समाचारं

लेकसाइड आउटिंग, सुन्दरं रोमान्टिकं च तैलचित्रकला |

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



एडवर्ड डफ्नर् (१८७२-१९५७) इत्यस्य गहनपरिदृश्यभावनाभिः, नाजुकचित्रकलाभिः, उत्तमैः आलंकारिकव्यञ्जनप्रविधिभिः च अद्वितीयः अस्ति, सः चित्रकारः जलरङ्गकलाकारः च अभवत् यस्य अवहेलना कर्तुं न शक्यते तस्य कलात्मकवृत्तिः अर्धशतकाधिकं यावत् आसीत्, अमेरिकनकलायां शास्त्रीयकलातः आधुनिकपर्यन्तं परिवर्तनस्य महत्त्वपूर्णं कालखण्डं दृष्टवान्, समृद्धं गहनं च कलात्मकविरासतां त्यक्तवान्



प्रारम्भिकजीवनं कलात्मकबोधं च डफ्नरस्य जन्म १९ शताब्द्याः अन्ते अमेरिकादेशे अभवत्, यत् कलानां अनन्तसंभावनाभिः परिपूर्णः युगः आसीत् बाल्यकालात् एव सः चित्रकलायां प्रबलरुचिं प्रतिभां च दर्शितवान् यद्यपि तस्य प्रारम्भिकशिक्षणानुभवः विस्तरेण न अभिलेखितः तथापि प्रकृतेः मानवतायाः च गहननिरीक्षणेन सः निःसंदेहं वर्धितः । तस्मिन् समये यूरोपीयकलाशैल्याः अमेरिकनकलाजगति अद्यापि गहनः प्रभावः आसीत्, अतः डफ्नर् क्रमेण अस्याः सांस्कृतिकपृष्ठभूमितः स्वस्य अद्वितीयं कलात्मकदृष्टिकोणं अभिव्यक्तिं च निर्मितवान्



प्राकृतिकदृश्यानां द्रुतपरिवर्तनानां ग्रहणं कर्तुं सः कुशलः अस्ति, भवेत् सा प्रदोषस्य प्रथमप्रकाशयुक्तः शान्तः उपत्यका वा सूर्यास्तयुक्तः भव्यः पर्वतः वा, तस्य चित्राणि असाधारणं जीवनशक्तिं भावात्मकं गभीरतां च दर्शयितुं शक्नुवन्ति डफ्नरस्य परिदृश्यचित्रं न केवलं प्राकृतिकदृश्यानां सरलं प्रतिनिधित्वं भवति, अपितु तस्य आन्तरिकभावनानां प्राकृतिकपरिदृश्यानां च एकीकरणस्य स्फटिकीकरणं च प्रत्येकं कृतिः प्रकृतेः, कालस्य, जीवनस्य च विषये कथां कथयति इव



चित्रम् : मानवप्रकृतेः तेजः ग्रहणं परिदृश्यचित्रकलायां अतिरिक्तं डफ्नर् इत्यनेन चित्रकलाक्षेत्रे अपि उत्कृष्टं योगदानं दत्तम् । सः सुकुमार-ब्रश-कार्य-सटीक-रचना-द्वारा पात्राणां अभिव्यक्ति-भावनानां ग्रहणं कर्तुं कुशलः अस्ति, प्रत्येकं चित्रं सजीव-व्यक्तित्वेन, गहन-मानवतावादी-अर्थेन च परिपूर्णं करोति तस्य कृतीषु प्रसिद्धानां सामान्यजनानाञ्च समानं सम्मानं, ध्यानं च दत्तं भवति, येन तादात्म्यं, स्थितिं च अतिक्रम्य समानतायाः सौन्दर्यं दृश्यते डफ्नरस्य चित्राणि न केवलं पात्राणां बाह्यप्रतिबिम्बस्य चित्रणं, अपितु मानवस्वभावस्य वैभवस्य गहनं उत्खननं, प्रशंसा च अस्ति



आलंकारिककृतीनां गहनः अन्वेषणः केवलं परिदृश्यचित्रेषु, चित्रेषु च सीमितः नास्ति विश्वम्‌। । तस्य आलंकारिककृतयः प्रायः सुकुमारब्रशकार्यस्य, समृद्धवर्णानां, गहनस्य च अभिप्रायस्य च कृते प्रसिद्धाः सन्ति, येन कलाकारस्य तीक्ष्णनिरीक्षणं, वास्तविकजगत् विषये गहनचिन्तनं च प्रदर्शितं भवति









































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।