समाचारं

"मेड इन चाइना" इति पेरिस्-नगरे विक्रीतम्!गुलाबी एफिल गोपुरं उष्णं वस्तु भवति

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस्-ओलम्पिक-क्रीडायाः समये विश्वस्य सर्वेभ्यः पर्यटकाः न केवलं क्रीडां पश्यन्ति, अपितु ओलम्पिक-भण्डारेषु स्वस्य प्रियं ओलम्पिक-स्मारिकाम् अपि क्रीणन्ति पेरिस्-नगरस्य चम्प्स्-एलिसी-इत्यत्र आधिकारिक-ओलम्पिक-अनुज्ञापत्र-उत्पादानाम् प्रमुख-भण्डारे फ्रीड्-इत्यादीनां बहवः ओलम्पिक-शुभंकराः, वस्त्र-टोपी-उपकरणं च चीनदेशे निर्मिताः सन्ति

सीसीटीवी संवाददाता ताङ्ग गुओरोङ्गः : १.पेरिस्-नगरस्य शैम्प्स्-एलिसी-इत्यत्र अस्य पेरिस्-ओलम्पिक-क्रीडायाः आधिकारिक-अनुज्ञापत्र-प्राप्त-उत्पाद-प्रमुख-भण्डारे १,००० तः अधिकाः उत्पादाः विक्रयणार्थं सन्ति ।

समाचारानुसारं एषः बृहत्-परिमाणस्य विशेष-भण्डारः अस्ति यस्य क्षेत्रफलं प्रायः १,००० वर्गमीटर् अस्ति, अस्मिन् भण्डारे न केवलं नियमितरूपेण उत्पादाः सन्ति यथा वस्त्राणि, लटकनानि, कपाः च, अपितु अनेके उत्पादाः अपि सन्ति ये अस्य भण्डारस्य अद्वितीयाः सन्ति, यथा अर्धसमाप्ताः उत्पादाः येषु पर्यटकाः प्रवेशं कर्तुं त्वरन्ति मानवस्य ऊर्ध्वतायां अतिप्रमाणः फ्रीगरः इत्यादीनि अधिकानि। लिपिकः पत्रकारैः अवदत् यत् भण्डारे बहवः उत्पादाः चीनदेशे निर्मिताः सन्ति गुलाबीवर्णीयः एफिल्-गोपुरः, श्वेत-टी-शर्ट्, विविधशैल्याः बहवः सुनिर्मिताः उत्पादाः च लोकप्रियाः वस्तूनि अभवन्, तेषां प्रक्षेपणमात्रेण विक्रीताः .

पेरिस् ओलम्पिकक्रीडायाः आधिकारिक-अनुज्ञापत्र-उत्पादानाम् प्रमुख-भण्डारस्य लिपिकः बेरेनिसः : फ्रांसदेशस्य विपण्यां चीनदेशे निर्मिताः उत्पादाः सर्वदा बहु सन्ति, यत् अतीव उत्तमम् अस्ति तथा च अस्माकं बहु विकल्पाः सन्ति। महिलानां प्रियं पेरिस-ओलम्पिक-चिह्नयुक्तानि श्वेत-टी-शर्ट्-पत्राणि, गुलाबी-नील-वर्णीय-एफिल्-गोपुरं च अधुना तेषां भण्डारः समाप्तः अस्ति, बहवः च सम्यक् विक्रीयन्ते । अहं मन्ये चीनदेशे निर्मितानाम् उत्पादानाम् अस्ति चेत् अस्मान् बहु विकल्पाः प्राप्यन्ते चीनदेशे निर्मितानाम् उत्पादानाम् गुणवत्ता अतीव उत्तमम् अस्ति। आशास्महे यत् पर्यटकाः पेरिस्, फ्रांस्, अस्माकं मताधिकारभण्डारस्य उत्पादाः च रोचन्ते। चीनदेशस्य पर्यटकाः सर्वदा अतीव मैत्रीपूर्णाः उत्साही च आसन् इति आशासे ते पेरिस-ओलम्पिक-क्रीडायाः आनन्दं लब्धुं शक्नुवन्ति, पेरिस्-नगरस्य प्रेम्णि च पतन्ति |

स्रोतः - सीसीटीवी वित्त