समाचारं

Honor Magic5 Pro मोबाईल फ़ोन MagicOS 8.0.0.155 अपडेट् धक्कायति

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन २९ जुलै दिनाङ्के ज्ञापितं यत् IT House इत्यस्य नेटिजनानाम् प्रतिक्रियानुसारं Honor Magic 5 Pro इति मोबाईलफोनः अधुना MagicOS 8.0.0.155 संस्करणस्य अद्यतनं प्रति धकेलितः अस्ति, तथा च संस्थापनसङ्कुलस्य आकारः १.८० जीबी अस्ति

स्मार्ट कैप्सूलस्य एतत् अद्यतनं Meituan, Meituan Takeaway तथा Baidu Cycling Navigation Display इत्येतयोः समर्थनं करोति, कैमरा-उपयोग-अनुभवं सुदृढं करोति, स्प्लिट्-स्क्रीन्-सेविंग्-कार्यं, सम्पादनीय-कैमरा-जलचिह्नानि, समानान्तर-अन्तरिक्ष-एण्टी-ट्रैकिंग्, स्मार्ट-वस्तु-परिचयः, शॉपिंग-कार्यं च योजयति, तथा च डेस्कटॉप्-अनुकूलनं करोति स्थितिपट्टिका तथा सूचनापट्टिकाप्रदर्शनप्रभावाः डेस्कटॉप-एनिमेशन-कृते अनुकूलिताः सन्ति, केषुचित् दृश्येषु असामान्य-विद्युत्-उपभोग-समस्याः निराकृताः सन्ति, प्रणाल्याः स्थिरता सुधरिता, सुरक्षा-पैच् च समाविष्टाः सन्ति

▲ चित्रस्रोतः IT गृहसमीक्षा: Magic5 Pro Mobile IT Home निम्नलिखितमुख्य-अद्यतनं समावेशयति: Smart Capsule Meituan, Meituan Takeaway तथा Baidu Cycling Navigation Display (नोट: Meituan App इत्यस्य संस्करणं 12.21.405 तथा ततः उपरि उन्नयनस्य आवश्यकता अस्ति) , Meituan Takeaway इत्येतयोः समर्थनं करोति एप् इत्यस्य उन्नयनं ८.२८.३ तथा ततः परं संस्करणं करणीयम्, तथा च Baidu Maps App इत्यस्य उन्नयनं २०.२.०.१३९० संस्करणं अपि च ततः परं करणीयम्)। कॅमेरा 16:9 शूटिंग् रेश्यो आकारं समर्थयति अनुभवमार्गः अस्ति: Camera > Settings > Photo Ratio > Select 16:9 ।

विलम्बितं छायाचित्रणकार्यं अनुकूलितं कुर्वन्तु, विभिन्नदृश्यानां कृते व्यावसायिकमोडमेनू तथा समय-अन्तराल-सारूप्याणि योजयन्तु ।

एकं नूतनं स्ट्रीमर शटर कार्यं योजितम् अस्ति, यत् प्रवाहितप्रकाशस्रोतानां प्रक्षेपवक्रं गृहीतुं समर्थयति अनुभवमार्गः अस्ति: कैमरा > अधिकं > स्ट्रीमर शटर ।

स्मार्ट बहुविधविण्डो

  • नूतनं विभक्त-पर्दे रक्षणं योजितं भवति, विभक्त-पर्दे-रेखायाः मध्य-बटनं नुदन्तु यत् विभक्त-पर्दे संयोजनं डेस्कटॉप् मध्ये चिह्नरूपेण रक्षितुं शक्नुवन्ति पश्चात् चिह्नं क्लिक् कृत्वा ।

गैलरी
  • कैमरा जलचिह्न सम्पादनीयं कार्यं योजितम्, भवान् स्वयमेव जलचिह्नं योजयितुं पुनर्स्थापयितुं च शक्नोति अनुभवमार्गः: फोटो गृह्णातु > फोटो उद्घाटयतु > सम्पादयतु > जलचिह्नं > जलचिह्नं, मूलप्रतिबिम्बं, पाठजलचिह्नं, फोटोफ्रेमजलचिह्नं चिनोतु।

समानान्तराकाशः
  • एण्टी-ट्रैकिंग फंक्शन, अनुभवमार्गः योजितः: समानान्तरस्थानम् > सेटिंग्स् > स्थानं विज्ञापनं च > स्थाननिरीक्षणप्रबन्धनम् अथवा विज्ञापननिरीक्षणप्रबन्धनं चिनोतु।

स्मार्ट विजन
  • स्मार्ट-वस्तु-परिचयः, स्मार्ट-शॉपिङ्ग्-कार्यं च योजितम् ।

स्थिति पट्टी
  • सूचनापरिचयस्य उन्नयनार्थं स्थितिपट्टिकायाः ​​फ़ॉन्ट् चिह्नप्रदर्शनं अनुकूलितं कुर्वन्तु, फ़ॉन्ट् आकारं वर्धयन्तु, चिह्नशैलीं च बोल्ड् कुर्वन्तु ।

सूचना पट्टी
  • सूचनापट्टिकाविन्यासं प्रदर्शनं च अनुकूलितं कुर्वन्तु, अन्तरफलकं अधिकं संक्षिप्तं सुन्दरं च कुर्वन्तु ।

एनिमेशन
  • डेस्कटॉप एनिमेशन स्थिरतां अनुकूलितं कुर्वन्तु।

विद्युत् उपभोग
  • केषुचित् दृश्येषु असामान्यविद्युत्-उपभोगस्य विषयः निश्चयः कृतः ।

व्यवस्था
  • प्रणालीस्थिरतां सुधारयन्तु तथा च स्वस्य दूरभाषं अधिकं स्थिरतया चालयन्तु।

सुरक्षा
  • सिस्टम् सुरक्षां वर्धयितुं एण्ड्रॉयड् जुलै २०२४ सुरक्षापैच् इत्यस्मिन् समाविष्टम् ।