भवति ।

२८ तमे दिनाङ्के निक्केई एशियन रिव्यू इत्यस्य प्रतिवेदनानुसारं द्वयोः देशयोः व्यापारस्य परिमाणं २०३० तमे वर्षे १०० अरब अमेरिकीडॉलर् यावत् वर्धयितुं महत्त्वाकांक्षी योजनाः निर्मिताः, वर्तमानस्य ६६ अरब अमेरिकी डॉलरस्य अपेक्षया प्रायः ५०% वृद्धिः अस्ति समाचारानुसारं भारत-रूसयोः एषा योजना अमेरिका-देशं चिन्तयति । अस्मिन् मासे प्रारम्भे भारतस्य प्रधानमन्त्री नरेन्द्रमोदी रूसदेशं गतवान् । रूस-युक्रेनयोः द्वन्द्वस्य अनन्तरं मोदी-महोदयस्य प्रथमा रूस-भ्रमणम् अस्ति ।

२०२४ तमस्य वर्षस्य जुलै-मासस्य ९ दिनाङ्के स्थानीयसमये रूस-राष्ट्रपतिः पुटिन्-भारतीय-प्रधानमन्त्री मोदी च मास्को-नगरे वार्ताम् अकरोत् । (दृश्य चीन) २.

भारतस्य वाणिज्यमन्त्री बतवालः १५ जुलै दिनाङ्के अवदत् यत् - "इलेक्ट्रॉनिक-उत्पादानाम्, अभियांत्रिकी-उत्पादानाम् अन्येषां च वस्तूनाम् निर्यातः, तैलस्य आयातः च इत्यादिषु विभिन्नेषु क्षेत्रेषु रूस-देशेन सह सहकार्यस्य अध्ययनं कुर्मः, भारतेन अपि रूस-देशः सम्मुखीभूतानां समस्यानां अन्वेषणं कर्तुं आह भारतीयनिर्यातकैः केचन अशुल्कबाधाः मुख्यतया कृषिजन्यपदार्थानाम् औषधक्षेत्रेषु च सन्ति । भारतस्य रूसस्य च आर्थिकव्यापारसहकार्यस्य विषये अमेरिकादेशस्य चिन्तानां विषये भारतेन उक्तं यत् भारतं अन्येषां बहूनां देशानाम् इव स्वस्य सामरिकस्वतन्त्रतायाः मूल्यं ददाति।

रूसस्य TASS इति समाचारसंस्थायाः अद्यैव ज्ञापितं यत् रूसस्य राष्ट्रपतिसहायकः ओरेश्किन् इत्यनेन उक्तं यत् द्वयोः देशयोः व्यापारः अतीव सुविकसितः अस्ति, एतत् लक्ष्यं निश्चितरूपेण सिद्धं भविष्यति। समाचारानुसारं अधुना अमेरिका-चीन-संयुक्त-अरब-अमीरात्-देशयोः पश्चात् रूसदेशः भारतस्य चतुर्थः बृहत्तमः व्यापारिकः भागीदारः अभवत् ।

रूसदेशेन सह भारतस्य सहकार्यस्य वर्धनेन अमेरिकादेशेन असन्तुष्टिः प्रकटिता अस्ति । रूसस्य कोमर्सन्ट्-पत्रिकायाः ​​२५ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकी-कोष-विभागेन भारतीय-बैङ्कान् चेतवन् यत् रूसी-सैन्य-उद्यमैः सह सहकार्यं कर्तुं शङ्कितानां भारतीय-बैङ्कानां उपरि वाशिङ्गटन-संस्था प्रतिबन्धं कर्तुं शक्नोति इति अमेरिकीविदेशविदेशसचिवः कैम्पबेल् इत्यनेन पूर्वं उक्तं यत् भारतस्य रूसस्य च सम्बन्धेन अमेरिका-भारतयोः तकनीकीसहकार्यं प्रभावितम् अस्ति।

अस्मिन् विषये चीनीसामाजिकविज्ञान-अकादमीयाः एशिया-प्रशांत-वैश्विक-रणनीति-संस्थायाः सहायक-शोधकः लियू-जियाओक्सुए-इत्यनेन २९ तमे दिनाङ्के ग्लोबल-टाइम्स्-पत्रिकायाः ​​संवाददातृणा सह साक्षात्कारे उक्तं यत् भारत-रूस-व्यापारस्य वृद्धिः मुख्यतया भारतस्य रूसदेशाय निर्यातवृद्ध्या प्राप्ता भविष्यति उदाहरणार्थं भारतस्य लाभप्रदनिर्यातवस्तूनाम् समुद्रीयपदार्थाः, औषधानि, इलेक्ट्रॉनिकपदार्थानि, यन्त्राणि उपकरणानि च, रासायनिकपदार्थाः इत्यादयः सन्ति।

परन्तु लियू जिओक्सूए इत्यस्य मतं यत् यदि भारतं रूसदेशाय निर्यातस्य विस्तारं कर्तुं आशास्ति तर्हि एतानि उत्पादनानि अन्तर्राष्ट्रीयविपण्ये पर्याप्तरूपेण प्रतिस्पर्धां कर्तुं अर्हन्ति, यथा अन्यक्षेत्रेभ्यः उत्पादानाम् अपेक्षया सस्ताः उत्तमगुणवत्तायुक्ताः च भवेयुः, येन रूसीविपण्येन स्वीकृताः भवेयुः।

ज्ञातव्यं यत् यद्यपि पाश्चात्त्यदेशेषु आर्थिकप्रतिबन्धानां श्रृङ्खला कार्यान्विता अस्ति तथापि तस्य परिणामेण रूसी अर्थव्यवस्था न पतिता, अपितु अतितापस्य लक्षणं दृश्यते ब्रिटिश-"फाइनेन्शियल टाइम्स्" इति पत्रिकायाः ​​२६ जुलै दिनाङ्के ज्ञापितं यत् रूसी-रक्षा-उद्योगस्य वृद्धिः इत्यादिभिः कारकैः चालितः रूस-देशे अप्रत्याशितरूपेण उपभोगस्य उल्लासः अभवत्, अर्थव्यवस्था च अतितापस्य जोखिमस्य सामनां कृतवती अस्मिन् वर्षे रूसीनां वास्तविकवेतनं ३.५% अधिकं वर्धते, वास्तविकं प्रयोज्य-आयः ३% अपि वर्धते । अस्मिन् वर्षे प्रथमपञ्चमासेषु गतवर्षस्य समानकालस्य तुलने रूसस्य सकलराष्ट्रीयउत्पादः ५% वर्धितः ।