समाचारं

चीनस्य मौसमविज्ञानप्रशासनं व्यापकरूपेण बेइडौ ध्वनिकरणस्य समानान्तरतुलनाम् आरभते

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग, २८ जुलाई (सञ्चारकर्त्ता ली होङ्गमेई) चीनस्य मौसमविज्ञानप्रशासनात् संवाददाता ज्ञातवान् : अद्यतने प्रथमवारं देशे सर्वत्र १२० बेइडौ ध्वनिस्थानकानाम् सर्वाणि ध्वनिदत्तांशं चीनस्य मौसमविज्ञानप्रशासनस्य "तियानकिङ्ग्" प्रणाल्यां अपलोड् कृतम् अस्ति meteorological big data cloud platform in real time , मम देशे Beidou ध्वनिनस्य समानान्तरतुलनस्य औपचारिकं व्यापकं च प्रक्षेपणं चिह्नितवान्।

समानान्तरतुलनायाः अर्थः अस्ति यत् एकस्मिन् समये तथा एकस्मिन् क्षेत्रे एल-बैण्ड-ध्वनि-ध्वनिः, बेइडो-ध्वनिः च समकालिक-निरीक्षणस्य संचालनाय उपयुज्यते, तथा च अवलोकन-दत्तांशस्य व्यापकतया व्यवस्थिततया च तुलनां विश्लेषितं च भवति अगस्त २०२२ तमे वर्षे गुआङ्गडोङ्ग-मौसमविभागे बेइडौ-ध्वनि-प्रणाली-जाल-निरीक्षण-पायलट-परियोजनायाः आरम्भात् आरभ्य कठिन-परिश्रमस्य माध्यमेन १२०-ध्वनि-स्थानकानाम् बेइडौ-ध्वनि-प्रणाल्याः निर्माणं सम्पन्नम् अस्ति, प्रथमस्य कृते च राष्ट्रव्यापीरूपेण समानान्तर-तुलनाः कृताः समयः मौसमविज्ञानं ध्वनिप्रणालीं उन्नयनं कर्तुं महत्त्वपूर्णा प्रगतिः कृता अस्ति। चीनस्य मौसमविज्ञानप्रशासनस्य मौसमविज्ञाननिरीक्षणकेन्द्रस्य आधारकार्यालयस्य उपनिदेशकः गुओ कियुन् इत्यनेन उक्तं यत् बेइदौ ध्वनिकरणदत्तांशः समग्रतया सटीकः विस्तरेण च अधिकसटीकः अस्ति।

अग्रिमे चरणे चीनस्य मौसमविज्ञानप्रशासनं मौसमविज्ञानस्य ध्वनिकरणस्य उन्नयनं उन्नयनं च निरन्तरं करिष्यति इति अपेक्षा अस्ति यत् २०२५ तमस्य वर्षस्य अन्ते मम देशः भूमितः वायुपर्यन्तं अन्तर्जालस्य निर्माणं कृतवान् भविष्यति यस्य स्टेशनस्य अन्तरं भवति प्रायः १५० किलोमीटर् दूरे, तथा च बेइडो ध्वनिप्रणाली आधिकारिकतया कार्यरत भविष्यति, मौसमविज्ञानस्य ध्वनिप्रणाली उन्नयनस्य साक्षात्कारं करिष्यति।

"जनदैनिक" (पृष्ठ 6, जुलै 29, 2024)