समाचारं

विदेशीयाः संवाददातारः बीजिंग-ओलम्पिक-क्रीडायाः पृष्ठपुटं पेरिस्-नगरं गतवन्तः, तत् च तत्क्षणमेव तस्य निर्माता ३,००,००० अनुयायिनः प्राप्तवान् ।

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"भवतः पृष्ठपुटं वहित्वा अपि अक्षुण्णम् अस्ति..."

बीजिंग-समये जुलै-मासस्य २७ दिनाङ्के प्रातःकाले फ्रान्स्-देशस्य पेरिस्-नगरे ३३ तमे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः आरम्भः अभवत् । आयोजने ध्यानं दत्त्वा तीक्ष्णनेत्राः नेटिजनाः अवलोकितवन्तः यत् पेरिस्-नगरे बीजिंग-ओलम्पिक-पृष्ठपुटाः पुनः प्रादुर्भूताः । तस्मिन् भिडियोमध्ये एकः विदेशीयः संवाददाता २००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायाः पृष्ठपुटं वहन् पेरिस्-नगरस्य वीथिषु प्रकटितः, सः तत् "इतिहासस्य सर्वाधिकं उपयोगी पृष्ठपुटम्" इति आह्वयत्

तस्य भिडियो वायरल् जातस्य अनन्तरं बहवः नेटिजनाः समानं मॉडल् क्रेतुं इच्छां प्रकटितवन्तः।

२७ जुलै दिनाङ्के मॉडर्न एक्स्प्रेस् इत्यस्य एकः संवाददाता बैकपैक् निर्मातुः क्षियाङ्गक्सिङ्ग् समूहस्य साक्षात्कारं कृतवान् प्रभारी व्यक्तिः अवदत् यत् द्वयोः दिवसयोः न्यूनेन समये तेषां आधिकारिकखातेः अनुयायिनां संख्या ३,००,००० इत्येव वर्धिता, लाइव् इत्यत्र च विक्रयः अभवत् 26 तमे दिनाङ्के प्रसारणकक्षः 3 मिलियन युआन् अतिक्रान्तवान्, भविष्ये च समानस्य ओलम्पिकशैल्याः ओलम्पिक उन्नतपृष्ठपुटस्य च उत्पादनप्रयत्नाः वर्धयिष्यति। तस्मिन् एव काले सः नेटिजनानाम् प्रेम्णः कृते कृतज्ञतां प्रकटितवान्, सर्वेभ्यः तर्कसंगतरूपेण उपभोगं कर्तुं च आह्वानं कृतवान् ।



पेरिसस्य मार्गेषु बीजिंग ओलम्पिकस्य बैकपैक् पुनः दृश्यते (वीडियो स्क्रीनशॉट्)

अन्तर्जालमाध्यमेषु प्रसारितस्य एकः भिडियो दृश्यते यत् पेरिस्-नगरस्य वीथिषु एकः स्पेन्-देशस्य संवाददाता कृष्णवर्णीयं पृष्ठपुटं वहति, पृष्ठपुटे २००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायाः रक्तवर्णीयः लोगो मुद्रितः अस्ति, यत् अतीव स्पष्टम् अस्ति संवाददाता अवदत् यत् सः २००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायाः समये एतस्य पृष्ठपुटस्य उपयोगं आरब्धवान् १६ वर्षाणि अभवन्, गुणवत्ता च अतीव उत्तमः अस्ति ।

टिप्पणीक्षेत्रे सर्वेषां वर्गानां नेटिजनाः तस्य वर्षस्य निर्मातारं अन्वेष्टुं आरब्धवन्तः, ओलम्पिकस्य कृते अपि एतादृशमेव मॉडलं क्रेतुं इच्छां प्रकटितवन्तः मॉडर्न एक्स्प्रेस् इत्यस्य एकः संवाददाता ज्ञातवान् यत् अस्य बैकपैक् इत्यस्य निर्माता Xiangxing Luggage इति अस्ति ।

जुलै-मासस्य २७ दिनाङ्के अपराह्णे संवाददाता दृष्टवान् यत् निर्माता बीजिंग-ओलम्पिक-पृष्ठपुटं लाइव-प्रसारण-कक्षे प्रदर्शितवान्, उत्पाद-लिङ्केषु अपि एतादृशाः बहवः पृष्ठपुटाः सन्ति एंकरस्य परिचयस्य समये नेटिजनाः ओलम्पिकस्य कृते अपि एतादृशमेव मॉडलं क्रेतुं इच्छन्ति इति सन्देशैः पटलं प्लावयन्ति स्म ।


ओलम्पिक उन्नतपृष्ठपुट (विक्रय-अन्तरफलकस्य स्क्रीनशॉट्)

नेटिजनाः यत् ओलम्पिकमाडलं क्रेतुं इच्छन्ति तस्य विषये ग्राहकसेवा मॉडर्न एक्स्प्रेस् इत्यस्य संवाददात्रे अवदत् यत् एषः लोगो ओलम्पिकेन आधिकारिकतया अधिकृतः अस्ति, प्रतिलिपिधर्मं विना मुद्रणं कर्तुं न शक्यते। परन्तु लाइव प्रसारणकक्षे १५८ युआन् मूल्यं "२००८ ओलम्पिक अपग्रेड् मॉडल" इति लेबलयुक्तं कृष्णवर्णीयं बैकपैक्, यत् "बीजिंग ओलम्पिक बैकपैक्" इत्यस्य बराबरम् अस्ति, २७ तमे दिनाङ्के १८:०० वादनपर्यन्तं हॉटकेक् इव विक्रीयते अस्य लेखस्य प्रकाशनात् पूर्वं लिङ्क् दर्शयति यत् एतत् "4881" विक्रीतम् अस्ति ।

तस्मिन् एव दिने अपराह्णे मॉडर्न एक्स्प्रेस् इत्यस्य एकः संवाददाता क्षियाङ्गक्सिङ्ग् समूहस्य विपणनकेन्द्रस्य उपमहाप्रबन्धकस्य वु बिन्जियन इत्यनेन सह सम्पर्कं कृत्वा साक्षात्कारं कृतवान् । "जुलाई-मासस्य २५ दिनाङ्के रात्रौ १० वादनस्य अनन्तरं बहवः नेटिजनाः अस्माकं लघु-वीडियो-अकाउण्ट्-मध्ये सन्देशान् त्यक्तुम् आरब्धवन्तः यत् ते पुटं क्रेतुं इच्छन्ति। मम सहकारिणः तस्याः रात्रौ कतिपयानि लिङ्कानि क्लिक् कृतवन्तः, परदिने यदा ते कार्यं कर्तुं गतवन्तः तदा ते ज्ञातवन्तः यत् तेषां कृते अस्ति been sold for more than 20,000 yuan." Wu Binjian परिचयानुसारं ते २६ जुलै दिनाङ्के सायं ८:३० वादने लाइव प्रसारणं आरब्धवन्तः, २७ दिनाङ्के प्रायः २ वादनपर्यन्तं प्रसारणं कुर्वन्ति स्म । विक्रयस्य मात्रा ३० लक्ष युआन् अधिकं आसीत् "अद्यस्य कृते आँकडा: नास्ति, परन्तु २० लक्षं युआन् इत्येव प्रायः भविष्यति।"


क्षियाङ्गक्सिङ्ग् समूहस्य लाइव प्रसारणकक्षे विविधानि पृष्ठपुटकानि विक्रीयन्ते

"कम्पनीयाः कार्याणि अन्तिमेषु वर्षेषु प्रभावितानि सन्ति, परन्तु अधुना क्रमेण तस्याः विकासः उत्तमः भवति इति वु बिन्जियनः पत्रकारैः उक्तवान् यत् अस्याः घटनायाः पूर्वं क्षियाङ्गक्सिङ्ग-समूहस्य स्वकीयः लाइव-प्रसारण-दलः आसीत्, परन्तु प्रभावः अतीव उत्तमः नासीत्, तस्मात् सः स्थगितवान् गतवर्षस्य अन्ते प्रसारणं भवति स्म . अस्मिन् समये नेटिजन्स्-उत्साहस्य कारणेन लाइव-प्रसारणं पुनः आरब्धम्, २५ दिनाङ्के अस्य खातेः अनुयायिनः प्रायः ६०,००० आसन्, प्रेस-समयपर्यन्तं अनुयायिनां संख्या ३७५,००० आसीत्

"वास्तवतः २०२२ तमस्य वर्षस्य बीजिंग-शीतकालीन-ओलम्पिक-क्रीडायाः समये अपि एतादृशी एव वार्ता आसीत्, परन्तु तस्मिन् समये अन्तर्जाल-माध्यमेन अस्माभिः सह तस्याः सम्बन्धः नासीत् । अस्मिन् समये खलु एतत् सर्वथा अप्रत्याशितम् अस्ति । केचन उत्पादाः विक्रीताः । वयं विकासं उत्पादनं च त्वरयिष्यामः | to prepare for the Olympic Games.

आधुनिक एक्स्प्रेस / आधुनिक + रिपोर्टर मा Zhuangzhuang / पाठ जू Mengyun / निर्मित