समाचारं

लीक् कृतानि चित्राणि दर्शयन्ति यत् Pixel 9 Pro Fold इत्यनेन मोटाः आन्तरिकपर्दे बेजलाः नष्टाः सन्ति

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आगामिनि पिक्सेल ९ श्रृङ्खलायाः विषये बहु वार्ता लीक् कृता अस्ति । पूर्वं गूगलेन एव पुष्टिः कृता यत् तस्य अग्रिमः फोल्ड् कर्तुं शक्यते इति दूरभाषस्य नाम Pixel 9 Pro Fold इति भविष्यति । वयं सम्पूर्णस्य Pixel 9 श्रृङ्खलायाः वास्तविकजीवनस्य चित्राणि अपि दृष्टवन्तः, यत्र Pixel 9 Pro Fold अपि अस्ति ।


पूर्वपीढीयाः फोल्डेबल-फोनानां अपेक्षया अस्मिन् वर्षे अधिकेषु देशेषु गूगलः Pixel 9 Pro Fold इति प्रक्षेपणं करिष्यति इति अपि सूचना अस्ति । वयम् अपि निवेदितवन्तः यत् Pixel 9 श्रृङ्खलायां Samsung इत्यस्य M14 OLED प्रदर्शनस्य धन्यवादेन उज्ज्वलाः प्रदर्शनाः भविष्यन्ति ।

अधुना OnLeaks तथा 91Mobiles इत्येतयोः नवीनतमाः लीक्स् इत्यनेन ज्ञायते यत् Pixel 9 Pro Fold इत्येतत् द्वयोः वर्णयोः उपलभ्यते इति। किं च, यन्त्रेण स्थूलं आन्तरिकं बेजलं खातं दृश्यते, न्यूनातिन्यूनं लीक् कृतानां चित्राणां न्याय्य। अद्यतनं लीक् कृत्वा सर्वे Pixel 9 वर्णविकल्पाः प्रकाशिताः ।






चित्रे Pixel 9 Pro Fold सर्वेभ्यः कोणेभ्यः दृश्यते । दृश्यतः Pixel 9 Pro Fold विस्तृततरं लम्बतरं च प्रदर्शनं युक्तम् अस्ति, यस्मिन् नियमित Pixel 9 तथा Pixel 9 Pro इत्येतयोः विशेषताः सन्ति डिजाइनं OnePlus Open इत्यस्य सदृशं दृश्यते ।

पृष्ठभागे अपि स्थूलं किन्तु स्टाइलिशं कॅमेरा-मॉड्यूल् अस्ति, यत् श्रृङ्खलायां अन्येषां पिक्सेल-९-फोनानां एथोस्-सङ्गतम् अस्ति । Pixel 9 Pro Fold इत्यस्मिन् द्वयस्तरीयं कॅमेरा-मॉड्यूल् प्रदर्शितं भवति, तस्य उन्नयनं नूतन-संवेदकेन सह इति चर्चा अस्ति ।




लीक् कृतस्य चित्रस्य मुख्यं मुख्यविषयं प्रदर्शनस्य आन्तरिकं बेजलम् अस्ति । आन्तरिकप्रदर्शनबेजलाः पूर्वमाडलस्य तुलने कृशाः दृश्यन्ते, अतिपतले न अपितु कृशाः । सेल्फी-कॅमेरा बाह्य-प्रदर्शनस्य केन्द्रे, अन्तः-प्रदर्शनस्य दक्षिणकोणे च स्थितः अस्ति ।

तदतिरिक्तं Pixel 9 Pro Fold इत्येतत् Obsidian, Porcelain इति द्वयोः वर्णयोः अपि प्रदर्शितम् अस्ति । Pixel 9 Pro Fold केवलं द्वयोः वर्णयोः उपलभ्यते इति चर्चा अस्ति, तस्य भ्रातृभ्रातृणां विपरीतम् यत् बहुवर्णेषु उपलभ्यते इति अनुमानं भवति ।



Pixel 9 Pro Fold, Pixel Buds Pro 2, Pixel Watch 3 च सहितं सम्पूर्णं Pixel lineup अगस्तमासस्य १३ दिनाङ्के प्रदर्शितं भविष्यति ।