समाचारं

अलीबाबा क्लाउड् डोमेननामपञ्जीकरणमञ्चबोलस्य आरम्भमूल्यं समायोजयति

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[ग्लोबल नेटवर्क वित्तीय व्यापक प्रतिवेदनम्] २०२४ तमस्य वर्षस्य जुलै-मासस्य २७ दिनाङ्के अलीबाबा-क्लाउड् इत्यनेन आधिकारिकतया घोषणा जारीकृता यत् सेवाव्ययस्य निरन्तरवृद्धेः कारणात् सावधानीपूर्वकं विचारणानन्तरं विमोचनपूर्व-डोमेन-नामानां प्रारम्भिक-बोल-मूल्यं निर्धारयितुं निर्णयः कृतः अलीबाबा मेघ डोमेन नाम पञ्जीकरण मञ्चे Wanwang इत्यत्र समायोजनं कुर्वन्तु। एतत् समायोजनं आधिकारिकतया २०२४ तमस्य वर्षस्य अगस्तमासस्य प्रथमदिनाङ्के ०:०० वादने प्रभावी भविष्यति ।


घोषणायाः अनुसारं २०२४ तमस्य वर्षस्य अगस्तमासस्य प्रथमे दिने ०:०० वादनात् आरभ्य यदा .com प्रत्ययेन सह पूर्वं विमोचितं डोमेननाम Wanwang इति डोमेननाम आरक्षणपदस्य समाप्तेः अनन्तरं बोलीचरणं प्रविशति तदा उपयोक्तुः प्रथमा नीलामबोलाराशिः सेट् भविष्यति १९९ युआन् यावत् । .com इत्येतस्मात् परं प्रत्ययैः सह Wanwang पूर्व-विमोचित-डोमेन्-नामानां कृते बोली-चरणस्य उपयोक्तुः प्रथमा बोली 99 युआन् इति निर्धारिता अस्ति ।

अलीबाबा क्लाउड् इत्यनेन उक्तं यत् एतत् मूल्यसमायोजनं वर्धमानस्य सेवाव्ययस्य वास्तविकस्थितेः आधारेण अभवत् । तस्मिन् एव काले अलीबाबा क्लाउड् इत्यनेन इदमपि बोधितं यत् डोमेन् नाम पञ्जीकरणमञ्चः बहुसंख्यकप्रयोक्तृभ्यः पुनः दातुं समये समये विविधानि प्राधान्यक्रियाकलापाः करिष्यति। भविष्ये अलीबाबा क्लाउड् सेवानां स्थायित्वं उपयोक्तृणां हितं च सुनिश्चित्य डोमेननामव्ययस्य परिवर्तनस्य आधारेण डोमेननाममूल्यानां लचीलापनं यथोचितरूपेण च समायोजनं निरन्तरं करिष्यति।

ज्ञातव्यं यत् गतवर्षस्य तुलने डोमेननामबोलस्य आरम्भमूल्यं वर्धितम् अस्ति। गतवर्षस्य अगस्तमासस्य ८ दिनाङ्के अलीबाबा क्लाउड् इत्यनेन वानवाङ्गस्य पूर्वप्रकाशितानां डोमेननामानां प्रथमनिलामस्य बोलीं ६९ युआन् इति निर्धारितुं घोषणा जारीकृता । एतत् समायोजनं दर्शयति यत् यथा यथा सेवाव्ययः वर्धते तथा तथा डोमेननाम-स्क्वाटिङ्ग्-विपण्ये मूल्यस्पर्धा अधिकाधिकं तीव्रा अभवत् ।