समाचारं

अमेरिके फुयाओ ग्लासस्य कारखाने आक्रमणं कृतम् : सामान्यं प्रत्यागतम् अस्ति

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददाता झाओ जुएहुई] अमेरिकीसरकारीसंस्थानां द्वारे द्वारे अन्वेषणस्य प्रतिक्रियारूपेण फुयाओ ग्लासः २८ तमे दिनाङ्के घोषणां कृतवान् यत् ओहायो-राज्यस्य मोरेन्-नगरे स्थिता कम्पनीयाः पूर्णस्वामित्वयुक्ता सहायककम्पनी "फुयाओ अमेरिका" अस्ति न तु अन्वेषणस्य लक्ष्यं मुख्यतया अमेरिकीसरकारीसंस्थाभिः तृतीयपक्षस्य श्रमसेवाकम्पन्योः सततं अन्वेषणं सहकार्यं कर्तुं। FOX8 जालपुटे प्राप्तानां समाचारानुसारं Fox News इत्यस्य सहायककम्पनी, U.S.Homeland Security Investigations Bureau इत्यस्य एजेण्ट्-जनाः अन्ये च केचन सर्वकारीय-एजेन्सीः चीनीय-काच-निर्मातृकम्पनीं Fuyao Glass Industry Group Co., Ltd. (अतः परं "Fuyao Glass" इति उच्यते) इत्यस्य अन्वेषणं कृतवन्तः । ) इति २६ तमे स्थानीयसमये अमेरिकादेशस्य ओहायो-नगरे स्थितः कारखानः ।

फुयाओ ग्लास इत्यनेन घोषणायाम् उक्तं यत् २६ दिनाङ्के प्रातः १० वादने "फुयाओ अमेरिका" इत्यस्य कृते अमेरिकी संघीयसर्वकारस्य एजेन्सीभिः तथा च स्थानीयकानूनप्रवर्तनकर्मचारिभिः समर्थकैः द्वारे द्वारे अन्वेषणं प्राप्तम् तस्मिन् दिने सायं ५ वादनस्य समीपे अमेरिकीसरकारीसंस्थाः स्थले कार्यं सम्पन्नं कृत्वा प्रस्थिताः । फुयाओ ग्लासः अवदत् यत् उपर्युक्त अन्वेषणकाले तस्मिन् दिने "फुयाओ अमेरिका" इत्यस्य केचन उत्पादनकार्यक्रमाः स्थगिताः, परन्तु मालस्य परिवहनं वितरणं च प्रभावितं न अभवत् अन्वेषणानन्तरं तस्मिन् दिने सामान्यकार्यक्रमाः पुनः आरब्धाः, सम्प्रति उत्पादनं कार्याणि च सामान्यरूपेण प्रचलन्ति ।

FOX8 इत्यनेन अमेरिकी होमलैण्ड् सिक्योरिटी इन्वेस्टिगेशन एजेन्सी इत्यस्य प्रवक्तुः उद्धृत्य उक्तं यत् संघीयकानूनप्रवर्तनाधिकारिणः ओहायो-देशस्य २८ स्थानेषु "फुयाओ अमेरिका"-कारखाना सह "वित्तीयअपराधानां श्रमशोषणस्य च आरोपानाम्" अन्वेषणं कुर्वन्ति आईआरएस सिनसिनाटी क्षेत्रकार्यालयस्य आपराधिकजागृतिप्रभारी विशेष एजेण्टः करेन् विङ्गार्डः अपि अवदत् यत् "आपराधिकजागृतिविशेष एजेण्ट् वित्तीयअपराधस्य अन्वेषणं कुर्वन्ति, यत्र करकायदानानां उल्लङ्घनं, तथैव धनशोधनम् अन्यवित्तीयअपराधानि च सन्ति।

फुयाओ ग्लास इत्यनेन उक्तं यत् "फुयाओ अमेरिका" अमेरिकीसरकारीसंस्थाभिः अन्वेषणस्य पूर्णतया सहकार्यं करिष्यति । कम्पनी उपर्युक्तघटनानां अनन्तरं विकासे निकटतया ध्यानं दास्यति तथा च प्रासंगिककायदानानां, विनियमानाम्, मानकदस्तावेजानां च आवश्यकतानुसारं शीघ्रमेव स्वस्य सूचनाप्रकटीकरणदायित्वं निर्वहति। "फुयाओ अमेरिका" इत्यनेन प्रकाशिता आधिकारिकसूचना दर्शयति यत् मोरेन्-नगरे तस्य कारखानः २०१६ तमे वर्षे कार्यान्वितः अभवत्, सः विश्वस्य बृहत्तमेषु एकलवाहनकाचकारखानेषु अन्यतमः अस्ति