समाचारं

NIO नूतनं NIO Phone विमोचयति, यत् उद्योगस्य गहनतमवक्रपर्दे सुसज्जितम् अस्ति

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[Global Network Technology Comprehensive Report] 27 जुलाई 2024 इत्यस्य अपराह्णे NIO IN 2024 NIO Innovation and Technology Day इत्यस्य आयोजने NIO संस्थापकः, अध्यक्षः, CEO च Li Bin इत्यनेन आधिकारिकतया नूतनः NIO Phone इति विमोचनं कृतम् अयं मोबाईल-फोनः विश्वे गभीरतम-मोचन-गहनतायाः सह ६.८२-इञ्च्-चतुष्-वक्र-पर्दे उपयुज्यते, तथा च तकनीकीरूपेण उद्योगस्य गभीरतमं मोचनगहनं ७२४μm प्राप्तुं शक्नोति एतत् डिजाइनं न केवलं नूतनस्य NIO Phone इत्यस्य गोल-परिग्रह-भावं धारयति, अपितु स्क्रीन-रूपं अधिकं शुद्धं च करोति, उपयोक्तृभ्यः नूतनं दृश्य-स्पर्श-अनुभवं च आनयति


नूतनेन NIO Phone इत्यनेन वर्णमेलने अपि बोल्ड् नवीनताः कृताः, षट् नवीनाः रङ्गाः प्रारब्धाः: Nebula Red, EPedition (उत्कीर्णसिरेमिक), Moonlight Silver, Aerospace Blue, Pine Green, Golden Sand Rice च एते वर्णसंयोजनाः सर्वे एनआईओ कारानाम् आन्तरिकवर्णानां च क्लासिकवर्णैः प्रेरिताः सन्ति, येन दूरभाषस्य कारस्य च मध्ये सम्यक् दृश्यप्रतिध्वनिः निर्मीयते

तेषु EPedition वर्णयोजना विशेषतया दृष्टिगोचरः अस्ति । अस्य पृष्ठपटलः एकीकृतं नैनो-सूक्ष्मस्फटिकं सिरेमिक-डिजाइनं स्वीकुर्वति, अद्वितीयः ईपी-क्लासिक्-लाल-आकाशरेखा च उद्योगे प्रथमा अस्ति । तत्सह, एतत् वर्णमेलनं उद्योगस्य शीर्षघटिका हस्त-पॉलिश-मसि-उत्कीर्णन-प्रौद्योगिकीम् अपि स्वीकरोति, यत् दृश्य-स्पर्श-अर्थयोः उत्कृष्टम् अनुभवं आनयति ली बिन् अवदत् यत् - "सौभाग्येन वयं न्यूनं विक्रीतवन्तः तथा च प्रत्येकं सीमितसंस्करणम् अस्ति।"

विन्यासस्य दृष्ट्या नूतनः NIO Phone अपि उत्तमं कार्यं करोति । इदं तृतीयपीढीयाः Snapdragon 8 प्रमुखप्रोसेसरेन सह मानकरूपेण आगच्छति, तथा च 16GB+1T पर्यन्तं स्मृतिः भण्डारणसंयोजनेन च सुसज्जितः भवितुम् अर्हति, यत् उच्चप्रदर्शनस्य मोबाईलफोनस्य उपयोक्तृणां आवश्यकतां पूरयति तदतिरिक्तं नूतने NIO Phone इत्यस्मिन् NIO Gunyu cooling system इत्यनेन अपि सुसज्जितम् अस्ति, यत् कोर-ताप-स्रोतस्य 100% भागं कवरं करोति । वास्तविकपरीक्षायां २० निमेषपर्यन्तं ऑनर् आफ् किङ्ग्स् इति क्रीडां आरभ्य अद्यापि ११९.९ फ्रेम्स इत्यस्य सुचारुतां स्थापयितुं शक्नोति स्म, तथा च तापमानं केवलं ४०.५ डिग्री आसीत् ५९.८ फ्रेम्स इत्यस्य स्थिरं प्रदर्शनम् ।

मूल्यस्य दृष्ट्या नूतनः एनआईओ फ़ोनः पूर्वपीढीयाः समानं मूल्यरणनीतिं निर्वाहयति अत्र त्रयः संस्करणाः उपलभ्यन्ते, यस्य आरम्भमूल्यं ६,४९९ युआन् अस्ति ।