समाचारं

मर्सिडीज-बेन्ज-विद्युत्-कारयोः पुनः अग्निः भवति!

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बिन्दुउपरि क्लिक् कुर्वन्तु↑"विद्युत् ज्ञान" २.focus on, ☆ "तारक" योजयितुं स्मर्यताम्!


इलेक्ट्रिक् ज़िजिया न्यूज्, जुलै २६ दिनाङ्के एकस्मिन् ऑनलाइन-वीडियो-मध्ये दर्शितं यत् हरितवर्णीय-ए मेघ-ब्राण्ड्-युक्तस्य मर्सिडीज-बेन्ज्-इलेक्ट्रिक-कारस्य चार्जिंग-स्टेशन-मध्ये अग्निः अभवत् इति भिडियो-मध्ये ज्ञातं यत् यदा वाहनस्य अग्निः अभवत् तदा अपि चार्जिंग्-बन्दूकः प्लग्-इत्येतत् कारयानम्‌। घटनास्थले कश्चन अग्निशामकयन्त्राणां उपयोगेन अग्निं निवारयति स्म, परन्तु निष्फलतया सम्पूर्णं वाहनं शीघ्रमेव ज्वालाभिः आक्रान्तम् ।




ज्ञातव्यं यत् मर्सिडीज-बेन्ज्-विद्युत्वाहनानां सह अनेके स्वतःस्फूर्ताः अग्निदुर्घटनाः अभवन् । इलेक्ट्रिक् ज़िजिया इत्यस्य समाचारानुसारं २७ फरवरी दिनाङ्के सायं डोङ्गुआन्-नगरस्य डोङ्गु-उद्यानस्य तहखाने विद्युत्-कारस्य सहसा अग्निः जातः, ततः घटनास्थलात् घनः धूमः प्रवहति स्म अग्निप्रकोपस्य विशिष्टकारणं अद्यापि आधिकारिकतया न घोषितम्।



गतवर्षस्य डिसेम्बरमासस्य अन्ते नानजिङ्ग्-नगरे जियांग्सु-नगरे कमर्सिडीज-बेन्ज ईक्यूसीपैरामीटर्चित्र ) मार्गपार्श्वे विद्युत्-एसयूवी-वाहने अग्निः प्रज्वलितः, ततः चॅसिस्-तः भयंकरः ज्वालाः निर्गताः, येन वाहनं अधः उपरि यावत् पूर्णतया परितः अभवत् भिडियोतः दृश्यते यत् अग्निशामकाः उद्धाराय घटनास्थले आगताः, परन्तु घोरं अग्निना कारणात् अग्निशामकाः किञ्चित्कालं यावत् समीपं गन्तुं असमर्थाः अभवन्


२६ दिसम्बर् दिनाङ्के केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् हेफेइ-नगरस्य मर्सिडीज-बेन्ज्-४एस-भण्डारस्य प्रवेशद्वारे चार्जिंग्-पार्किङ्ग-स्थाने मर्सिडीज-बेन्ज्-विद्युत्-वाहनद्वये अग्निः जातः इति अग्निः यानस्य पृष्ठभागे आरब्धः एकः वाहनः अग्निम् आदाय समीपस्थं अन्यं वाहनं प्रज्वलितवान् इति शङ्का आसीत्, उभौ वाहनौ अग्निना परितः आस्ताम्। तदनन्तरं अग्निशामकाः शीघ्रमेव घटनास्थले आगत्य उच्चदाबयुक्तजलतोपानां उपयोगेन घटनास्थले मुक्तज्वालाः क्रमेण निवारयन्ति स्म सम्प्रति वाहनाग्निदुर्घटनायाः कारणस्य विषये आधिकारिकप्रतिक्रिया नास्ति ।


नवम्बर् ११ दिनाङ्के एकस्मिन् पार्किङ्गस्थाने मर्सिडीज-बेन्ज्-ईक्यूसी-वाहनं दहति स्म, अग्निः अपि अतीव विशालः आसीत् । अग्निः प्रसृतः ततः ईक्यूसी-इत्यस्य उभयतः निरुद्धानि वाहनानि प्रज्वलितवन्तः ।


अक्टोबर्-मासस्य १३ दिनाङ्के हेनान्-नगरस्य झेङ्गझौ-नगरस्य एकस्मिन् शॉपिङ्ग्-मल्-पार्किङ्ग-स्थाने वाहन-अग्निः गम्भीरः अभवत् । अन्तर्जालद्वारा प्रकाशितस्य एकस्य भिडियायाः अनुसारं मर्सिडीज-बेन्ज्-इत्यस्य विद्युत्कारस्य चार्जस्य शङ्का आसीत्, तत् सहसा ज्वालामुखी अभवत् । अग्निः शीघ्रं प्रसृतः ततः पार्श्वे आदर्शं यानं प्रज्वलितवान् । यथा भिडियायां दृश्यते, मर्सिडीज-बेन्ज् विद्युत्कारस्य अग्निः प्रज्वलितः ततः परं अग्निः तीव्रः अभवत् । कारशरीरस्य तलभागे अपि ज्वालाः स्फुरन्ति स्म । एकः मॉल-कर्मचारिणः अवदत् यत् - "प्रत्यक्षतया एकः कारः स्वतः एव प्रज्वलितः। उभयकारयोः अग्निः अभवत् । तेषां पार्श्वे चार्जिंग्-राशिः सामान्यप्रयोगे आसीत् । अग्निस्य विशिष्टकारणात् अग्निशामकदलस्य अन्वेषणपरिणामस्य प्रतीक्षा आवश्यकी अस्ति


यद्यपि मर्सिडीज-बेन्ज-कम्पन्योः ईंधनवाहनानां युगे अप्रतिमलाभाः, स्थितिः च अस्ति तथापि तस्य विद्युत्वाहन-उत्पादानाम् विक्रयः न केवलं दुर्बलः अस्ति, अपितु तस्य विलासिता-ब्राण्ड्-स्थापनस्य सङ्गतिं कर्तुं न शक्नोति इति उत्पादानाम् अनुभवः अपि दुर्बलः अस्ति विद्युत् वाहनम्।वाहन-उद्योगे "नो-ब्राण्ड्-कारः" ।