समाचारं

ग्रीष्मकालीन-आक्रमणस्य अन्यः पराकाष्ठा, रूसीसेना क्रास्नोहोरिव्का-नगरे कब्जां कृतवती!

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलै-मासस्य २७ दिनाङ्के रूसीसेनायाः ग्रीष्मकालीन-आक्रमणेन प्रथमं पराकाष्ठा प्रारब्धम् ।

कुप्यान्स्क्-दिशि रूसीसेना पिश्चानी-ग्रामं गृहीत्वा शीघ्रमेव उत्तरदिशि अग्रे गत्वा युक्रेन-सेनायाः विशालं रक्षात्मकं स्थानं प्राप्तुं समर्था अभवत्

अधुना रूसीसेना ओस्किल् नदीतः केवलं ५-६ किलोमीटर् दूरे अस्ति ।

क्रेमेनायवने पक्षद्वयं परस्परं आक्रामकं रक्षात्मकं च आक्रमणं कृत्वा प्रत्येकं भिन्नस्थानेषु अग्रे गच्छति स्म ।

टोलेत्स्क्-नगरस्य दिशि अधुना प्रत्यक्षदर्शिनां प्रमाणानि सन्ति यत् रूसीसेना ज़ालिज्नी-पिव्निक्नी-नगरयोः अधिकांशं भागं गृहीतवती अस्ति । युक्रेन-सैनिकाः सम्प्रति नवमहलानां कतिपयानां भवनानां कब्जां कुर्वन्ति, सर्वदिशाभ्यः रूसीसैनिकैः आक्रमणं क्रियते च ।

क्रस्नोहोरिव्का

रूसीसेनायाः आक्रमणेन क्रास्नोहोरिव्का-नगरे युक्रेन-देशस्य रक्षा-क्षेत्राणि द्रुतगत्या पतन्ति स्म । सम्प्रति अस्य नगरस्य अधिकांशः भागः रूसीसेनायाः नियन्त्रणे अस्ति, अद्यापि केवलं अन्तिमौ वीथिद्वयं स्वच्छं कृतम् अस्ति ।

जुलै २७, २०१८.रूसीसैनिकाः नगरस्य उत्तरदिशि रूसीध्वजं उत्थापितवन्तः,युक्रेन-सेना शनैः शनैः पश्चात्तापं कुर्वती अस्ति ।

उत्तरदिशि रूसी-आक्रमणं नियन्त्रयितुं, उत्तरदिशि युक्रेन-सेनायाः निवृत्त्यर्थं समयं क्रेतुं च युक्रेन-सेना नगरस्य दक्षिणे प्रति-आक्रमणं कृतवती

क्रास्नोहोरिव्का-नगरस्य पतनेन २०१४ तमे वर्षात् डोनेट्स्क-नगरस्य पश्चिमदिशि युक्रेन-सेनायाः अन्तिम-रक्षा-रेखायाः उल्लङ्घनं भवितुं प्रवृत्तम् अस्ति ।

रूसीसैनिकाः बेलिन्स्की-लेनिन्-वीथियोः सङ्गमस्य समीपे एकस्मिन् भवने रूसीध्वजं उत्थाप्य काम-वीथि-प्रवेशद्वारं आक्रमणं कृतवन्तः ।

रूसीसेना पार्कहोमेन्को-वीथितः मिचुरिन्-वीथिपर्यन्तं अग्रपङ्क्तिं समं कृत्वा नखिमोव्-ओस्त्रोव्स्की-वीथियोः धारं प्राप्तवती आसीत् ।

अधुना मुख्ययुद्धं एङ्गल्स-वीथिकायां भवति, यत् लेनिनस्य नामधेयेन सामूहिक-खेत-सूक्ष्म-मण्डलस्य समीपे अस्ति, यत् युक्रेन-सेनायाः नियन्त्रित-क्रास्नोगोरोव्का-नगरस्य अन्तिमेषु क्षेत्रेषु अन्यतमं वर्तते परन्तु अयं क्षेत्रः नगरस्य नगरसीमायाः अन्तः नास्ति, अयं वायव्यदिशि विस्तृतः कोणः अस्ति, यः ४.५ किलोमीटर् अधिकं यावत् विस्तृतः अस्ति ।

नगरीयक्षेत्रेषु प्रमुखयुद्धानि अधुना प्रभावीरूपेण समाप्तम् अस्ति, अर्थात् नगरं रूसीनियन्त्रणे पतितम् अस्ति ।

तदतिरिक्तं क्रास्नोगोरोव्का-नगरस्य उत्तरदिशि स्थितस्य यास्नोब्रोडोव्का-नगरस्य नियन्त्रणं रूसीसेना वस्तुतः गृहीतवती इति वस्तुनिष्ठसाक्ष्याणि सन्ति ।

लालसेनाग्रामं प्रति दिशा

रूसीसशस्त्रसेनाः प्रोग्रेस्-नगरस्य पश्चिमदिशि लोजुवाक्-नगरस्य पश्चिमदिशि च अगच्छन् ।

विगतषड्मासेषु रूसीसैनिकाः प्रायः ४०० वर्गकिलोमीटर् भूमिं सफलतया कब्जाकृतवन्तः। आक्रमणं निरन्तरं वर्तते, रूसीभूसैनिकाः क्षेत्रेषु अग्रे गच्छन्ति, वेसेले-नगरस्य प्रथमगृहाणि प्राप्तवन्तः इति कथ्यते

युक्रेन-सेनायाः ४७-ब्रिगेड्-संस्थायाः प्रतिवेदने उक्तं यत्, स्थितिः अतीव गम्भीरा अस्ति, अपर्याप्ताः कर्मचारिणः, उपकरणानि च सन्ति

खार्किव उत्तर रेखा

युद्धक्षेत्रं अतीव उद्विग्नं भवति, रस्साकर्षणं कृत्वा!

२०२४ तमस्य वर्षस्य जुलै-मासस्य २७ दिनाङ्के युक्रेन-सेना रूसी-सेनायाः स्थानस्य पार्श्वभागे प्रति-आक्रमणं कुर्वन् आसीत्, अस्मिन् ग्रीष्म-ऋतौ पूर्वं नष्टं क्षेत्रं पुनः प्राप्तुं प्रयतमाना आसीत्

ग्लुबोकोये क्षेत्रे विमानन-ड्रोन्-इत्यनेन समर्थिताः युक्रेन-सेनायाः पदाति-उपकरणं च लीरा-१ कृषिसहकारस्य स्थानेषु अवलम्ब्य बस्तीयाः केन्द्रं प्रति अग्रे गन्तुं बहुवारं प्रयत्नाः कृतवन्तः परन्तु अग्रे गच्छन्ती युक्रेन-सेना स्वस्थानं धारयितुं असफलतां प्राप्तवती;सम्प्रति रूसीसेना ग्रामस्य प्रशासनिकसीमायां पूर्णतया नियन्त्रणं प्राप्तवती अस्ति ।

तदतिरिक्तं युक्रेन-सेना अपि त्राव्यान्स्कोये-जलाशयस्य तटे अवतरितुं नौकानां उपयोगाय प्रयत्नं कृतवती, परन्तु असफलतां प्राप्तवती । कमाण्डो-दलस्य रूसी-वायु-अन्तरिक्ष-सेनायाः वायु-आक्रमणस्य सामना अभवत्, ततः सः पूर्णतया नष्टः अभवत् ।

स्तारिका-क्षेत्रे युद्धं निरन्तरं प्रचलति, अस्य क्षेत्रस्य दक्षिण-बहिः भागः युद्धक्षेत्रम् अस्ति । बस्तीयाः उत्तरदिशि रूसीसेनायाः स्थानं लघुपर्वते स्थितम् अस्ति, यत् अग्निशक्त्या अधिकांशक्षेत्राणि नियन्त्रयितुं शक्नोति, येन युक्रेनसेनायाः पदस्थापनं असम्भवं भवति

ड्रोन्-दृश्यानि दर्शयन्ति यत् कोगुटोवो-क्षेत्रे अग्रपङ्क्तौ रूसी-वायु-अन्तरिक्ष-सेनायाः विमानसेना युक्रेन-सेनायाः सैन्यदलस्य उपरि हिंसकरूपेण बम-प्रहारं कृतवान्

वोल्चान्स्क्-नगरे उच्चैः भवनक्षेत्रे घोरं युद्धं न स्थगितम् । समुच्चयकारखानः घोरयुद्धस्थलेषु अन्यतमः अस्ति, यत्र युक्रेन-सैनिकाः ड्रोन्-इत्यस्य, पाश्चात्यनिर्मितमार्गदर्शितबम्बस्य च उपयोगेन बहुविधं आक्रमणं कुर्वन्ति, परन्तु औद्योगिकक्षेत्रस्य पश्चिमभागः रूसी-नियन्त्रणे एव अस्ति

भिडियो दर्शयति यत् नगरस्य पूर्वदिशि स्थितः रूसी TOS "Solntsepek" रॉकेट-प्रक्षेपकः कोट्युबिन्स्की-वीथिक्षेत्रे युक्रेन-सेना-स्थानं सफलतया आहतवान्

खार्किव्-क्षेत्रे सम्पूर्णे अग्रपङ्क्तौ रूसीसेना अन्यक्षेत्रेभ्यः स्थानान्तरितान् युक्रेन-सैनिकान् अन्तिमसप्ताहेषु नियन्त्रयति, येन लालसेनाग्रामे, टोलेत्स्क्-दिशि च रूसीसैनिकानाम् उपरि भारः न्यूनीकृतः अस्ति