समाचारं

"Assassin's Creed: Shadows" इति ग्रन्थः विवादास्पदः अस्ति, अद्यापि बहवः प्रशंसकाः अस्मिन् क्रीडने रुचिं लभन्ते

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"Assassin's Creed: Shadows" इति चलच्चित्रस्य घोषणायाः अनन्तरं विवादास्पदः अस्ति, परन्तु अद्यापि बहवः प्रशंसकाः अस्य क्रीडायाः कृते उत्सुकाः सन्ति । अधुना एव TGA इत्यनेन आधिकारिकतया एकं ट्वीट् जारीकृतं यत् सर्वेभ्यः पृष्टं यत् २०२४ तमे वर्षे भवान् कस्य क्रीडायाः अधिकतया प्रतीक्षां करोति? "असासिन्स् क्रीड्: शैडो" तथा "ब्लैक् मिथ्: वुकोङ्ग" इति शीर्षविकल्परूपेण सूचीकृतौ स्तः ।


एतत् तथ्यस्य सङ्गतिं करोति यत् "Assassin's Creed: Shadows" इत्यस्य पूर्वादेशाः अतीव लोकप्रियाः सन्ति । पूर्वसूचनासु उक्तं यत् जापानसहिताः विभिन्नेषु प्रदेशेषु अस्य क्रीडायाः प्रदर्शनं उत्तमं भवति स्म । "Assassin's Creed: Shadows" एकदा अमेजन जापान इत्यत्र PS5 गेम्स् इत्यस्य सर्वाधिकविक्रयितसूचौ शीर्षस्थाने आसीत् । इदमपि दर्शयितुं गच्छति यत् ऑनलाइन-विवादाः सामान्यतया ब्लॉकबस्टर-क्रीडाणां विक्रयं न क्षतिं कुर्वन्ति, यथा हॉगवर्ट्स्-लेगेसी-इत्यनेन सह घटितम् ।


टिप्पणीविभागे बहवः जनाः प्रकटितवन्तः यत् ते अस्मिन् वर्षे "Assassin's Creed: Shadows" तथा "Black Myth: Wukong" इत्येतयोः प्रदर्शनस्य प्रतीक्षां कुर्वन्ति। तेषां टिप्पणीषु अपि बहुशः पसन्दः प्राप्तः, येन अन्ये बहवः तेषां सहमतिः इति सूचयति ।


"हत्याराः पंथः: छायाः" लोकप्रियः अस्ति यतोहि एतत् जापानस्य सामन्तयुगे स्थापितं भवति, तथा च द्वयनायकयोः यासुके, नाओ च प्रदत्तस्य क्रीडाविधेः विविधता अपि अनेकेषां खिलाडयः आकर्षयति परन्तु यासुके इत्यस्य सामुराई इति परिचयः अतीव विवादास्पदः अस्ति, केचन जापानी-समीक्षकाः प्रशंसकाः च तस्य चित्रणं ऐतिहासिकदृष्ट्या अशुद्धम् इति तर्कयन्ति । यासुके इत्यस्य कथा थोमस लॉक्ले इत्यनेन निर्मितवती इति कथ्यते । तस्य प्रतिक्रियारूपेण यूबिसॉफ्ट् इत्यनेन क्षमायाचनं जारीकृतम् अस्ति ।


सर्वथापि अद्यापि बहवः जनाः "Assassin's Creed: Shadow" इति चलच्चित्रे रुचिं लभन्ते, यत् अस्मिन् वर्षे नवम्बरमासे प्रदर्शितं भविष्यति । तस्मिन् एव काले चीनीयकृतिः "ब्लैक मिथ्: वुकोङ्ग" अपि लोकप्रियः अस्ति एषः क्रीडा चीनीयशास्त्रीय उपन्यासात् "पश्चिमयात्रा" इत्यस्मात् रूपान्तरितः अस्ति तथा च चीनीयक्रीडाविकासकानाम् कृते अवश्यमेव माइलस्टोन् भविष्यति।