समाचारं

दशकोटिनिजीसम्पत्त्याः “त्रिवर्षीयस्वप्नः”

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८८ तः ८८ पर्यन्तम् । नेत्रनिमिषे एव दशकोटिनिजीनियुक्तीनां संख्या वर्षत्रयपूर्वं यावत् पुनः आगता अस्ति ।

निजीनियुक्तिक्रमाङ्कनजालस्य आँकडानि दर्शयन्ति यत् २५ जुलैपर्यन्तं दशकोटिनिजीनिस्थापनानाम् संख्या ८८ यावत् न्यूनीभूता, यत् २०२२ तमे वर्षे शिखरस्थानात् प्रायः ३० न्यूनीकृता, वर्षत्रयपूर्वस्य स्तरं च पुनः आगता तस्मिन् एव काले शङ्घाई सिक्योरिटीज न्यूज इत्यस्य एकः संवाददाता साक्षात्कारात् ज्ञातवान् यत् इदानीं केषाञ्चन दशकोटिनिजीइक्विटीनिवेशानां परिमाणं "आर्धेन कटितम्" अस्ति तथा च कर्मचारिणां संख्या अपि महती न्यूनीकृता अस्ति।

केचन जनाः वदन्ति यत् अप्रकाशिताः संख्याः विडम्बना एव निजीसम्पत्त्याः विगतत्रिषु वर्षेषु अल्पं प्रगतिः अभवत् इति भासते, स्वप्नवत्। परन्तु अधिकाधिकजनानाम् दृष्टौ एषः विकासस्य परिवर्तनस्य च कालः अस्ति, येन अधिकाधिकाः प्रबन्धकाः स्पष्टतया द्रष्टुं शक्नुवन्ति यत् सम्पत्तिप्रबन्धन-उद्योगस्य कीदृशानां दश-अर्ब-निजी-इक्विटी-संस्थानां आवश्यकता वर्तते |. फलतः अस्मिन् वर्षे आरभ्य बहवः प्रमुखाः निजीइक्विटी-प्रबन्धकाः परिवर्तिताः - तेषां मानसिकता लोभात् विस्मयपर्यन्तं परिवर्तिता, तेषां निवेशदृष्टिः "पट्टिकातः" वैश्विकविपण्यं प्रति स्थानान्तरिता, तेषां प्रबन्धनपद्धतयः च "लघुकार्यशालाभ्यः" परिवर्तिताः " "बृहत्संस्थाः" इत्यस्मै ।

उद्योगस्य अन्तःस्थानां वचनेषु, अग्रणीनिजीइक्विटी कृते, विगतत्रिवर्षेषु विपण्यं "परीक्षा" अभवत्, सम्यक् उत्तरं च व्यावसायिकता, अनुपालनं, सामूहिककार्यं, विस्मयञ्च अस्ति यथा यथा अधिकाधिकाः निजीइक्विटीप्रबन्धकाः सम्यक् उत्तराणि ददति तथा तथा उद्योगः अन्ततः निवेशकानां विश्वासं प्राप्स्यति, शीर्षस्थानानां पुनः विस्तारः अपेक्षितः अस्ति (शंघाई प्रतिभूति समाचार)