समाचारं

दक्षिणपश्चिमचीने प्रथमः चोङ्गकिङ्ग् आभासीविद्युत्संस्थानः अन्तर्जालद्वारा आगच्छति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २७ जुलै दिनाङ्के ज्ञापितं यत् स्टेट् पावर इन्वेस्टमेण्ट् ग्रुप् कम्पनी लिमिटेड् इत्यस्य अनुसारं २५ जुलै प्रातःकाले ग्रीष्मकालस्य चरमकालस्य समये चोङ्गकिंग वर्चुअल् पावर प्लाण्ट् इत्यस्य प्रक्षेपणसमारोहः आधिकारिकतया आयोजितः चोंगकिंग नगरपालिका आर्थिक तथा सूचना आयोग द्वारा आयोजित राज्य विद्युत निवेश निगम चोंगकिंग कम्पनी द्वारा आयोजित।

चोङ्गकिङ्ग् आभासीविद्युत्संस्थानं आधिकारिकतया ऑनलाइन गच्छतिएतत् चोङ्गकिंग्-नगरस्य भार-प्रबन्धन-प्रतिरूपस्य "सरकारी-निर्देशात्" "बाजार-विनियमनम्" इति आधिकारिक-रूपान्तरणं चिह्नयति ।


समाचारानुसारं चोङ्गकिंग वर्चुअल् पावर प्लाण्ट् ऑपरेशन सर्विस प्लेटफॉर्म, 1999।दक्षिणपश्चिमचीने प्रथमः प्रान्तीयः आभासीविद्युत्संस्थानस्य मञ्चः अस्ति यः कार्यान्वितः अस्ति ।, इदं प्रान्तीयं आभासीविद्युत्संस्थानमञ्चम् अपि अस्ति यत्र मध्यपश्चिमक्षेत्रेषु आभासीविद्युत्संस्थानसङ्ग्रहकर्तृणां सर्वाधिकं संख्या अस्ति, यत्र कुलम् ११ समुच्चयकारिणः ५,९९३ अभिप्रेतग्राहकाः च सन्तिइच्छया समायोज्यक्षमता २२०,९०० किलोवाट् . तेषु SPIC Chongqing Company इत्यनेन Chongqing इत्यस्य प्रथमस्य आभासी विद्युत् संयंत्रस्य निर्माणं सम्पन्नम् अस्ति यत् क्षमतापरीक्षां उत्तीर्णं कृत्वा Chongqing इत्यस्मिन् प्रथमेषु पञ्चसु आभासी विद्युत् संयंत्रेषु अन्यतमम् अस्ति, यस्य कुलसमायोज्यभारक्षमता 68,000 किलोवाट् अस्ति

IT Home Note: आभासीविद्युत्संस्थानं विशेषविद्युत्संस्थानरूपेण भागं ग्रहीतुं सूचनासञ्चारप्रौद्योगिक्याः सॉफ्टवेयरप्रणालीनां च माध्यमेन वितरितशक्तिसम्पदाः यथा वितरितविद्युत्प्रदायः, ऊर्जाभण्डारणप्रणाली, नियन्त्रणीयभारः, विद्युत्वाहनानि च इत्यादीनां एकत्रीकरणस्य समन्वयस्य च एकप्रकारस्य अनुकूलनं भवति .