समाचारं

एप्पल् इत्यस्य iPhone SE4 स्क्रीन आपूर्तिकर्ता समायोजितः भविष्यति, LG Display द्वितीयः आपूर्तिकर्ता भविष्यति इति कथ्यते

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन ३० जुलै दिनाङ्के ज्ञापितं यत् TheElec इत्यस्य अनुसारं Apple इत्यस्य योजना अस्ति यत् आगामिवर्षे iPhone SE 4 इत्यस्य विमोचनं करणीयम्, तस्मिन् समये LG Display इत्येतत् द्वितीयं OLED स्क्रीन आपूर्तिकर्तारूपेण कार्यं करिष्यति।


समाचारानुसारं एप्पल् इत्यस्य बजट्-फोनस्य iPhone SE इत्यस्य स्क्रीनः केवलं BOE इत्यनेन प्रदत्तः अस्ति । परन्तु आगामिवर्षे बीओई मुख्यः आपूर्तिकर्ता भविष्यति,द्वितीयः आपूर्तिकर्ता इति नाम्ना एलजी डिस्प्ले मुख्यतया प्राचीनमाडलस्य कृते स्क्रीनः प्रदाति ।

iPhone SE श्रृङ्खला प्रायः अन्येषां प्राचीन iPhone मॉडलानां भागानां उपयोगं करोति, परन्तु सर्वदा तुल्यकालिकरूपेण नूतनं अनुप्रयोगसंसाधकं दर्शयति यत् समानमूल्यानां प्रतियोगिनां अपेक्षया उत्तमं प्रदर्शनं करोति एप्पल् मुख्यतया भारतादिषु उदयमानविपण्येषु एतां उत्पादानाम् श्रृङ्खलां प्रक्षेपयति ।

आगामिनि iPhone SE4 पूर्वस्मिन् iPhone 13 इत्यस्मिन् प्रयुक्तस्य OLED स्क्रीनस्य उपयोगं करिष्यति , यत् पटलनिर्मातृणां कृते उत्पादनप्रक्रिया सरलीकरोति। एप्पल् Samsung Display तथा LG Display इत्येतयोः प्रभावं दुर्बलं कर्तुं स्वस्य iPhone OLED स्क्रीन आपूर्तिकर्ता भवितुं BOE इत्यस्य संवर्धनं कुर्वन् अस्ति ।

IT House इत्यनेन अवलोकितं यत् रिपोर्ट्-पत्राणि सूचयन्ति यत् BOE इत्यनेन पूर्वं बृहत् iPhone-आदेशं प्राप्तुं कष्टानि अभवन्, अपि च iPhone 15 इत्यस्मिन् आवश्यकं hole-punch screen प्रौद्योगिकीम् कार्यान्वितुं कष्टानि सन्ति तदतिरिक्तं कम्पनी iPhone 16 इत्यस्य कृते OLED स्क्रीनस्य निर्माणे अपि कष्टानि अनुभवति, अतः दक्षिणकोरियादेशस्य प्रतियोगिनां अपेक्षया तस्याः उत्पादनं न्यूनं भविष्यति इति अपेक्षा अस्ति