समाचारं

Switch2 एवं दृश्यते वा ?अधुना यावत् वास्तविक NS2 इत्यस्य समीपस्थः अवधारणा डिजाइनः

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Switch 2 इति अफवाः बहुवर्षेभ्यः प्रचलन्ति एतत् नूतनं यन्त्रं, यत् केचन प्रशंसकाः विनोदं कृतवन्तः यत् Nintendo इत्यपि न जानाति यत् एतत् निर्माति, अन्ततः अस्मिन् वर्षे आधिकारिकतया घोषितम्। यद्यपि निन्टेन्डो नूतनयन्त्रस्य रूपं, कार्यक्षमतां, मापदण्डादिषु मौनम् अस्ति। परन्तु न्यूनातिन्यूनं क्रीडकाः ज्ञापयन्तु यत् निन्टेन्डो वस्तुतः नूतनं यन्त्रं निर्माति।

सम्प्रति स्विच २ विषये बहवः अफवाः सन्ति, यथा आयामाः, कार्यप्रदर्शनविन्यासः, रूपम् इत्यादयः । विभिन्नाः स्वामिनः अपि अफवाः, स्वस्य डिजाइनस्य च आधारेण स्विच २ इत्यस्य विविधानि अवधारणात्मकानि डिजाइनचित्रणानि अपि कल्पितवन्तः सन्ति । तथापि प्रायः सर्वेषु वर्तमानसंकल्पनानिर्माणेषु निन्टेन्डो-सम्बद्धाः खिलाडयः एकदृष्ट्या एव ज्ञास्यन्ति यत् एषः वास्तविकः स्विचः २ न भविष्यति ।

यथा अधः चित्रितस्य चापरूपेण डिजाइनं विविधं गोलकोणं च भवति । यद्यपि अतीव उच्चस्तरीयं दृश्यते तथापि निन्टेन्डो इत्यस्य सामान्यशैल्या सह तस्य किमपि सम्बन्धः नास्ति, तथा च निर्माणप्रक्रिया निन्टेन्डो इत्यस्य सामान्येन मितव्ययीशैल्या सह अपि अतीव असङ्गता अस्ति



तदतिरिक्तं पुश-पुल्-स्क्रीन्, द्वय-पर्दे-डिजाइन इत्यादीनि वस्तूनि अपि अधिकं बकवासाः सन्ति, ते केवलं केषाञ्चन क्रीडकानां कल्पना, आत्म-सुखं च भवन्ति ।



अतः अन्ते switch2 कीदृशं भविष्यति ? अधुना एव एकः महान् स्वामी एकं डिजाइनं कल्पितवान् यत् मया मन्यते यत् स्विच 2 इत्यस्य वास्तविकसंस्करणस्य समीपस्थं भवितुम् अर्हति।अस्तु, एतत् कीदृशं दृश्यते~!

प्रथमं समग्ररूपं दृश्यते यत् मूलतः वर्तमानस्विचतः बहु भिन्नं नास्ति यदि भवान् सम्यक् न पश्यति तर्हि मुख्यं भेदं न प्राप्स्यति रूपस्य डिजाइनं सर्वथा। एतत् switch2 इत्यस्य स्थितिं स्विचस्य उन्नतसंस्करणरूपेण स्थापयितुं उद्देश्येन सह सङ्गतम् अस्ति ।


अत्यन्तं महत्त्वपूर्णः परिवर्तनः अस्ति यत् पटलः बृहत्तरः अभवत्, तथा च पटलस्य सीमाः अपि परिष्कृताः सन्ति तथापि यथा निन्टेन्डो सर्वदा कृतवान् तथा तथाकथितस्य विषये अत्यधिकं न चिन्तयन्तु संकीर्णाः सीमाः ।


switch2 अद्यापि switch इत्यस्य बृहत्तमं डिजाइन-हाइलाइट् समर्थयति, यत् विच्छेदनीयं हन्डलम् अस्ति । अस्य उन्नयनस्य बृहत्तमं मुख्यविषयं अस्ति यत् स्लाइड् रेल्स् इत्यस्य स्थाने चुम्बकीय रेल्स् स्थापिताः, येन समग्रं वस्तु अधिकं उन्नतं जातम् । तत्सह, स्लाइड् रेल-अङ्गानाम् अपि क्षरणं न्यूनीकरोति मम मतं यत् ये क्रीडकाः स्लाइड् रेल-फास्टनर्-इत्येतत् प्रतिस्थापितवन्तः, तेषां ज्ञातव्यं यत् स्लाइड्-रेल्-फास्टनर्-इत्येतत् अविश्वसनीयम् अस्ति ।

परन्तु बन्धकं विना स्विचस्य प्रतिष्ठितः "क्लिक्" ध्वनिः नष्टः भविष्यति वा? अहं चिन्तयामि यत् निन्टेन्डो स्विच् २ इत्यत्र केषां ध्वनयः उपयुज्य तत् व्यक्तं करिष्यति?



तदतिरिक्तं, अयं डिजाइनरः स्विच 2 कृते अपि बहुवर्णान् डिजाइनं कृतवान्।सर्वे जानन्ति यत् निन्टेन्डो इत्येतत् केवलं लोकप्रियं स्विच् इत्यस्मै कतिपयानि वर्णाः दत्तवान्, पश्चात् स्विच् OLED इत्यत्र श्वेतवर्णः योजितः। तथापि हस्तकस्य अनेकाः वर्णाः सन्ति ।

तथापि मया दृष्टं यत् केवलं हन्डलस्य वर्णः परिवर्तितः, न तु कन्सोल् निश्चितम्, अहम् अद्यापि निन्टेन्डो बहु सम्यक् अवगच्छामि।

तथा च अधिकाः खिलाडयः आशान्ति यत् Nintendo अस्मिन् समये switch 2 इत्यत्र अधिकानि वर्णाः प्रदातुं शक्नोति, न केवलं नियन्त्रकस्य वर्णं परिवर्तयितुं, console इत्यनेन खिलाडिभ्यः अधिकानि विकल्पानि दातुं अधिकानि वर्णाः अपि प्रवर्तनीयाः


यथा पूर्वं अफवाः स्विचः २ माइक्रोफोनस्य समर्थनं करिष्यति तथा च स्वरकार्यं योजयिष्यति, अयं डिजाइनरः अपि प्रत्यक्षतया हन्डलमध्ये योजितवान्, न तु कन्सोल् इत्यत्र । इदं डिजाइनं अपि युक्तम् अस्ति किन्तु आधारविधानस्य उपयोगे होस्ट् आधारे स्थाप्यते, यत् प्लेयरतः दूरं भवति, यत् ध्वनिग्राहकप्रभावं प्रभावितं करिष्यति

परन्तु हस्तकस्य उपरि माइक्रोफोनस्य डिजाइनं करणेन एषा समस्या नास्ति ।


एकः चर्चायोग्यः विषयः अस्ति यत् डिजाइनरस्य निन्टेन्डो इत्यस्य क्रॉस्-की-डिजाइनः अतीव रोचते स्म, अतः सः वामनियन्त्रकस्य क्रॉस्-की-सदृशं प्रभावं कृतवान्, यत् दक्षिणनियन्त्रकस्य गोलबटनात् भिन्नम् अस्ति केचन क्रीडकाः अस्य अधिकं समर्थकाः भवेयुः, विशेषतः येषां रेट्रोक्रीडाः, एकान्ते क्रीडाः च रोचन्ते ।

परन्तु एतत् डिजाइनं नियन्त्रकसाझेदारीयां एकस्य नियन्त्रकस्य उपयोगे च असङ्गतम् अनुभवभाषां जनयिष्यति । अहं चिन्तयामि यत् निन्टेन्डो वास्तविकयन्त्रे किं बटनशैलीं प्रयोक्ष्यति? अन्ततः निन्टेन्डो इत्यनेन पूर्वं D-pad बटन नियन्त्रकस्य प्रचारः कृतः अस्ति ।



अन्ते पोर्टेबिलिटी इत्यादीनि कारणानि विचार्य स्विच् २ इत्यस्य पृष्ठस्य डिजाइनस्य बहु परिवर्तनं न जातम् । स्विच ओएलईडी इत्यनेन यः अ-बृहत् क्षेत्रकोष्ठकः सुस्वागतः आसीत् सः अद्यापि उपयुज्यते ।


यद्यपि मूल अभिप्रायः अस्ति यत् सम्पादकः अद्यापि आशास्ति यत् स्विच 2 इत्यस्य रूपनिर्माणे अधिकानि सफलतानि नवीनतानि च भविष्यन्ति, परन्तु निन्टेन्डो-शैल्या सह मिलित्वा, अहं व्यक्तिगतरूपेण मन्ये यत् अस्य अवधारणात्मकस्य डिजाइनस्य ९ बिन्दुः दातुं शक्यते, एकः बिन्दुः अवशिष्टः अस्ति .It’s to save some face for Nintendo इत्यस्य कृते ।

अहं न जानामि यत् भवान् अस्मिन् समये switch2 इत्यस्य अस्य अवधारणात्मकस्य डिजाइनस्य कियत् मूल्याङ्कनं करिष्यति ।