समाचारं

एप्पल् इन्टेलिजेन्स अक्टोबर् मासं यावत् स्थगितम्: iPhone 16 पूर्वस्थापनं अधुना उपलब्धं नास्ति

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन २९ जुलै दिनाङ्के ज्ञापितं यत् उद्योगस्य अन्तःस्थः मार्क गुर्मन् इत्यनेन एप्पल् इन्टेलिजेन्स् अक्टोबर् मासे स्थगितम् अस्ति, तस्य अर्थः अस्ति यत् सितम्बरमासे अनावरणं कृतं आईफोन् १६ एप्पल् इन्टेलिजेन्स इत्यनेन सह पूर्वं न स्थापितं भविष्यति।

एप्पल् अस्मिन् सप्ताहे एव iOS 18.1 बीटा संस्करणं विकासकानां कृते धकेलति इति कथ्यते, एप्पल् इन्टेलिजेन्स बीटा संस्करणमपि युगपत् प्रक्षेपितं भविष्यति।


मार्क गुर्मन् इत्यनेन उक्तं यत् एप्पल् इन्टेलिजेन्स इत्यस्य अनुकूलनार्थं एप्पल् इत्यस्य विकासकानां च पर्याप्तपरीक्षणसमयस्य आवश्यकता वर्तते, अतः सेप्टेम्बरमासे प्रक्षेपितस्य iOS 18 इत्यस्य आधिकारिकसंस्करणं एप्पल् इन्टेलिजेन्स इत्यस्य अनुभवं कर्तुं न शक्नोति।

तदतिरिक्तं अक्टोबर् मासे एप्पल् इन्टेलिजेन्स इत्यस्य ऑनलाइन गमनस्य अनन्तरम् अपि उपयोक्तारः सर्वाणि एआइ कार्याणि अनुभवितुं न शक्नुवन्ति, यथा सिरी पूर्णतया बुद्धिमान् अनुभवेन सह २०२५ तमस्य वर्षस्य प्रथमार्धपर्यन्तं ऑनलाइन न भविष्यति।

आँकडा दर्शयति यत् एप्पल् इन्टेलिजेन्स् iOS, iPadOS, macOS इत्येतयोः प्रमुखत्रयप्रणाल्याः माध्यमेन चालयति, तेषु च बहवः नूतनाः विशेषताः आनयति ।

Apple Intelligence इत्यस्मिन् निर्मितं विशालं मॉडल् भाषायाः अर्थं गभीररूपेण अवगन्तुं शक्नोति यथा, यदा भवान् iPad इत्यत्र किमपि लिखति तदा Apple Intelligence इत्यनेन भवतः पुनर्लेखनं, प्रूफरीडिंग्, पाठसारांशं निष्कासयितुं, अथवा लेखलेखने, भवतः विचारान् परिष्कृत्य, साझेदारी कर्तुं वा सहायतां कर्तुं शक्यते तान् अन्यैः सह।

एतादृशाः भाषाबोधक्षमता ईमेल, ज्ञापनं, सफारी ब्राउजर्, पृष्ठदस्तावेजं, Keynote प्रस्तुतिः, तृतीयपक्षीय-अनुप्रयोगाः च समर्थयन्ति ।

योजनानुसारं एप्पल् इन्टेलिजेन्स् इत्यस्य केचन कार्याणि अक्टोबर् मासे उपयोक्तृभ्यः उपलभ्यन्ते, पूर्णकार्यक्षमता च २०२५ तमवर्षपर्यन्तं न प्रारभ्यते ।