समाचारं

गोलान-उच्चस्थले रॉकेट-आक्रमणेन ११ इजरायल-किशोराः मृताः, २० तः अधिकाः जनाः च घातिताः!

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायल-अधिकारिणः अवदन् यत्, शनिवासरे, जुलै-मासस्य २७ दिनाङ्के, स्थानीयसमये गोलान्-उच्चस्थले फुटबॉल-क्रीडाङ्गणे रॉकेट्-आक्रमणं कृत्वा न्यूनातिन्यूनं ११ बालकाः किशोराः च मृताः।

इजरायलस्य लेबनानदेशस्य उग्रवादीसङ्गठनस्य हिजबुलस्य च मध्ये युद्धं प्रारब्धस्य अनन्तरं इजरायलस्य नागरिकेषु सर्वाधिकं क्षतिः अभवत् इति आक्रमणम् अस्ति युद्धं प्रारभ्यते!

इजरायल्-नियन्त्रित-गोलान्-उच्चेषु आक्रमणस्य कृते इजरायल्-देशः हिजबुल-सङ्घस्य दोषं दत्तवान्, परन्तु हिजबुल-सङ्घः शीघ्रमेव तस्य संलग्नतायाः अङ्गीकारं कृतवान् ।

इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यनेन चेतावनी दत्ता यत् हिज्बुल-सङ्घः "अस्य आक्रमणस्य महत् मूल्यं दास्यति" इति ।

इजरायलस्य सैन्यमुख्यप्रवक्ता रियर एड्मिरल् डैनियल हगारी इत्यनेन उक्तं यत् गाजायुद्धस्य आरम्भं कृत्वा अक्टोबर् ७ दिनाङ्के हमास-आक्रमणस्य अनन्तरं इजरायल-नागरिकाणां उपरि एषः घातकः आक्रमणः अस्ति। सः अवदत् यत् अन्ये २० जनाः घातिताः।

सूर्यास्तात् पूर्वं अयं आक्रमणः अभवत्, शनिवासरे इजरायलसैनिकैः सीमापारेण आक्रमणस्य अनन्तरं हिज्बुल-सङ्घः त्रयः योद्धा: मृताः इति उक्तवान् किन्तु स्थानं न निर्दिष्टवान्।

इजरायलसैन्येन उक्तं यत् तस्य वायुसेना सीमाग्रामे कफार् किला इत्यस्मिन् हिज्बुल-सङ्घस्य शस्त्र-आगारं प्रहारितवान्, तस्मिन् समये आतङ्कवादिनः अन्तः आसन् इति च अवदत्।

अमेरिकादेशं गच्छन् नेतन्याहू कतिपयेषु घण्टेषु स्वस्य यात्रां कटयिष्यति इति तस्य कार्यालयेन उक्तं यत् सः कदा आगमिष्यति इति न उक्तवान्, आगत्य स्वस्य सुरक्षामन्त्रिमण्डलं आहूयिष्यामि इति च अवदत्।

भिडियो दृश्यते यत् चिकित्सकाः फुटबॉलक्षेत्रात् प्रतीक्षमाणायाः एम्बुलेन्सं प्रति स्ट्रेचरं त्वरितरूपेण गच्छन्ति स्म।

निवासी हेल ​​महमूदः अवदत् यत् बालकाः फुटबॉलक्रीडां कुर्वन्ति स्म यदा रॉकेट् मैदानं आहतवान्। सः अवदत् यत् रॉकेटस्य आघातात् सेकेण्ड् पूर्वं सायरनाः श्रूयन्ते स्म किन्तु आच्छादनार्थं समयः नासीत्।

यत्र पञ्च छात्राः मृतानां मध्ये आसन् तस्य प्राथमिकविद्यालयस्य प्राचार्यः जिहान स्फार्दी अवदत् यत् "अत्र स्थितिः अतीव कठिना अस्ति। मातापितरः रोदन्ति, बहिः जनाः क्रन्दन्ति। यत् घटितं तत् कोऽपि स्वीकुर्वितुं न शक्नोति।

इजरायलसैन्येन उक्तं यत् तस्य विश्लेषणेन ज्ञातं यत् दक्षिणलेबनानदेशस्य चेबा-ग्रामस्य उत्तरदिशि स्थितात् क्षेत्रात् रॉकेट्-प्रहारः कृतः।

व्हाइट हाउसस्य राष्ट्रियसुरक्षापरिषद् एकस्मिन् वक्तव्ये उक्तवती यत् अमेरिकादेशः "नीलरेखायाः समीपे एतेषां भयानकानाम् आक्रमणानां समाप्त्यर्थं इजरायलस्य प्रयत्नस्य समर्थनं निरन्तरं करिष्यति, यत् सर्वोच्चप्राथमिकता भवितुमर्हति। इजरायलस्य सुरक्षायाः अस्माकं समर्थनं अचञ्चलम् अस्ति तथा च वयं सर्वेषां ईरानीनां विरोधं कुर्मः -backed terror." लेबनानस्य हिजबुलसहिताः संस्थाः।”

इजरायलसैन्येन उक्तं यत् तनावानां वर्धनेन निर्गमनस्य आदेशं प्राप्तेषु सीमासमुदायेषु मजदाल् शम्स् नास्ति, परन्तु किमर्थमिति न अवदत्। इदं नगरं प्रत्यक्षतया लेबनानदेशस्य सीमायां नास्ति ।

सार्वजनिकतथ्यानुसारं अक्टोबर्-मासस्य आरम्भात् लेबनानदेशे इजरायलस्य वायुप्रहारैः ४५० तः अधिकाः जनाः मृताः, येषु न्यूनातिन्यूनं प्रायः ९० नागरिकाः, अयुद्धकर्तारः च सन्ति इजरायलपक्षे ४४ जनाः मृताः, तेषु न्यूनातिन्यूनं २१ सैनिकाः आसन् ।

विदेशमन्त्री इजरायल् कात्ज् इत्यनेन उक्तं यत् वयं सर्वव्यापी युद्धस्य सामनां कुर्मः।

इजरायलस्य राष्ट्रपतिः आइजैक् हर्जोग् इत्यनेन एतां घटनां "भयानकं आश्चर्यजनकं च आपदा" इति उक्तं, "इजरायलराज्यं स्वनागरिकाणां सार्वभौमत्वस्य च दृढतया रक्षणं करिष्यति" इति च अवदत्

अमेरिकादेशः यूरोपीयसङ्घः च अस्य आक्रमणस्य निन्दां कृतवन्तः ।

संयुक्तराष्ट्रसङ्घस्य विशेषदूतः थोर् वेनेस्लैण्डर् इत्यनेन एतस्य घटनायाः निन्दां कृत्वा सर्वेभ्यः पक्षेभ्यः संयमस्य आह्वानं कृतम् ।

"मध्यपूर्वः संकटस्य कगारे अस्ति; विश्वं क्षेत्रं च अन्यं मुक्तं संघर्षं कर्तुं न शक्नुवन्ति" इति सः X इत्यत्र लिखितवान् ।

दुर्लभतया हिजबुल-सङ्घस्य मुख्यप्रवक्ता मोहम्मद आफिफ् "मजदालशम्स् इत्यस्य उपरि आक्रमणं कर्तुं स्पष्टतया अङ्गीकृतवान्" ।

हिजबुल-सङ्घः एतादृशान् आक्रमणान् कर्तुं दुर्लभतया एव अङ्गीकुर्वति, येन एषा घटना अत्यन्तं असामान्या भवति ।

हिजबुल-सङ्घः अवदत् यत् तस्य योद्धाभिः रॉकेट्-विस्फोटक-ड्रोन्-इत्यनेन इजरायल-सैन्य-चौकीषु १० भिन्नाः आक्रमणाः कृताः, येषु अन्तिमे मालेह-गोलानी-महोदयस्य हरमौन-ब्रिगेड्-सेना-मुख्यालयं कात्युशा-रॉकेट्-इत्यनेन लक्ष्यं कृतम्

हिजबुल-सङ्घः पृथक् वक्तव्ये उक्तवान् यत्, अल्पदूरस्थेन फलक्-रॉकेट्-इत्यनेन एव सैन्यचौकीयां प्रहारं कृतवान् ।

दक्षिणलेबनानदेशस्य ग्रामेषु इजरायलस्य वायुप्रहारस्य प्रतिक्रियारूपेण एते आक्रमणाः कृताः इति हिजबुल-सङ्घः अवदत्।

१९६७ तमे वर्षे मध्यपूर्वयुद्धे इजरायल्-देशः सीरियादेशात् एतत् नगरं गृहीत्वा १९८१ तमे वर्षे विलीनवान् ।

अधिकांशः द्रुज-जनाः गोलान्-उच्चस्थानेषु, लेबनान-देशे, सीरिया-देशे च निवसन्ति । इजरायल्-देशे तेषां पूर्णनागरिकाधिकारः अस्ति, तेषां कुलजनसंख्यायाः प्रायः १.५% भागः अस्ति ।

१९८१ तमे वर्षे यदा गोलान्-उच्छ्रायः सिरियादेशात् विलीनः अभवत् तदा तेभ्यः इजरायल-नागरिकतायाः प्रस्तावः प्राप्तः, परन्तु कतिपये एव तत् स्वीकृतवन्तः,अधिकांशः सीरियादेशस्य प्रति निष्ठावान् तिष्ठति ।

गोलान्-देशस्य द्रुजः अद्यापि इजरायल्-देशे अध्ययनं कार्यं च कर्तुं शक्नोति, परन्तु नागरिकतां विद्यमानाः एव मतदानं कर्तुं शक्नुवन्ति, सैन्यसेवायां च सेवां कर्तुं शक्नुवन्ति ।

द्रुज्-समूहः आईडीएफ-सङ्घस्य बृहत्तमः अयहूदी-समूहः अस्ति ।

अन्तर्राष्ट्रीयसमुदायस्य बहुसंख्यकदेशाः इजरायलस्य गोलान्-उच्चस्थानस्य विलयं न स्वीकुर्वन्ति ।