समाचारं

एप्पल् पुरातन-आइफोन्/आइपैड्-इत्येतयोः iOS/iPadOS 16.7.9 तथा 15.8.3 अपडेट् विमोचयति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ३० जुलै दिनाङ्के ज्ञापितं यत् एप्पल् अद्य iOS/iPadOS १८.१ इत्यस्य प्रथमं डेवलपर बीटा संस्करणं, iOS/iPadOS १८ इत्यस्य द्वितीयं सार्वजनिकं बीटा संस्करणं च विमोचितवान् ।इदमपि पुरातन-आइफोन्-इत्यस्य कृते iOS १६.७.९, iOS १५.८ च विमोचितवान्

एप्पल् इत्यनेन उभयसंस्करणस्य अपडेट् लॉग् मध्ये लिखितम् यत् "एतत् अद्यतनं महत्त्वपूर्णसुरक्षानिराकरणं प्रदाति, सर्वेषां उपयोक्तृणां संस्थापनार्थं अनुशंसितम्," परन्तु किं निश्चयितम् इति न उक्तवान् ।

iOS 16.7.9 इति

IT House Note: iOS 16.7.9 Apple इत्यस्य iPhone X, iPhone 8 तथा iPhone 8 Plus मॉडल् इत्यत्र प्रयोज्यम् अस्ति Apple इत्यनेन प्रकटितस्य दस्तावेजविवरणस्य अनुसारं उपर्युक्तत्रयस्य मॉडलस्य समर्थनं 2025 पर्यन्तं भविष्यति इति अपेक्षा अस्ति।


एप्पल् २०२५ तमस्य वर्षस्य शरदऋतौ iPhone 8, iPhone 8 Plus, iPhone X इत्येतयोः समर्थनं त्यक्तुं शक्नोति।अद्यापि एतानि उपकरणानि उपयुज्यमानाः उपयोक्तारः नवीनतमसुरक्षापैच् प्राप्तुं स्वस्य हार्डवेयरस्य उन्नयनं कर्तुं विचारयितुं शक्नुवन्ति।

iOS 15.8.3 इति

iOS 15.8.3 अपडेट् iPhone 6s (सर्वमाडल), iPhone 7 (सर्वमाडल), iPhone SE (1st generation), iPad Air 2, iPad mini (4th generation), iPod touch (7th generation) च कृते उपलभ्यते