समाचारं

गूगल पिक्सेल ९ प्रो केसः आधिकारिकः प्रचारः च विडियो लीकः अभवत्

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुनः नूतनः दिवसः आगतः, नूतनानां Pixel-फोनानां लीक् भवितुं समयः अस्ति । गूगलः अगस्तमासस्य मासद्वयस्य आरम्भे वार्षिकप्रक्षेपणकार्यक्रमं कृत्वा स्वस्य आगामियन्त्राणां पूर्णतया लीक् न भवितुं प्रयतमानोऽभवत्, परन्तु तत् स्पष्टतया सर्वथा कार्यं न कृतवान् कालस्य पिक्सेल-लीक-प्रकोपस्य अनन्तरं अद्य अस्माकं कृते नव-लीक्-कृतानां प्रचार-सामग्रीणां, लीक्-कृतानां प्रचार-वीडियोनां, लीक्-कृतानां आधिकारिक-प्रकरणानाम् च एकः वधः प्राप्तः। अवलोकयामः ।


Pixel 9 Pro तथा Pixel 9 Pro XL इत्येतयोः आधिकारिकसुरक्षाप्रकरणाः लीक् अभवन् । Pixel 9 Pro तथा Pixel 9 Pro XL इत्येतयोः कृते सिलिकॉन् केसाः Charcoal, Porcelain, Hazel, Rose, Aloe इत्येतयोः रूपेण आगमिष्यन्ति । सः अन्तिमः विषमः अस्ति, यतः Pixel 9 Pro स्वयं Aloe tint इत्यत्र उपलब्धः न भविष्यति इति अपेक्षा अस्ति ।










XL मॉडलस्य विषये तु, फ़ोनस्य केसः Pixel 9 Pro इत्यस्य समानवर्णेषु आगमिष्यति, एलोवेरा वर्णं न्यूनीकृत्य ।

तदनन्तरं Pixel 9 Pro तथा Pixel 9 Pro XL इत्येतयोः प्रचारात्मकं भिडियो उजागरं कृत्वा YouTube इत्यत्र प्रकाशितम्, परन्तु दुर्भाग्येन अस्मिन् काले "YouTube इत्यस्य सेवानियमानां उल्लङ्घनस्य" कारणेन सः विडियो निष्कासितः इदानीं प्रथमवारं कथं Pixel Pro इत्येतत् द्वयोः आकारयोः उपलभ्यते इति भिडियायां प्रकाशितम् अस्ति । एतत् गूगलस्य सॉफ्टवेयर-अद्यतन-सम्बद्धस्य निरन्तर-प्रतिबद्धतायाः अपि पुष्टिं करोति - कम्पनी सप्तवर्षेभ्यः Pixel Feature Drops-इत्यस्य वितरणं कर्तुं प्रतिज्ञां कृतवती अस्ति ।


भवान् Pixel Screenshots अपि शीघ्रं द्रष्टुं शक्नोति, यत् पूर्वं रक्षितं किमपि स्क्रीनशॉट् सहजतया अन्वेष्टुं शक्नोति । अवश्यं, गूगलः अपि द्वयोः प्रो-माडलयोः "प्रो-ग्रेड्"-कॅमेरा-इत्येतत् दर्शयति, यत्र सुपर-जूम्-वीडियो, नूतनं एआइ-एड् मी-विशेषता च, यत् भवन्तः द्वौ समूह-चित्रौ गृहीत्वा ततः एआइ-जादूद्वारा विलीनं कर्तुं शक्नुवन्ति

एतेन उत्पन्ने चित्रे सर्वे दृश्यन्ते, छायाचित्रं गृह्णन् व्यक्तिः न गम्यते इति सुनिश्चितं भवति । गूगलस्य मिथुनराशिः अपि बहु स्क्रीनसमयं गृह्णाति, यत् २०२४ तमस्य वर्षस्य टेक्-जगति अपेक्षितम् अस्ति, यतः टेक्-जगति आर्टिफिशियल-बुद्धिः उष्णविषयः अभवत्

अन्ते अस्माकं अन्यः लीक् कृतः विडियो अस्ति, अस्मिन् समये "नियमितं" Pixel 9 इति दृश्यते । प्रेससमये यूट्यूब इत्यनेन एतत् विडियो न निष्कासितम्, परन्तु यदि अन्ते अन्यस्य विडियो इत्यस्य समानं भाग्यं भवति तर्हि वयं आश्चर्यचकिताः न भविष्यामः।

विज्ञापनं Add Me इत्यस्य स्थाने Magic Editor इति स्थापयति, यत् भवतः फोटोषु "पुनः कल्पयितुं" कृत्रिमबुद्धेः उपयोगं करोति, तथा च गर्वम् करोति यत् फ़ोनस्य "स्थायिरूपेण डिजाइनः" अस्ति, तस्य अर्थः किमपि भवतु तदन्यत्, अन्यथा दूरभाषः अतीव समानः अस्ति यतः सः समानविज्ञापन-अभियानस्य भागः भविष्यति ।