समाचारं

एनआईओ विश्वस्य प्रथमं 5nm स्मार्टड्राइविंग् चिप् Shenji NX9031 इति विमोचयति, यत् उत्कृष्टप्रदर्शनस्य कारणेन ध्यानं आकर्षयति

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[Global Network Technology Comprehensive Report] 27 जुलाई 2024 इत्यस्य अपराह्णे NIO IN 2024 NIO Innovation and Technology Day इत्यस्य आयोजने NIO Automobile इत्यस्य संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च Li Bin इत्यनेन एकस्याः प्रमुखस्य प्रौद्योगिकी-सफलतायाः घोषणा कृता - NIO The world's प्रथमं 5nm बुद्धिमान् चालनचिपं "Shenji NX9031" कम्पनीद्वारा विकसितं सफलतया टेपं कृतम्, तस्य प्रदर्शनं च स्थले एव प्रदर्शितम्, उद्योगे व्यापकं ध्यानं च आकर्षितवान्


5nm कार-गेज प्रौद्योगिक्याः उपयोगेन निर्मितस्य उद्योगस्य प्रथमः उच्चस्तरीयः बुद्धिमान् चालनचिपः इति नाम्ना शेन्जी NX9031 न केवलं निर्माणप्रौद्योगिक्यां उद्योगस्य अग्रणीस्तरं प्राप्नोति, अपितु प्रदर्शने गुणात्मकं छलांगं अपि प्राप्नोति ली बिन् इत्यस्य मते अस्मिन् चिपे ५० अरबं तः अधिकाः ट्रान्जिस्टराः सन्ति व्यापकक्षमतायाः निष्पादनदक्षतायाः च दृष्ट्या एकः स्वविकसितः शेन्जी एनएक्स९०३१ चिप् चतुर्णां उद्योगस्य प्रमुखचिप्सस्य कार्यक्षमतां प्राप्तुं शक्नोति, यत् एनआईओ इत्यस्य बुद्धिमान् चालनचिप्स् इत्यत्र विशेषज्ञतां प्रदर्शयति क्षेत्रे प्रौद्योगिकीसञ्चयः नवीनताक्षमता च।

शेन्जी एनएक्स९०३१ चिप् इत्यस्य सफलविकासः बुद्धिमान् वाहनचालनप्रौद्योगिक्यां एनआईओ इत्यनेन कृतं ठोसपदं चिह्नयति । चिप् ३२-कोर CPU आर्किटेक्चरस्य उपयोगं करोति, प्रति सेकण्ड् ६ खरबतः अधिकानि निर्देशानि संसाधितुं शक्नोति, सुपर समवर्ती कार्यसंसाधनक्षमता च अस्ति । तस्मिन् एव काले, अन्तः निर्मितः उच्चगतिशीलपरिधिः उच्चप्रदर्शनयुक्तः ISP च 5ms तः न्यूनतया प्रसंस्करणविलम्बेन सह 6.5G Pixel/s पिक्सेलप्रक्रियाक्षमतां प्राप्तुं शक्नोति, येन सुनिश्चितं भवति यत् बृहत्मात्रायां चित्रदत्तांशः शीघ्रं स्पष्टतया च संसाधितुं शक्यते जटिलवातावरणानि, बुद्धिमान् वाहनचालनार्थं उत्तमं प्रदर्शनं प्रदातुं शक्नुवन्ति।

तदतिरिक्तं, Shenji NX9031 चिप् अपि अन्तर्निर्मितं LPDDR5x 8533Mbps RAM अस्ति, तथा च स्वविकसितेन अनुमानत्वरण-एककेन NPU इत्यनेन सह, एतत् विविधानि AI एल्गोरिदम् लचीलेन कुशलतया च चालयितुं शक्नोति, तथा च गतिशीलरूपेण प्रत्येकं उपतन्त्रं माइक्रोसेकेण्ड्-मध्ये जागृतुं शक्नोति, येन मनः तथा कार्यक्षमता। तस्मिन् एव काले चिप्-मध्ये उद्योगस्य उच्चतम-स्तरस्य देशी-सुरक्षा-निर्माणस्य, द्वय-चिप्-मिलिसेकेण्ड्-स्तरीय-बैकअप-क्षमता च अपि अस्ति, येन उपयोक्तृभ्यः उच्चतम-स्तरस्य सुरक्षा-क्षमता प्राप्यते

ली बिन् इत्यनेन उक्तं यत् शेन्जी एनएक्स९०३१ चिप् तथा अन्तर्निहितं सॉफ्टवेयरं स्वतन्त्रतया डिजाइनं कृतम् अस्ति, यत् एनआईओ कृते पूर्ण-स्टैक् स्वविकसितं बुद्धिमान् चालनं प्राप्तुं महत् महत्त्वम् अस्ति भविष्ये एनआईओ बुद्धिमान् वाहनचालनप्रौद्योगिक्याः विकासं अधिकं प्रवर्धयितुं उपयोक्तृभ्यः सुरक्षितं, अधिकसुलभं, आरामदायकं च यात्रानुभवं आनयितुं शेन्जी एनएक्स९०३१ चिपस्य शक्तिशालीप्रदर्शनस्य उपरि निर्भरं भविष्यति।