समाचारं

एतत् प्रथमवारं भवितुम् अर्हति यदा वयं Pixel 9 Pro तथा 9 Pro XL इत्येतयोः आधिकारिकप्रकरणं पश्यामः

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गूगलः स्वस्य आगामिपिक्सेल ९ श्रृङ्खलायाः विवरणं व्याप्तिरूपेण स्थापयितुं कष्टं कृतवान् अस्ति । Pixel 9 श्रृङ्खलायाः उपकरणानां विषये विवरणं लीक् कृतम् अस्ति, यत्र डिजाइनः, वर्णविकल्पाः, प्रदर्शनविनिर्देशाः, कॅमेरा उन्नयनम्, इत्यादीनि च सन्ति । वस्तुतः गूगलेन पुष्टिः कृता यत् अस्मिन् वर्षे Pixel 9 lineup इत्यस्मिन् चतुर्थं यन्त्रं भविष्यति, Pixel 9 Pro Fold इति । Pixel 9 Pro Fold इत्यस्य अपि पूर्वपीढीयाः Pixel Fold इत्यस्मात् अधिकेषु देशेषु प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति ।

अधुना एव Pixel 9 Pro Fold इत्यस्य रेण्डर्स् लीक् अभवन्, यत्र ट्रिम्स् आन्तरिकप्रदर्शनबेजल्स् दृश्यन्ते ।

अधुना, लीकर OnLeaks (Android Headlines मार्गेण) एकं नूतनं लीकं भग्नवान् यत् दर्शयति यत् Pixel 9 Pro तथा Pixel 9 Pro XL इत्येतयोः कृते आधिकारिकं सुरक्षात्मकं प्रकरणं किं भवितुम् अर्हति। लीक् कृता सूचना प्रो मॉडल् द्वयोः कृते सुरक्षात्मकाः प्रकरणाः दर्शयति तथा च तेषां प्रक्षेपणं अपेक्षितेषु सर्वेषु वर्णेषु उपलभ्यते।

गूगल पिक्सेल ९ प्रो पञ्चषु ​​वर्णेषु उपलभ्यते : Charcoal, Porcelain, Hazel, Rose, Aloe च । प्रथमचतुर्वर्णाः चतुर्णां Pixel 9 Pro वर्णानाम् अपेक्षया जनाः यत् अपेक्षन्ते तस्य अनुरूपाः सन्ति । एलोवेरावर्णः तु आश्चर्येषु अन्यतमः अस्ति । ज्ञातव्यं यत् अन्तिमवारं एलोवेरावर्णः Pixel 8a इत्यस्मिन् आसीत् ।

पिक्सेल ९ प्रो एक्सएल केस्स् चतुर्णां वर्णानाम् उपलभ्यन्ते : एलो इत्यस्य अतिरिक्तं Charcoal, Porcelain, Hazel, Rose च । Pixel 9 Pro तथा 9 Pro XL केसयोः आन्तरिकभागे किञ्चित् वस्त्रसदृशं अस्तरणं दृश्यते । आवरणं ठोसरूपेण दृश्यते तथा च बनावटः ग्रहीतुं सुन्दरः अस्ति।

पिक्सेल ९ श्रृङ्खला नूतनं कॅमेरा-मॉड्यूल् उपयुज्यते, तथा च प्रकरणस्य लीक्-कृतानि चित्राणि कॅमेरा-पट्टिकायां प्रमुखं कॅमेरा-मॉड्यूल् उद्घाटितं दर्शयन्ति । Pixel 9 Pro XL इत्यस्य अधिकतमं जूम् 30x इति चर्चा अस्ति, यथा गतवर्षस्य ।

Pixel 9 Pro रक्षात्मकप्रकरणाः निम्नलिखितरूपेण सन्ति ।
















Pixel 9 Pro XL इति फ़ोन-प्रकरणाः निम्नलिखितरूपेण सन्ति ।