समाचारं

सुपर सुन्दर पुष्प तैल चित्रकला |

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तैलचित्रस्य जगत् अनुसृत्य प्रथमं पठितुं तारारूपेण स्थापयन्तु


मैरी बेथ करौस

मैरी बेथ करौस

अमेरिकन चित्रकार

— कलायुहुआ— २.



मैरी बेथ करौस (मैरी बेथ करौस्) सिन्सिनाटीविश्वविद्यालयात् स्नातकपदवीं प्राप्ता, स्थिरजीवनचित्रकलाक्षेत्रे अद्वितीया अमेरिकनचित्रकारः अस्ति । तस्याः कलात्मकप्रशिक्षणं तस्याः मातुः उद्भूतम्, सा भावुकः कलाकारः, यया बाल्यकालात् एव कलानां सहजप्रशंसा, अवगमनं च पोषितवती ।


विगतप्रायः ३० वर्षेषु करौस् न केवलं चतुर्णां बालकानां समर्पिता माता अस्ति, अपितु अन्तिमेषु वर्षेषु पारम्परिकस्य स्थिरजीवनचित्रकलायां सीमां भङ्गयित्वा चित्रकलायां निरन्तरं कार्यं कृतवती अस्ति


करौसस्य कलात्मकयात्रा जलरङ्गचित्रकलायां आरब्धा सा केन्टकीविश्वविद्यालये प्राध्यापकेन रोबर्ट् जेम्स् फूस् इत्यनेन गभीररूपेण प्रभाविता अभवत्, क्रमेण जलरङ्गचित्रकलायां च उद्भूतवती । सा केन्टकी जलरङ्गसङ्घस्य जलरङ्गप्रदर्शने, लेक्सिङ्गटन् आर्टलीगप्रदर्शने, सिन्सिनाटी आर्टक्लबस्य प्वाइण्ट् आफ् व्यू शो इत्यत्र भागं गृहीतवती, यस्य हस्ताक्षरसदस्या आसीत्


जलरङ्गचित्रकलाक्षेत्रे उल्लेखनीयसाधनानां अभावेऽपि करौस् पश्चात् तैलचित्रकलाशास्त्रस्य अध्ययनं आरब्धवान्, २००४ तमे वर्षे प्रसिद्धेन कलाकारेन दानगेर्हार्ट्ज् इत्यनेन सह कार्यशालायां भागं गृहीतवान् एषः अनुभवः तस्याः तैलचित्रकलाप्रेमस्य प्रेरणाम् अयच्छत्, तस्याः कौशलस्य परिष्कारं च निरन्तरं कर्तुं प्रेरितवान् । २००६ तमे वर्षे सिन्सिनाटी-महिलाकलाक्लब-जूरीड्-प्रदर्शने सर्वोच्च-योग्य-पुरस्कारं प्राप्तवती, एषः सम्मानः तैलचित्रकलायां तस्याः प्रतिभायाः अधिकं पुष्टिं कृतवान्


२०१२ तमे वर्षे करौस् कलाकारेन डेविड् मुएलर इत्यनेन सह शास्त्रीयचित्रकलायां चित्रकलायां च गहनतया अध्ययनं कृतवती, येन तस्याः कौशलं अधिकं परिष्कृतम् । विगतदशवर्षेषु तस्याः कार्यं सप्तवारं अमेरिकन-तैल-चित्रकार-राष्ट्रीय-जूरी-प्रदर्शने स्वीकृतम्, २०१५ तमे वर्षे अमेरिकन-तैल-चित्रकार-सङ्घस्य हस्ताक्षर-सदस्यता च पुरस्कृता तस्याः "Fragile Morning" इति कृतिः २०१७ तमे वर्षे राष्ट्रियप्रदर्शने प्रभाववादीसम्मानपुरस्कारं प्राप्तवान्, २०१७ तमे वर्षे राष्ट्रियसम्मेलने प्रदर्शनकलाकारत्वेन आमन्त्रिता च


करौसस्य प्रयत्नाः प्रतिभा च बहुधा स्वीकृताः सन्ति । २०१८ तमे वर्षे रिचर्ड ड्रीहाउस् फाउण्डेशनतः मध्यपश्चिमकलाकारानाम् डोरोथी ड्रीहाउस् मर्लिन् फेलोशिप् इत्यनेन पुरस्कृता, अमेरिकादेशस्य तैलचित्रकारानाम् २७ तमे राष्ट्रियजूरीड् प्रदर्शने सदस्यचयनसम्मानं च प्राप्तवती २०१९ तमे वर्षे तस्याः कृतिः "नैचुरल रूज" इत्यनेन ऑयल पेंटिङ्ग् एसोसिएशन् आफ् अमेरिका वर्चुअल् अवार्ड् इत्यस्मिन् तृतीयपुरस्कारः प्राप्तः । २०२० तमे वर्षे अमेरिकादेशस्य तेलचित्रकलासङ्घस्य आर्द्रचित्रप्रदर्शने उत्कृष्टतायाः पुरस्कारः अपि प्राप्तः ।


करौस् इत्यस्याः कृतीः कलापुनर्जागरणकेन्द्रस्य अन्तर्राष्ट्रीय एआरसी सैलूनप्रतियोगितायाः कृते बहुवारं शॉर्टलिस्ट् कृताः सन्ति, येन अन्तर्राष्ट्रीयकलाजगति तस्याः प्रभावः स्थितिः च अधिकं सिद्धं भवति १८९० तमे वर्षे स्थापितस्य सिन्सिनाटी-कलाक्लबस्य सक्रियसदस्या अपि आसीत्, अमेरिकादेशस्य द्वितीयः प्राचीनतमः कलाक्लबः च आसीत् । २०२१ तमस्य वर्षस्य अक्टोबर्-मासे सा CAC Viewpoint 53 इति प्रदर्शन्यां प्रथमस्थानं प्राप्तवती ।


करौस् इत्यस्य कार्यं सम्प्रति ओहायो-राज्यस्य सिन्सिनाटी-नगरस्य आइस्ले-ललितकला-दर्पणालये, टेक्सास्-देशस्य ऑस्टिन्-नगरस्य वल्ली-वर्कमैन्-दर्पणालये च प्रदर्शितम् अस्ति । तस्याः कृतयः उत्तमरचना, उत्तमप्रविधिः, प्रकाशस्य छायायाः च सुकुमारचिकित्सायाः कारणेन प्रेक्षकाणां संग्राहकानाम् च हृदयं जित्वा अस्ति









स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।

अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति