समाचारं

एनआईओ चीनस्य प्रथमं बुद्धिमान् चालनविश्वस्य मॉडलं NWM इति विमोचयति

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[ग्लोबल नेटवर्क टेक्नोलॉजी व्यापक रिपोर्ट] 27 जुलाई 2024 इत्यस्य अपराह्णे एनआईओ IN 2024 एनआईओ इनोवेशन एण्ड टेक्नोलॉजी डे इवेण्ट् इत्यस्मिन् एनआईओ इंटेलिजेण्ट् ड्राइविंग आर एण्ड डी इत्यस्य उपाध्यक्षः रेन् शाओकिंग् इत्यनेन एकां महत्त्वपूर्णां समाचारं घोषितम्: चीनस्य प्रथमं बुद्धिमान् ड्राइविंग् वर्ल्ड मॉडल् —— NWM (NIO World Model) आधिकारिकरूपेण प्रदर्शितम् अस्ति।


एनडब्ल्यूएम पूर्णदत्तांशबोधं, दीर्घकालीनकटौतीं, निर्णयनिर्माणक्षमता च सहितं बुद्धिमान् चालनविश्वप्रतिरूपम् अस्ति । एतत् १०० मिलीसेकेण्ड् मध्ये २१६ सम्भाव्यपरिदृश्यानि निष्कर्षयितुं शक्नोति, इष्टतमं निर्णयं च अन्वेष्टुं शक्नोति । एकं जननात्मकं प्रतिरूपं, NWM इत्यस्य शक्तिशालिनः जननक्षमता अपि सन्ति, अस्य केवलं 120-सेकेण्ड्-पर्यन्तं विडियो जनयितुं Prompt (prompt word) इत्यस्य रूपेण 3-सेकेण्ड्-ड्राइविंग-वीडियो-इत्यस्य उपयोगः आवश्यकः अस्ति । तदतिरिक्तं एनडब्ल्यूएम इत्यस्य निहिताः बन्द-पाश-अनुकरण-परीक्षण-क्षमता अपि सन्ति, तथा च जटिल-अन्तर्क्रिया-परिदृश्येषु तस्य कार्यक्षमतायाः पूर्णतया परीक्षणं सत्यापितं च कृतम् अस्ति

रेन शाओकिंग् इत्यनेन उक्तं यत् एनडब्ल्यूएम बहुचरः स्वप्रतिगमनजननप्रतिरूपः अस्ति यः आँकडानोटेशनं विना स्वनिरीक्षितप्रक्रियायाः माध्यमेन शिक्षते, अतः दक्षतायां सुधारः भवति। तस्मिन् एव काले सः एतदपि प्रकाशितवान् यत् एनआईओ इत्यस्य बुद्धिमान् चालनचिप् शेन्जी एनआईओ इत्यस्य विश्वप्रतिरूपस्य अनुरूपं निर्मितम् अस्ति, तयोः संयोजनेन उपयोक्तृभ्यः अधिकं बुद्धिमान् सुरक्षितं च वाहनचालन-अनुभवं भविष्यति

अन्त्यतः अन्ते यावत् उन्नयनस्य आधारेण एनआईओ इत्यनेन Intelligent Safety Assist 2.0 इत्येतत् अपि प्रारम्भं कर्तुं योजना अस्ति । एतत् उन्नयनं तान् परिदृश्यान् महत्त्वपूर्णतया वर्धयिष्यति येषां प्रतिक्रियां दातुं शक्यते, मानकपरिदृश्यात् जटिलवास्तविकजगति गमिष्यति, सर्वाणि परिदृश्यानि, सर्वाणि दिशः, सर्वाणि वेगानि च आच्छादयन् बुद्धिमान् सुरक्षासंरक्षणं प्राप्स्यति