समाचारं

दृश्यमानदत्तांशसुरक्षा : Apple Intelligence विस्तृतगोपनीयताप्रतिवेदनं प्रदाति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन ३० जुलै दिनाङ्के ज्ञापितं यत् एप्पल् इत्यनेन iOS १८.१ तथा macOS Sequoia १५.१ इत्यस्य प्रथमे बीटा संस्करणे "Apple Intelligence" इति नूतनस्य AI-विशेषतायाः पूर्वावलोकनं प्रारब्धम् कम्पनी न केवलं एतानि विशेषतानि कथं कार्यं कुर्वन्ति, तेषां पृष्ठतः गोपनीयतातन्त्राणि च विस्तरेण वर्णयति, अपितु एप्पल् इन्टेलिजेन्स् इत्यनेन तेषां अनुरोधाः कथं निबद्धाः इति विस्तृतं गोपनीयताप्रतिवेदनं द्रष्टुं उपयोक्तृभ्यः अपि अनुमतिं ददाति


एप्पल् इन्टेलिजेन्स् इति एप्पल् इत्यस्य नूतनानां एआइ क्षमतानां सामूहिकं नाम । यथा, उपयोक्तारः इदानीं प्रणाल्याः पाठस्य पुनर्लेखनं कर्तुं, अथवा सन्देशस्य वा ईमेलस्य वा सारांशं वक्तुं शक्नुवन्ति । एतानि विशेषतानि उपकरणे भाषाप्रतिरूपस्य अथवा ऑनलाइनभाषाप्रतिरूपस्य उपयोगं कर्तुं शक्नुवन्ति । उपयोक्तृगोपनीयतां सुनिश्चित्य,एप्पल् स्वकीयं चिप् विकसयति, "Private Compute Module" (PCC) इति च कथयति । , अनुरोधानाम् आन्लाईन-प्रक्रियायै प्रयुक्तः, पूर्णतया एन्क्रिप्टेड् अस्ति तथा च एप्पल् अपि दत्तांशं प्राप्तुं न शक्नोति । संसाधनं समाप्तं कृत्वा सर्वे दत्तांशाः स्थायिरूपेण विलोपिताः भवन्ति ।

एप्पल् कथयति यत् iOS 18.1 तथा macOS 15.1 "Apple Intelligence report" इति प्रदास्यति।उपयोक्तारः पश्यितुं शक्नुवन्ति यत् तेषां अनुरोधः यन्त्रेण वा एप्पल्-संस्थायाः PCC-द्वारा वा संसाधितः आसीत् वा इति . आईटी हाउस् इत्यनेन उल्लेखितम् यत् यतः प्रतिवेदने संवेदनशीलदत्तांशः भवितुम् अर्हति, तस्मात् उपयोक्तृभिः तत् द्रष्टुं मुखपरिचयेन अथवा अङ्गुलिचिह्नपरिचयेन स्वपरिचयस्य सत्यापनस्य आवश्यकता वर्तते।एप्पल् पूर्वनिर्धारितरूपेण एतत् प्रतिवेदनं जनयति, १५ निमेषान् यावत् उपकरणे स्थापयति, परन्तु उपयोक्तारः धारणसमयं सप्तदिनानि यावत् विस्तारयितुं वा पूर्णतया निष्क्रियं कर्तुं वा सेटिङ्ग्स् परिवर्तयितुं शक्नुवन्ति

ज्ञातव्यं यत् अस्मिन् शरदऋतौ विमोचितेषु iOS 18.0 तथा macOS 15.0 इत्येतयोः आधिकारिकसंस्करणयोः Apple Intelligence इति विशेषता उपलब्धा न भविष्यति। तदतिरिक्तं, अस्य सुविधायाः कृते iPhone 15 Pro श्रृङ्खलायाः मॉडल् अथवा M1 चिप्स् अथवा उच्चैः सुसज्जितैः Macs तथा iPads इत्येतयोः आवश्यकता वर्तते ।