समाचारं

सीमापार-ईटीएफ-संस्थाः द्वौ सप्ताहौ यावत् क्रमशः पतिताः सन्ति तथा च उच्चप्रीमियमस्य जोखिमः अद्यापि वर्तते

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​संवाददाता लियू जुन्लिंग्

विगतसप्ताहद्वये यद्यपि सीमापार-ईटीएफ-संस्थाः सुधारं निरन्तरं कुर्वन्ति तथापि केषाञ्चन ईटीएफ-संस्थानां प्रीमियमाः अद्यापि उच्चाः सन्ति, संस्थाः च अवदन् यत् विदेशेषु विपण्येषु अद्यापि सुधारस्य जोखिमः अस्ति

सिक्योरिटीज टाइम्स्·डाटाबाओ इत्यस्य आँकडानुसारं विगतसप्ताहद्वये १२८ सीमापार-ईटीएफ-मध्ये औसतेन ५.९१% न्यूनता अभवत्, तेषु प्रायः ७०% सञ्चितरूपेण ५% अधिकं न्यूनता अस्ति १०.५% न्यूनता, हाङ्गकाङ्ग टेक्नोलॉजी ३० ईटीएफ, हाङ्गकाङ्ग इन्टरनेट् ईटीएफ, तथा हैङ्ग सेङ्ग राज्यस्वामित्वयुक्ताः उद्यमाः ईटीएफ इत्यादयः ८% अधिकं न्यूनाः, केवलं द्वौ स्टॉकौ, एस एण्ड पी बायोटेक्नोलॉजी ईटीएफ, नास्डैक् बायोटेक्नोलॉजी ईटीएफ च वर्धिताः

नास्डैक टेक्नोलॉजी ईटीएफ वर्षस्य प्रथमार्धे प्रायः ६०% वर्धमानः अभवत् तथा च निधिषु लोकप्रियः अभवत् नवीनतमः कोषभागः ६.१५४ अरब यूनिट् आसीत्, यत् गतवर्षस्य अन्ते २०७.२८% वृद्धिः अभवत् द्वितीयत्रिमासिकप्रतिवेदनात् न्याय्यं चेत्, तस्य भारीभारयुक्तेषु स्टॉकेषु एनवीडिया, एप्पल्, माइक्रोसॉफ्ट, मेटा इत्यादयः प्रौद्योगिकीविशालाः विगतसप्ताहद्वये १२% अधिकं न्यूनाः अभवन्, एप्पल्, माइक्रोसॉफ्ट, मेटा च अधिकाधिकं न्यूनीकृताः सन्ति ५% ।

सीमान्तर-ईटीएफ-संस्था विदेशेषु बाजारेषु निवेशं कुर्वन्ति अमेरिकी-शेयर-बजारे अद्यतने सामूहिक-सुधारः अभवत्

तदतिरिक्तं विगतसप्ताहद्वये हैङ्ग सेङ्ग् प्रौद्योगिकीसूचकाङ्के अपि अधः उतार-चढावः अभवत्, यत्र ओरिएंटल सिलेक्ट्, टेन्सेण्ट् होल्डिङ्ग्स्, बैडु ग्रुप्-एसडब्ल्यू, लेनोवो ग्रुप् इत्यादयः सर्वेऽपि १०% अधिकं न्यूनाः अभवन् । .हाङ्गकाङ्ग स्टॉक टेक्नोलॉजी 30 ईटीएफ तथा हाङ्गकाङ्ग स्टॉक इन्टरनेट् ईटीएफ इत्येतयोः संचयी न्यूनता क्रमशः ,9.62% अस्ति।

ज्ञातव्यं यत् निरन्तरसुधारस्य अनन्तरं केषाञ्चन सीमापार-ईटीएफ-संस्थानां प्रीमियम-दराः अद्यापि उच्चाः सन्ति । नास्डैक टेक्नोलॉजी ईटीएफ इत्यस्य सर्वाधिकं न्यूनता अभवत्, तस्य प्रीमियमस्य दरः सर्वाधिकः आसीत्, यः १२.०८% यावत् अभवत् ।

अनेकाः सीमान्तर-ईटीएफ-संस्थाः निरन्तरं प्रीमियम-जोखिम-चेतावनी जारीकृतवन्तः तेषु नास्डैक-प्रौद्योगिकी-ईटीएफ-संस्थायाः जुलाई-मासात् आरभ्य १७ चेतावनी-घोषणानि जारीकृतानि सन्ति अपि च अद्यतने सघनघोषणा जारीकृता।

वर्षस्य प्रथमार्धस्य अन्ते तुलने नास्डैक टेक्नोलॉजी ईटीएफ इत्यस्य प्रीमियम-दरः संकुचितः अस्ति, १९.७३% तः १२.०८% यावत्, परन्तु अद्यापि उच्चाः जोखिमाः सन्ति पूर्वं विनिमयेन नास्डैक टेक्नोलॉजी ईटीएफ इत्यस्य निगरानीयतायां ध्यानं दत्तुं, असामान्यव्यापारव्यवहारस्य सख्तीपूर्वकं पहिचानं कर्तुं च कार्यवाही कृता आसीत् ।

परन्तु निरन्तरसुधारस्य उच्चप्रीमियमस्य च पृष्ठभूमितः सीमापार-ईटीएफ-संस्थाः अद्यापि निधिभिः अनुकूलाः सन्ति । सांख्यिकी दर्शयति यत् विगतसप्ताहद्वये ९० तः अधिकाः सीमापार-ईटीएफ-संस्थाः धनस्य शुद्धप्रवाहं प्राप्तवन्तः, यत्र कुलशुद्धप्रवाहः प्रायः ९ अरब युआन् अस्ति , क्रमशः ९०१ मिलियन युआन् तथा ८४७ मिलियन युआन् इत्यनेन सह ।

अनेकाः संस्थाः अवदन् यत् अस्य सुधारस्य दौरस्य अनन्तरम् अपि अमेरिकी-समूहस्य मूल्याङ्कनं तुल्यकालिकरूपेण उच्चस्तरस्य अस्ति, अद्यतन-अमेरिकीय-शेयर-प्रदर्शनस्य अपेक्षाः न्यूनीकृताः, विदेशेषु विपण्येषु तदनन्तरं न्यूनतायाः जोखिमः अद्यापि अस्ति

पश्चिमचीनप्रतिभूतिसंशोधनप्रतिवेदनस्य मतं यत् यतः अमेरिकादेशे वर्तमानं उच्चव्याजदरचक्रं दीर्घकालं यावत् चलितम् अस्ति, अतः अमेरिकी अर्थव्यवस्थायां वित्तीयव्यवस्थायां च सम्भाव्यदबावं जनयितुं सुलभं भवति, अमेरिकी-समूहानां मूल्याङ्कनं च तुल्यकालिकरूपेण भवति उच्चस्तरस्य फेडस्य ब्याजदरकटनचक्रं प्रायः अमेरिकी-अर्थव्यवस्थायाः दुर्बलतायाः तथा च अमेरिकी-स्टॉकस्य सुधारस्य, वित्तीय-रिपोर्टिंग-ऋतुकाले कार्यप्रदर्शनस्य दबावेन सह, तथैव केषाञ्चन महत्त्वपूर्ण-कार्यकारीणां मध्यस्थतायाः च सह सङ्गतम् अस्ति महत्त्वपूर्णाः बृहत्-परिमाणस्य अमेरिकी-शेयर-कम्पनयः, अग्रे अपि अमेरिकी-शेयर-बजारः सुधारस्य प्रवृत्तिः भविष्यति इति अपेक्षा अस्ति ।