समाचारं

विदेशीयमाध्यमाः : एप्पल् इत्यस्य iCloud Private Relay सेवा विश्वस्य अनेकस्थानेषु बाधितवती अस्ति

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[Global Network Technology Comprehensive Report] July 28 news, TechCrunch इत्यस्य अनुसारं, एप्पल् इत्यस्य iCloud Private Relay सेवा गुरुवासरात् वैश्विकविच्छेदस्य अनुभवं कृतवती, येन यूरोप, भारत, जापान, अमेरिका इत्यादिषु प्रमुखेषु मार्केटेषु केचन एप्पल् भण्डाराः प्रभाविताः। अस्य विच्छेदस्य कारणेन उपयोक्तृभ्यः सफारी-ब्राउजरस्य उपयोगे अभिगमन-समस्याः अभवन् तथा च संस्थापितानां अनुप्रयोगानाम् अन्तर्जाल-संयोजन-विफलतायाः सूचना अभवत्, येन उपयोक्तृणां संजाल-अनुभवे असुविधा अभवत्


एप्पल् इत्यस्य प्रणालीस्थितिपृष्ठेन अपि अस्य विच्छेदस्य पुष्टिः कृता, यत् iCloud Private Relay सेवा केषाञ्चन उपयोक्तृणां कृते "मन्दं वा अनुपलब्धं वा" भवितुम् अर्हति इति टिप्पणीकृतम् । एषा वार्ता शीघ्रमेव उपयोक्तृणां ध्यानं चर्चां च उत्तेजितवती, अनेके उपयोक्तारः सेवायाः स्थिरतायाः विषये चिन्ताम् अपि प्रकटितवन्तः ।

iCloud Private Relay इति गोपनीयतासंरक्षणविशेषता एप्पल् इत्यनेन २०२१ तमे वर्षे विशेषतया iCloud+ उपयोक्तृणां कृते आरब्धम् । ग्राहकयन्त्राणां माध्यमेन प्रवाहितं यातायातस्य गुप्तीकरणं कृत्वा उपयोक्तृभ्यः ऑनलाइन-अनुसन्धातृभ्यः रक्षितुं साहाय्यं करोति । सेवा एप्पल् इत्यनेन Cloudflare इत्यनेन सह साझेदारीरूपेण डिजाइनं कृतस्य Oblivious DNS-over-HTTPS प्रोटोकॉलस्य उपयोगं करोति, यत् उपयोक्तुः IP-सङ्केतं, स्थानं, ब्राउजिंग्-क्रियाकलापं च विश्लेष्य जाल-अनुसन्धातृभिः, अन्तर्जाल-सेवा-प्रदातृभिः च अनुसरणं सीमितं कर्तुं पृथक्-पृथक् अन्तर्जाल-रिले-माध्यमेन अनुरोधं प्रेषयति उपयोक्तृणां निरीक्षणं कुर्वन्तु।

परन्तु विच्छेदेन सेवायाः स्थिरतायाः विषयाः उजागरिताः । ये उपयोक्तारः निरन्तरं प्रभाविताः सन्ति, तेषां कृते एप्पल् अनुशंसति यत् ते अस्थायीरूपेण iCloud Private Relay सेवां निष्क्रियं कुर्वन्तु विशिष्टः संचालनमार्गः "Settings" > "Profile" > "iCloud" > "Private Relay" इति यद्यपि एप्पल् इत्यनेन अद्यापि विच्छेदस्य आधिकारिकप्रतिक्रिया न दत्ता तथापि सामान्यतया उपयोक्तारः आशां कुर्वन्ति यत् एप्पल् यथाशीघ्रं एतस्याः समस्यायाः समाधानं कृत्वा सेवानां सामान्यसञ्चालनं पुनः आरभुं शक्नोति।