समाचारं

बहुवर्षेभ्यः अनन्तरं अन्ततः क्षियान्यु इत्यस्य जालसंस्करणं पुनः आगतं ।

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


भ्रातरः, ये किङ्ग् अस्मिन् समये वास्तवमेव पुनः आगतः।

अद्यापि कस्य स्मरणं भवति यत् जुलैमासस्य आरम्भे वयं Xianyu जालसंस्करणं शीघ्रमेव प्रारभ्यते इति वार्ता स्थापितवन्तः।


इदं सर्वं समाप्तम् ।अन्ततः Xianyu जालसंस्करणं आधिकारिकतया स्वस्य पुनरागमनस्य घोषणां कृतवान् अस्ति।


शिचाओ तत्क्षणमेव एकं दृष्टिपातं कर्तुं गत्वा अवाप्तवान् यत् मूलभूतं अन्वेषणं, श्रेणी नेविगेशनं, उत्पादविवरणं, गपशपकार्यं च सर्वं तत्रैव अस्ति।भवन्तः प्रवेशं न कृतवन्तः अपि अन्वेष्टुं शक्नुवन्ति ।

तथापि व्यवहारकार्यं अद्यापि न उद्घाटितम् अस्ति भवान् किमपि निष्क्रियं प्रेषयितुम् इच्छति वा किमपि क्रेतुं इच्छति वा, तस्य संचालनार्थं App -इत्यत्र गन्तव्यम् ।


आदेशप्रबन्धनम् इत्यादयः अपि सन्ति, यत् अद्यापि ऑनलाइन नास्ति।


स्पष्टतया वक्तुं शक्यते यत् वर्तमानं Xianyu जालसंस्करणम् अद्यापि अस्ति “मात्रं पश्यतु” इति ।मञ्च।

परन्तु तस्य अनुभवानन्तरं शिचाओ इत्यस्य मनसि भवति यत् जालसंस्करणं उपयोगाय अत्यन्तं सुस्पष्टं, पृष्ठं स्वच्छं, अत्यधिकं घण्टाः, सीटी च नास्ति

एवं स्थापयामः, अहं मूलतः विषयं चिन्वितुं तत्र गतः, परन्तु अन्ते प्रायः एकघण्टां यावत् परिभ्रमन् अभवम्श्रमिकाणां कृते मत्स्यपालनसाधनम्

शिचाओ इत्यादयः बहवः नेटिजनाः मत्स्यपालनस्य विषये अपि तथैव अनुभवन्ति ।


तथापि अस्माकं अवलोकनात् न्याय्यं चेत् अधिकांशजना: Xianyu जालसंस्करणस्य पुनरागमनस्य स्वागतं कुर्वन्ति ।


जालस्थलस्य प्रथमपृष्ठं प्रारब्धमात्रेण अपि केचन जनाः Xianyu जालसंस्करणस्य उपयोगेन धनं कथं करणीयम् इति चिन्तयितुं आरब्धवन्तः ।

यथा, केषां उत्पादानाम् अत्यधिकमागधा अस्ति इति विश्लेषणार्थं वेबसाइट्-दत्तांशं क्रॉल कुर्वन्तु ।


अन्यः कश्चन मार्गं दर्शयित्वा अवदत् यत् एषः ब्राउजर् प्लग-इन्-करणस्य महान् अवसरः अस्ति इति ।


इदानीं जगति मोबाईल-अन्तर्जालस्य वर्चस्वं वर्तते इति तर्कसंगतम् अस्ति । परन्तु यदि भवतः मित्राणि सन्ति ये पूर्वं Xianyu web version इत्यस्य उपयोगं कृतवन्तः तर्हि भवतः अधिकं सहानुभूतिः भवितुम् अर्हति।


न जाने कति जनाः अद्यापि तत् वर्षं स्मर्यन्तेXianyu इत्यस्य जालसंस्करणं यत् एकवारं पूर्वमेव मृतम् अस्ति

प्रारम्भिकवर्षेषु क्षियान्यु इत्यस्य जालसंस्करणम् अपि आसीत्, ताओबाओ-नगरस्य यातायातस्य कारणात् सेकेण्ड्-हैण्ड्-व्यापारक्षेत्रे अपि अयं शीर्ष-क्रीडकेषु अन्यतमः आसीत् ।

परन्तु सम्भवतः २०१६ तः आरभ्य जालसंस्करणस्य कार्यक्षमता भविष्यति...शनैः क्षत्रियम्.

यतो हि कार्याणां निष्कासनार्थं अतीव स्पष्टः नोड् नास्ति, शिचाओ इत्यनेन नेटिजनानाम् शिकायतां आधारेण तस्य वर्षस्य केषाञ्चन बाध्यखण्डानां च आधारेण समयरेखां मोटेन क्रमेण व्यवस्थिता

किं स्पष्टं यत् क्षियानुः अन्तः अस्ति निष्क्रियप्रकाशनकार्यं २०१६ तमे वर्षे निष्क्रियम् अभवत् ।


ततः २०१७ तमे वर्षे जालपुटे अन्वेषणपेटी अन्तर्धानं जातम्, टिप्पणी-उत्तर-कार्यम् अपि निष्क्रियम् अभवत् ।


२०१९ तमस्य वर्षस्य परिधितः ।जालसंस्करणं पूर्णतया GG अस्ति ।

केवलं पृष्ठे QR कोडं त्यक्त्वा उपयोक्तृभ्यः विकल्पं न दत्त्वा मोबाईल एप् प्रति स्विच् कर्तुं बाध्यतायाः बराबरम् अस्ति।


तथापि एतस्याः घटनायाः कारणात् क्षियानुः अपि तदा जन आक्रोशं जनयति स्म ।

२०१७ तमे वर्षे JD.com इत्यस्य Paipai.com इत्यस्य अधिग्रहणस्य Weibo पुनः पोस्ट् अवलोकयन्तु, ततः भवन्तः ज्ञास्यन्ति यत् नेटिजनाः कियत् क्रुद्धाः सन्ति ते सर्वे आशां कुर्वन्ति यत् Paipai.com “Xianyu इत्यस्य वधं कर्तुं शक्नोति” इति।


वयं न जानीमः यत् Xianyu इत्यनेन जालसंस्करणं किमर्थं बन्दं कृतम् । परन्तु शिचाओ अनुभूतवान्,स्मार्टफोन-विपण्यस्य वृद्धिःतस्मिन् महतीं भूमिकां निर्वहति स्म ।

StatCounter इत्यस्य आँकडानि दर्शयन्ति यत् २०१६ तमस्य वर्षस्य अक्टोबर्-मासे मोबाईल-फोन-टैब्लेट्-इत्यस्मात् यातायातस्य संख्या ५१.२% आसीत्, यत् डेस्कटॉप्-यन्त्राणां कृते ४८.७% तः अधिकम् आसीत्, यत् प्रथमवारं पीसी-यातायातम् अतिक्रान्तम् एप्स् यातायातस्य प्रवेशद्वारं जातम्, प्रारम्भिकाः जालमञ्चाः न्यूनीकृताः, ग्राहकक्रीडाः च मोबाईलक्रीडासु गताः । . . अहं मन्ये यत् विगतदशवर्षेषु परिवर्तनस्य विषये सर्वेषां गहनबोधः अस्ति।

Xianyu इत्यनेन २०१४ तमे वर्षे App इत्यस्य प्रारम्भः कृतः इति तथ्यं विचार्य Xianyu इत्यनेन App इत्यत्र यातायातस्य मार्गं प्रेषयितुं उत्सुकः इति अवगन्तुं कठिनं नास्ति । मुख्यतया न केवलं क्षियान्यु-परिवारः एव एतत् कृतवान्, तत्कालीनम् अतीव सामान्यं घटना आसीत् ।


अपि च, तस्मिन् समये Xianyu इत्यनेन प्रचारितस्य App इत्यस्य अपि अनेके नूतनाः व्यापारप्रयासाः आसन्, यथा सामाजिकवृत्तं (मत्स्यतडागः) इत्यादयः।


कार्यं शुभं दुष्टं वा इति चिन्ता न कुर्मः ।परन्तु सामान्यतया सर्वे अधिकाधिकं प्रफुल्लित-एप्स्-इत्यनेन विरक्ताः भवन्ति ।प्रत्युत सरलकार्ययुक्तं जालसंस्करणं उपयोक्तृषु अधिकं लोकप्रियं भवति ।

तदनन्तरं Xianyu web version स्वाभाविकतया App कृते खतरा अभवत् ।

तदतिरिक्तं मया एतदपि अवलोकितं यत् यतः Xianyu इत्यनेन जालसंस्करणं बन्दं कृतम्, अतः अन्तर्जालस्य बहवः जनाः अपि अनुमानं कृतवन्तः यत् एपीपी इत्यस्य तुल्यकालिकरूपेण बन्दवातावरणे उपयोक्तृणां व्यवहारप्राथमिकतानां अधिकतया विश्लेषणं कर्तुं शक्यते।

अहं न जानामि यत् एतत् समीचीनं वा न वा, परन्तु शिचाओ इत्यनेन एकं रूपकं चिन्तितम् यदा वयं जालपुटं उद्घाटयितुं सङ्गणकस्य उपयोगं कुर्मः तदा इदं इव भवति यत् रात्रौ विपण्यं गत्वा, परिवर्त्य, यदा भवन्तः स्तम्भं न प्राप्नुवन्ति तदा गच्छन्ति इव, तदा आरभ्य परस्परं विस्मरन् च। परन्तु एप् भिन्नम् अस्ति।

अन्यः विषयः अस्ति यत् Xianyu तस्मिन् समये जालसंस्करणं निरुद्धवान्, सम्भवतः तस्य कृते अपि आसीत्मञ्चे व्यक्तिगतविक्रेतृणां व्यापारानुभवस्य रक्षणं कुर्वन्तु।


प्रारम्भिकः क्षियान्यु मञ्चः न्यूनप्रवेशदहलीजस्य, नियन्त्रणशुल्कस्य च कारणेन व्यक्तिरूपेण अभिनयं कुर्वन्तः बहवः व्यावसायिकविक्रेतारः आकर्षितवान् । व्यावसायिकविक्रेतृणां बहूनां प्रवाहेन व्यक्तिगतविक्रेतृणां जीवनस्थानं निःसंदेहं निपीडितम् अस्ति ।

जालसंस्करणं निष्क्रियं कृत्वा "एकः व्यक्तिः, एकः यन्त्रः, एकः खातः" इत्यस्य व्यक्तिगतविक्रेतृषु प्रायः कोऽपि प्रभावः न भविष्यति, परन्तु व्यावसायिकविक्रेतृभ्यः वर्धमानव्यवहारव्ययस्य पुनर्विचारः कर्तव्यः भविष्यति

अतः इदानीं तत्कालं पश्चात् पश्यन् यदा Xianyu जालसंस्करणं बन्दं कृतवान्, कारणानि वैधानि सन्ति।

बहुवर्षेभ्यः अनन्तरं जालसंस्करणं पुनः आरभ्यत इति चयनं अधिकं सार्थकं भवति ।

प्रथमं उपयोक्तृणां विषये वदामः यदा जालसंस्करणं निरुद्धम् अभवत् तदा आरभ्य Xianyu सम्भवतः जानाति यत् केचन उपयोक्तारः सन्ति ये प्रतिदिनं जालसंस्करणस्य पुनरागमनं प्रतीक्षन्ते

किञ्चित्कालपूर्वं ताओबाओ-इत्यस्य पुनः आरम्भस्य उल्लेखं कृत्वा ७ वर्षाणि यावत् अद्यतनं न जातम्, परन्तु अद्यापि प्रतिदिनं कोटि-कोटि-उपयोक्तारः शॉपिङ्गं कुर्वन्ति ।


तस्मिन् समये "Taobao.com उपयोक्तृभ्यः पत्रम्" इति मया उक्तम्उपयोक्तृ-अनुभवस्य समीपं गच्छन्तुइति अर्थः ।

अलीबाबा-उत्पादानाम् विषये शिचाओ इत्यनेन अनुमानितम् यत् क्षियान्यू इत्यस्य अपि तथैव प्रयोजनं भवितुम् अर्हति इति । अवश्यं, उपयोक्तृवृद्धेः भागं अन्वेष्टुं इति न निराकृतम् ।

अपरपक्षे जालसंस्करणस्य पुनः आरम्भःविक्रेतृषु अपि तस्य किञ्चित् प्रभावः भवितुम् अर्हति ।

सर्वेषां इदमपि ज्ञातव्यं यत् Xianyu इदानीं शुद्धं C2C सेकेण्ड्-हैण्ड्-व्यापार-मञ्चं नास्ति तस्मिन् बहवः व्यावसायिक-विक्रेतारः सन्ति । यदि जालसंस्करणं पुनः आरभ्यते तर्हि व्यावसायिकविक्रेतृणां कृते मोबाईलफोनेषु व्यापारं कर्तुं अपेक्षया बहु अधिकं सुविधाजनकं भविष्यति।


अतः यदा वयं जालसंस्करणं पुनः आरभामः, तथा च कतिपयदिनानि पूर्वं सर्वेभ्यः विक्रेतृभ्यः सेवाशुल्कं ग्रहीतुं Xianyu इत्यस्य योजनायाः सह एकत्र पश्यामः, तदा किं Xianyu व्यावसायिकविक्रेतृणां मानकीकरणस्य प्रचारं कर्तुम् इच्छति?

तथापि किमपि न भवतु, इदानीं Xianyu जालसंस्करणं पुनः आरब्धम् इति साधु ।

न्यूनतया, भविष्ये मत्स्यपालनकाले मम किमपि कार्यं भविष्यति।

लेखं लिखत: Xixi

सम्पादन: जियांग जियांग एवं नूडल्स

कला सम्पादक:हुआन यान्

चित्राणि, स्रोतः

Weibo, Xianyu जाल संस्करण, तत्काल

IT Home, Xianyu PC web version इत्यनेन आधिकारिकतया पुनरागमनस्य घोषणा कृता, तथा च अन्वेषणं, विवरणं द्रष्टुं, गपशपं च इत्यादीनि कार्याणि उद्घाटितानि सन्ति ।

Sanyi Life, जालसंस्करणं पुनः आरभ्यतुं प्रवृत्तम् अस्ति, परन्तु Xianyu व्यावसायिकविक्रेतृभिः सह कथं व्यवहारं करिष्यति?

बिम्बस्रोतजालस्य भागः