समाचारं

एएमडी राइजेन् चिपसेट् चालकं ६.०७.२२.०३७ विमोचयति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन ३० जुलै दिनाङ्के ज्ञातं यत् AMD इत्यनेन कालमेव Ryzen chipset driver 6.07.22.037 WHQL इति विमोचितम्।Ryzen AI 300 श्रृङ्खला प्रोसेसरस्य समर्थनं योजितम्, तथा च Ryzen 7000 "Phoenix", Ryzen 8000 "Hawk Point", Ryzen 8000G डेस्कटॉप APU तथा Ryzen AI 300 "Strix Point" प्रोसेसरस्य कृते अनुकूलितं NPU समर्थनम् ।

डाउनलोड्: ए एम डी चिपसेट् ड्राइवर्स् 6.07.22.037

एतत् चालकं Windows 10 तथा Windows 11 उपकरणेषु संस्थापनानन्तरं NPU-सम्बद्धा सूचना कार्यप्रबन्धके प्रदर्शयितुं शक्यते उपयोक्तारः NPU वास्तविकसमयस्य उपयोगः, स्मृतिप्रयोगः, चालकसंस्करणं च इत्यादीनां सूचनां द्रष्टुं शक्नुवन्ति ।

अयं चालकः GPIO, PSP, PPM, USB4 होस्ट् नियन्त्रकः इत्यादीन् विविधान् घटकान् अपि अद्यतनं करोति, तथा च SMBus, Hetero, RCEC इत्यादीनां विविध-अन्तरफलकानां कृते प्रोग्राम-समर्थनं योजयति

IT Home इत्यनेन संलग्नस्य अद्यतनस्य मुख्यसामग्री निम्नलिखितरूपेण अस्ति ।

उपकरणचालकः योजितः

  • AMD PMF Ryzen AI 300 श्रृंखला चालक

दोषान् निवारयन्तु

  • PT GPIO चालकः

  • एएमडी पीएसपी चालक

  • AMD PPM प्रोफाइल चालकः

  • AMD USB4 CM चालकः

  • AMD AMS मेलबॉक्स चालकः

  • AMD SFH1.1 चालकः

कार्यक्रमसमर्थनं योजितम्

  • एएमडी अन्तरफलकचालकाः (AMD PCI, AMD SMBuS, AMD Hetero, AMD RCEC)

ज्ञात मुद्दे

  • अ-आङ्ग्ल-प्रचालन-प्रणालीषु केचन चालकनामानि आङ्ग्लभाषायां दृश्यन्ते ।

  • विस्थापनसारांशः विस्थापनस्य स्थितिं "विफलम्" इति गलत्रूपेण दर्शयितुं शक्नोति ।

  • Ryzen PPKG कदाचित् संस्थापनं/उन्नयनं कर्तुं असफलः भवितुम् अर्हति ।