समाचारं

एआइ कम्प्यूटिंग पावर मार्केट् मध्ये प्रवेशं कृत्वा "हन्क्सू टेक्नोलॉजी" एकं नूतनं कम्प्यूटिंग पैराडाइमं प्रदातुं चुम्बकीयसंभाव्यतायाः चुम्बकीयतर्कस्य कम्प्यूटिंगचिप्सस्य च उपयोगं करोति |

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक |

सम्पादक |

२०२२ तमस्य वर्षस्य अन्ते ChatGPT इत्यस्य उद्भवः सूचयति यत् बृहत् AI मॉडल् इत्यस्य युगः आगतः इति ।

विभिन्नेषु उद्योगेषु बृहत् एआइ मॉडल्-प्रवेशेन कम्प्यूटिङ्ग्-शक्ति-विपण्यस्य वृद्धिः उत्तेजिता, मम देशस्य बुद्धिमान् कम्प्यूटिङ्ग्-शक्त्या च तीव्र-वृद्धिः अभवत् IDC अनुमानानुसारं चीनस्य बुद्धिमान् कम्प्यूटिंगशक्तिः कुलपरिमाणं 2027 तमे वर्षे 1117EFLOPS यावत् भविष्यति, यत्र औसतवार्षिकं चक्रवृद्धिदरः 33.9% भविष्यति

कम्प्यूटिंग् शक्तिं समर्थयन् मूलघटकत्वेन एआइ कम्प्यूटिङ्ग् चिप्स् क्लाउड् कम्प्यूटिङ्ग् उद्योगे कम्प्यूटिङ्ग् शक्तिः आधारशिला अस्ति । अन्तिमेषु वर्षेषु देशस्य विभिन्नेषु भागेषु आँकडा-केन्द्राणां, बुद्धिमान् कम्प्यूटिङ्ग्-केन्द्राणां, सुपरकम्प्यूटिङ्ग्-केन्द्राणां च तीव्र-निर्माणेन एआइजीसी-उद्योगस्य अनुसन्धान-विकास-बहु-उद्योग-अनुप्रयोगयोः समर्थनं प्राप्तम्, उत्पादनं, परिनियोजनं च अधिकं प्रवर्धितम् एआइ चिप्स् इत्यस्य। यिओउ थिंक टैंक इत्यस्य गणनानुसारं चीनस्य मूलस्य कृत्रिमबुद्धि-उद्योगस्य विपण्य-आकारः २०२५ तमे वर्षे ४०० अरब-युआन् यावत् भविष्यति, यस्मिन् मूलभूत-स्तर-चिप्स-सम्बद्धानां प्रौद्योगिकीनां च विपण्य-आकारः प्रायः १७४ अरब-युआन्-पर्यन्तं भविष्यति

"हन्क्सू टेक्नोलॉजी" यस्य सम्पर्कः हार्ड क्रिप्टनः अद्यैव चुम्बकीयकम्प्यूटिंग् इत्यस्य नूतनप्रतिमानस्य आधारेण निर्मितः कम्प्यूटिंग् चिप् रिसर्च एण्ड् डेवलपमेण्ट् कम्पनी अस्ति कम्पनी अद्यैव वित्तपोषणस्य द्वौ दौरं सम्पन्नवती अस्ति: बीजगोलः तथा बीजः + दौरः निवेशकाः जीरो वेञ्चर् कैपिटलः एन्जेल् निवेशकः फी गेशेङ्गः च सन्ति, युआन्हे कैपिटलः वित्तीयसल्लाहकाररूपेण कार्यं करोति

"हन्क्सू टेक्नोलॉजी" इत्यस्य मुख्यकार्यकारी झू ज़िन्युए इत्यनेन हार्ड क्रिप्टन् इत्यस्मै उक्तं यत्, दलं पेकिङ्ग् विश्वविद्यालयस्य चुम्बकीयत्वस्य चुम्बकीयसिद्धान्तेषु, चुम्बकीयसामग्रीषु, सूक्ष्म-नैनोचुम्बकीययन्त्रेषु च दशकशः अनुभवस्य उपरि निर्भरं भवति यत् एतत् चिप् डिजाइनं कृत्वा सूक्ष्म-नैनो-माध्यमेन संयुक्त-अनुकूलनं प्रक्रियां करिष्यति इति अपेक्षा अस्ति प्रसंस्करण प्रौद्योगिकी नियन्त्रणम्।चुम्बकीयभण्डारणस्य पुनरावृत्तिः तथा "चुम्बकीयगणना" प्रौद्योगिक्याः अग्रिमपीढीयाः विकासः - "चुम्बकीयसंभाव्यतागणना" तथा "चुम्बकीयतर्कगणना" इति

सम्प्रति एआइ-क्षेत्रे कम्प्यूटिंग्-शक्तेः अभावः नास्ति, परन्तु उपलब्धस्य सुलभस्य च कम्प्यूटिंग्-शक्तेः अभावः अस्ति । झू झिन्युए इत्यस्य मतं यत् “वर्तमानकाले देशस्य सर्वे भागाः बुद्धिमान् कम्प्यूटिंगकेन्द्राणां निर्माणस्य नूतनतरङ्गस्य आरम्भं कुर्वन्ति to solving the domestic AI computing power bottleneck " " .

बाजारस्य माङ्गल्याः प्रतिक्रियारूपेण "Hanxu Technology" इत्यनेन एकं नूतनं समाधानं प्रदत्तं तथा च संभाव्यतागणनाचिपं SpinPU-M01 इति स्पिन आधारितं नूतनं AI कम्प्यूटिंग् चिप् प्रारब्धम्, यत् कम्प्यूटिंग् शक्तिं प्रदाति यत् Specialized computing acceleration इत्यत्र शीघ्रं परिनियोजितुं शक्यते तत् निर्वहति औषधसंशोधनविकासः, वैज्ञानिकगणना, विमाननरसदः अन्यक्षेत्राणि च तदतिरिक्तं, चुम्बकीयतर्कगणनाचिपः SpinPU-E श्रृङ्खला विकसिता अस्ति, यस्य कृते अनुमानगणनाशक्तिचिपाः प्रदातुं न्यूनलाभस्य ऑन-चिप् MRAM उच्च-बैण्डविड्थसमाधानस्य उपयोगः भवति; धारः मेघः च बृहत् आदर्शाः ।


संभाव्यता गणना चिप SpinPU-M01

चिप् सामग्रीप्रणाल्याः दृष्ट्या "हन्क्सु टेक्नोलॉजी" मुख्यधारायां पारम्परिकसिलिकॉन्-आधारितचिप्स् न, अपितु CMOS-सङ्गतचुम्बकीयचिप्स् इत्यस्य उपयोगं करोति । यद्यपि पूर्वस्य प्रक्रियाप्रौद्योगिकी तुल्यकालिकरूपेण परिपक्वा अस्ति तथापि उन्नतप्रक्रियाः आन्तरिकरूपेण अवरुद्धाः भवन्ति, तेषां प्राप्तिः कठिना भवति । चुम्बकीययन्त्राणां श्रेष्ठलक्षणानाम् कारणात्, उत्तरार्द्धं बृहत्-परिमाणेन चिप-भण्डारणं प्राप्तुं शक्नोति तथा च एआइ-तर्कस्य कृते आवश्यकं अति-उच्च-बैण्डविड्थं प्रदातुं शक्नोति द्वितीयं, चुम्बकीय-चिप् अधिकं एकीकृतं भवति तथा च क सीमितक्षेत्रम् ।

क्वाण्टम् कम्प्यूटिङ्ग् इत्यस्य तुलने संभाव्यतावादीनां सङ्गणकानां कृते निरपेक्षशून्यस्य (-२७३.१५°C) समीपे अति-निम्नतापमानस्य कठोरपरिस्थितिः आवश्यकी नास्ति गणनाः, अतः ते व्यावहारिकतायाः समीपे एव भवन्ति।

पारम्परिकगणनाशक्त्या सह तुलने संयोजनात्मकानुकूलनसमस्यानां समाधानं कर्तुं भिन्नसमस्यामापकानां अर्थः भिन्नगणनाजटिलता भवति यदा एडियाबैटिकक्वाण्टमसङ्गणकेषु संभाव्यतावादीसङ्गणकेषु च नियोजितं भवति तदा समाधानसमयमापः समानः भविष्यति चुम्बकीयगणनाचिप्सः 28nm प्रक्रियानोड् इत्यस्य अन्तर्गतं समानं प्रदर्शनं प्राप्तुं शक्नुवन्ति, यत्र उपकरणलाभैः स्मृतिप्रवेशवेगलाभैः च, न्यूनव्ययेन सह, घरेलुप्रक्रियाः च बृहत्-परिमाणेन एकीकरणं प्राप्तुं शक्नुवन्ति

झू Xinyue इत्यनेन हार्ड क्रिप्टन् इत्यस्मै उक्तं यत् नवीनतमेन उत्पादेन SpinPU-M01 इत्यनेन प्रोटीन-डॉकिंग् इत्यस्य औद्योगिक-श्रेणी-वातावरण-परीक्षणे उपयोगिता-परीक्षणे, स्थिरता-परीक्षणे, आधिकारिक-आँकडा-सेट्-परीक्षणे च एआइ-औषधानां त्वरणं कर्तुं संभाव्यता-गणनायाः स्पष्ट-लाभानां सत्यापनम् अभवत् २०२३ तमस्य वर्षस्य तृतीयत्रिमासे विमोचितस्य मुख्यश्रृङ्खलायां सर्वोच्चप्रदर्शनयुक्तस्य CPU इत्यस्य Intel i9-14900k चिप् इत्यस्य तुलने अस्य प्रदर्शनं न्यूनातिन्यूनं ८५.८१ गुणाधिकम् अस्ति ।

मूललाभानां दृष्ट्या झू झिन्युए इत्यस्य मतं यत् "बृहत्तरबिटसङ्ख्यायुक्तानां एनीलिंग्-यन्त्राणां विकासस्य दृष्ट्या 'स्पिन्-समाधानस्य' व्ययः न्यूनः भवति, अति-निम्नतापमानस्य आवश्यकता नास्ति, 'अतिचालकसमाधानस्य अपेक्षया अधिकं एकीकरणं भवति" इति ' तथा 'फोटोन् समाधानम् कम्प्यूटिंग केन्द्राणि तथा अन्त्यपक्षीयपरिदृश्यानि।”

हार्ड क्रिप्टोन् इत्यनेन ज्ञातं यत् उत्पादस्य प्रगतेः दृष्ट्या "हान्क्सु टेक्नोलॉजी" इत्यनेन १०२४-बिट् संभाव्यता-बिट् पूर्णतया सम्बद्धं स्पिनपीयू-एम०१ चिप्, एक्सेलरेटर् कार्ड् च विमोचितम् अस्ति


तर्क कम्प्यूटिंग चिप SpinPU-E01 अवधारणा आरेख

अपेक्षा अस्ति यत् २०२५ तमे वर्षे चुम्बकीयतर्कगणनाचिप्सस्य SpinPU-E श्रृङ्खला प्रक्षेपणं भविष्यति, यत् Transformer आर्किटेक्चरस्य कृते अनुकूलितरूपेण डिजाइनं कृतम् अस्ति, यत्र न्यूनशक्ति-उपभोगः, उच्च-बैण्डविड्थः, द्रुतगतिः च इति लाभाः सन्ति एआइ सीमितशक्ति-उपभोगस्य अन्तः मॉडल् कृत्वा अन्त्यपक्षस्य परिनियोजनं सम्पूर्णं करोति ।

इदं ज्ञातं यत् SpinPU-E श्रृङ्खलाचिप्सस्य भण्डारणबैण्डविड्थघनत्वं अनुमान ऊर्जादक्षता च प्रत्यक्षतया NVIDIA H100 (TSMC 4nm) इत्यस्य बेन्चमार्कं करिष्यति, तथा च शिखरगणनाशक्तिघनत्वं NVIDIA Orin (TSMC 7nm) इत्यस्य समीपे अस्ति