समाचारं

अमेरिकीन्यायविभागः टिकटोक् इत्यस्य उपरि आरोपं करोति यत् सः संवेदनशीलं उपयोक्तृदत्तांशं संग्रहयति

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप्स् इत्यनेन ज्ञापितं यत् जुलैमासस्य २८ दिनाङ्के विदेशीयसमाचारानुसारं अमेरिकीन्यायविभागेन टिक्टोक् इत्यस्य उपरि आरोपः कृतः यत् सः गर्भपातः, बन्दुकनियन्त्रणम् इत्यादिषु विवादास्पदविषयेषु अमेरिकनप्रयोक्तृणां विचाराणां बहुमात्रायां आँकडानां संग्रहणं करोति इति

शुक्रवासरे दाखिलानां न्यायालयस्य दस्तावेजानां अनुसारं टिकटोक्-कर्मचारिभिः चीनदेशे बाइट्डान्स-इञ्जिनीयरैः सह संवेदनशीलदत्तांशं साझां कर्तुं लार्क-नामकस्य प्रणाल्याः उपयोगः कृतः।

अमेरिकीसर्वकारस्य आरोपः अस्ति यत् ByteDance तथा TikTok इत्येतयोः कर्मचारिणां उपयोक्तृसामग्रीसूचनाः प्राप्ताः, यत्र विवादास्पदविषयेषु तेषां विचाराः अपि आसन् । चीनस्य प्रभावस्य विषये वर्धमानचिन्तायां एषः आरोपः आगतः, राष्ट्रपतिः जो बाइडेन् इत्यनेन हस्ताक्षरितः कानूनः यत् यदि टिकटोक् बाइटडान्स इत्यनेन सह सम्बन्धं न कटयति तर्हि प्रतिबन्धं कर्तुं शक्नोति।

प्रस्तावितः प्रतिबन्धः प्रथमसंशोधनस्य उल्लङ्घनम् इति टिकटोक् इत्यनेन आरोपाः अङ्गीकृताः। कम्पनी दावान् अकरोत् यत् सर्वकारस्य आरोपानाम् प्रमाणीकरणार्थं प्रमाणं न प्रदत्तम्। प्रकरणे मौखिकवादाः सेप्टेम्बरमासे निर्धारिताः सन्ति।