समाचारं

अन्तर्जालस्य नवीनता पुनः आरभ्यते

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वू हेकुआन्


"प्रौद्योगिकी सीमापाठ्यक्रमः: IPv6+": Wu Hequan द्वारा सम्पादितं People's Daily Press द्वारा प्रकाशितम्;

विगत ३० वर्षेषु चीनदेशे अन्तर्जालस्य तीव्रगत्या विकासः अभवत्, तस्य प्रभावः अपि गहनः अभवत् । भविष्ये केन्द्रीकृत्य, नूतनानां आर्थिकसामाजिक-आवश्यकतानां आधारेण, अन्तर्जालस्य विकासः कथं भवति, तत्सम्बद्धानां प्रौद्योगिकीनां पुनरावर्तनीय-उन्नयनं कथं भवति इति विषये ध्यानं दातुं योग्यम् अस्ति

२०१५ तमस्य वर्षस्य डिसेम्बर्-मासस्य १६ दिनाङ्के यदा महासचिवः शी जिनपिङ्ग् इत्यनेन झेजियाङ्ग-नगरस्य वुझेन्-नगरे "अन्तर्जालस्य प्रकाशः" इति एक्स्पो-प्रदर्शनस्य निरीक्षणं कृतम्, तदा सः सूचितवान् यत् - "अन्तर्जालः २० शताब्द्याः महान् आविष्कारेषु अन्यतमः अस्ति, येन जनानां उत्पादनस्य महत् परिवर्तनं भवति तथा च life and innovating in many fields "२०२४ चीनस्य अन्तर्जालस्य पूर्णप्रवेशस्य ३० वर्षाणि पूर्णानि सन्ति।" विगत ३० वर्षेषु चीनदेशे अन्तर्जालस्य तीव्रगत्या विकासः अभवत्, तस्य प्रभावः अपि गहनः अभवत् । भविष्ये केन्द्रीकृत्य, नूतनानां आर्थिकसामाजिक-आवश्यकतानां आधारेण, अन्तर्जालस्य विकासः कथं भवति, तत्सम्बद्धानां प्रौद्योगिकीनां पुनरावर्तनीय-उन्नयनं कथं भवति इति विषये ध्यानं दातुं योग्यम् अस्ति

अन्तर्जालविकासः निरन्तरं नवीनतायाः प्रक्रिया अस्ति । तेषु अन्तर्जालप्रोटोकॉलः कूरियर इव अस्ति, यः दत्तांशपैकेट्-सञ्चारस्य, मार्गनिर्धारणस्य च उत्तरदायी अस्ति, अपरिहार्यः अन्तर्जाल-प्रौद्योगिकी च अस्ति स्थानीयक्षेत्रजालतः विस्तृतक्षेत्रजालपर्यन्तं ततः वैश्विकअन्तर्जालपर्यन्तं अन्तर्जालप्रोटोकॉलस्य विकासः समृद्धिः च निरन्तरं भवति, येन अन्तर्जालः पूर्वं अप्रत्याशितव्यापाराणां अनुप्रयोगानाञ्च अनुकूलतां प्राप्तुं समर्थः भवति अवश्यं नवीनता परीक्षण-दोष-प्रक्रिया अस्ति, अन्तर्जाल-प्रोटोकॉल-विकासेन अपि भ्रमणं कृतम् अस्ति । उदाहरणरूपेण ID-सङ्ख्यासदृशानां अन्तर्जाल-IP-सङ्केतानां सेटिंग्-प्रबन्धनं गृह्यताम् अन्तर्जाल-प्रोटोकॉल-संस्करणं ४ (IPv4) आधिकारिकतया १९८१ तमे वर्षे परिभाषितम् आसीत्, यत् तस्मिन् समये डिजाइनं पूर्वमेव अत्यन्तं उदारम् आसीत् तस्मिन् समये वैश्विक-अन्तर्जाल-उपयोक्तारः अस्याः संख्यायाः अपेक्षया दूरं न्यूनाः । परन्तु दीर्घकालीनदृष्टेः अभावात् १९९० तमे वर्षे आरम्भे सम्बोधनविनियोगः श्रमस्य संकटस्य सामनां कृतवान् । पश्चात् अन्तर्जालप्रोटोकॉलसंस्करणं ६ (IPv6), यस्य बहुसंख्याकाः पत्तनानि सन्ति, "विश्वस्य प्रत्येकस्य वालुकाकणस्य कृते URL प्रोग्रामं कर्तुं शक्नोति" इति अस्तित्वं प्राप्य अस्याः समस्यायाः नूतनं समाधानं जातम्

अत्र कोऽपि संदेहः नास्ति यत् IPv6 अन्तर्जालस्य उन्नयनस्य विकासस्य च अपरिहार्यप्रवृत्तिः अस्ति तथा च संजालप्रौद्योगिक्याः नवीनतायाः महत्त्वपूर्णा दिशा अस्ति अस्माकं कृते "१४ तमे पञ्चवर्षीययोजना" अवधिः डिजिटलविकासस्य त्वरिततायै, संजालशक्तिनिर्माणार्थं च रणनीतिकावकाशानां महत्त्वपूर्णः कालः अस्ति तथा च मम देशस्य IPv6 विकासः कठिनतां दूरीकर्तुं विभक्तिबिन्दुं पारयितुं च महत्त्वपूर्णपदे अस्ति। यदि वयं अग्रे न गच्छामः तर्हि वयं पश्चात्तापं करिष्यामः, अग्रे गमनस्य, पश्चात्तापस्य च जोखिमं आव्हानं च। बृहत्-परिमाणेन परिनियोजनं अनुप्रयोगं च प्रवर्धयितुं अस्माभिः विकासात्मक-प्रौद्योगिकी-व्यवस्थायाः निर्माणं करणीयम्, विकासात्मक-नवाचार-उद्योगानाम् आधारं सुदृढं कर्तव्यम्, आधारभूत-संरचनायाः विकासं विकासं च त्वरितम्, उद्योग-एकीकरणं अनुप्रयोगं च गभीरं कर्तुं, सुरक्षा-क्षमतासु सुधारः च कर्तव्यः |.

अधिकांशसामान्यप्रयोक्तृणां कृते IPv6 अद्यापि किञ्चित् अपरिचितम् अस्ति । समग्रसमाजस्य सहभागितायाः कृते उत्तमं वातावरणं निर्मातुं IPv6 स्केल परिनियोजनं अनुप्रयोगं च प्रवर्तयितुं विशेषज्ञसमितेः आयोजनस्य अन्तर्गतं अन्तर्जालस्य, दूरसञ्चारस्य, वित्तस्य, जलसंरक्षणस्य, तैलस्य, गैसस्य च, विद्युत्शक्तिस्य च आधिकारिकविशेषज्ञाः... अन्ये उद्योगाः "प्रौद्योगिकीसीमापाठ्यक्रमः: IPv6+" 》 इत्यस्य संकलनार्थं सहकार्यं कृतवन्तः । एतत् पुस्तकं IPv6 विकासस्य पृष्ठभूमिं वर्तमानस्थितिं च परिचययति, "IPv6+" इत्यस्य नवीनतानां तकनीकीविश्लेषणं प्रति केन्द्रितं, सामाजिक-आर्थिक-विकासे तस्य सकारात्मकं योगदानं दर्शयितुं प्रमुख-उद्योगानाम् अनुप्रयोग-अभ्यासेन सह तस्य संयोजनं च करोति प्रत्येकस्य अध्यायस्य लेखकानां अनुसन्धानविकासस्य अन्तर्राष्ट्रीयमानकीकरणकार्यस्य च समृद्धः अनुभवः अस्ति, केचन उद्योगानुप्रयोगानाम् तकनीकीपरिवेक्षकाः कार्यान्वयनकर्तारः च सन्ति लेखनदलः उद्योगं, शिक्षाशास्त्रं, अनुसन्धानं, अनुप्रयोगं च एकीकृत्य, व्यावसायिकज्ञानं उद्योगानुभवं च पुस्तके एकत्र आनयति, लेखनपद्धतिः लोकप्रियविज्ञानपाठान् सुलभतया अवगन्तुं च प्रयतते, साधारणपाठकान् IPv6 प्रौद्योगिकीम्, तस्य महत्त्वं च अवगन्तुं साहाय्यं करोति। अन्तर्जालस्य विकासे नूतनानां विषयाणां सम्मुखीभवन्तः व्यावसायिकपाठकानां कृते अनुप्रयोगोदाहरणानाम् आधारेण अस्य पुस्तकस्य प्रतिक्रियाविचाराः प्रेरणादायकाः मूल्यं धारयन्ति।

सम्प्रति साइबरशक्तिनिर्माणं निरन्तरं प्रचलति, अनेके नूतनाः क्षेत्राणि अन्वेष्टव्यानि सन्ति । "IPv6+" इत्यनेन सह सम्बद्धं अन्तर्राष्ट्रीयमानकीकरणकार्यं प्रचलति एक-स्टैक-जालस्य पूर्णकवरेजम् अद्यापि दीर्घकालं यावत् गृह्णीयात्, तथा च प्रोग्रामिंग-स्थाने नवीनता अद्यापि मार्गे अस्ति... नवीनतायाः विशालः विश्वः अधिक-ज्ञानिनः प्रतीक्षते जनाः स्वप्रतिभां प्रदर्शयितुं उत्तरदायित्वं गृह्यताम्।

(लेखकः चीनीय अभियांत्रिकी अकादमीयाः शिक्षाविदः अस्ति तथा च IPv6 स्केल परिनियोजनं अनुप्रयोगं च प्रवर्तयितुं विशेषज्ञसमितेः निदेशकः अस्ति)

"जनदैनिक" (पृष्ठ २०, जुलै ३०, २०२४)