समाचारं

७३ गुआङ्गडोङ्ग-कम्पनयः फॉर्च्यून चाइना ५००-सूचौ सन्ति: एषा संख्या देशे द्वितीयस्थाने अस्ति, तथा च हुवावे-बीवाईडी-सहिताः ७ कम्पनयः "सर्वतोऽपि लाभप्रदाः" सन्ति ।

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणवित्तस्य सर्वमाध्यमसंवादकः डिङ्ग ली ग्वाङ्गझौतः रिपोर्ट् करोति

२५ जुलै दिनाङ्के २०२४ तमस्य वर्षस्य फॉर्च्यून चाइना ५०० इति सूचीयाः घोषणा अभवत्, यत् गतवर्षस्य अपेक्षया ३ अधिकानि गुआङ्गडोङ्ग्-कम्पनयः अद्यापि देशस्य प्रान्तेषु नगरेषु च अग्रणीः सन्ति ।

सूचीयां गुआङ्गडोङ्ग-कम्पनीनां संरचनायाः आधारेण अद्यापि उद्योगस्य पर्याप्तः अनुपातः अस्ति, विशेषतः निर्माण-उद्योगः, यः महत्त्वपूर्णां "स्तम्भभूमिकां" निर्वहति शीर्ष ५००" मध्य। भौगोलिकवितरणस्य दृष्ट्या अद्यापि गुआङ्गझौ-शेन्झेन्-नगरं च सूचीस्थानां कम्पनीनां मुख्यस्रोताः सन्ति, पर्ल्-रिवर-डेल्टा-नगरेषु अधिकाः प्रमुखाः कम्पनयः च अस्मिन् सूचौ प्रविष्टाः सन्ति

"एषा सूची मुख्यतया विभिन्नेषु उद्योगेषु प्रमुखकम्पनीभिः निर्मितः अस्ति। ग्वाङ्गडोङ्गस्य स्थिरस्य दीर्घकालीनस्य च आर्थिकविकासाय अग्रणीकम्पनीनां सशक्तविकासस्य महत्त्वम् अस्ति, ग्वाङ्गझौ-नगरस्य आधुनिक-उद्योग-संस्थायाः उपनिदेशकः सामाजिकविज्ञानस्य अकादमी, मन्यते यत् एतेषां कम्पनीनां सशक्तं संसाधनसमायोजनं भवति तथा च प्रौद्योगिकी अनुसंधानविकासक्षमता न केवलं नूतनानां उत्पादकशक्तीनां संवर्धनार्थं, वैज्ञानिकप्रौद्योगिकीनवाचारस्य प्रवर्धनार्थं, वैज्ञानिकप्रौद्योगिक्याः उपलब्धीनां औद्योगिकपरिवर्तनस्य साक्षात्कारार्थं च महत्त्वपूर्णः वाहकः अस्ति, अपितु ते अपि सन्ति औद्योगिक-आपूर्ति-शृङ्खलानां सुरक्षां लचीलतां च सुधारयितुम्, तथा च राष्ट्रिय-स्थानीय-आर्थिक-सामाजिक-विकासस्य स्थिरं स्वस्थं च विकासं सुनिश्चित्य देशानाम् क्षेत्राणां च मेरुदण्डः

ग्वाङ्गझौ-शेन्झेन्-नगरयोः मिलित्वा सूचीस्थानां गुआङ्गडोङ्ग-कम्पनीनां कुलसङ्ख्यायाः प्रायः ८०% भागः अस्ति

अस्मिन् वर्षे ७३ गुआङ्गडोङ्ग-कम्पनयः नवीनतम-फॉर्च्यून-चाइना-५००-सूचौ स्थानं प्राप्तवन्तः, यत् गतवर्षात् त्रयाणां वृद्धिः अस्ति । अन्तिमेषु वर्षेषु अधिकाधिकाः गुआङ्गडोङ्ग-कम्पनयः अस्मिन् सूचौ प्रविष्टाः, येन ज्ञायते यत् गुआङ्गडोङ्ग-नगरस्य प्रमुखकम्पनीनां विकासः निरन्तरं सुधरति, अर्थव्यवस्थायां अग्रणीकम्पनीनां "गिट्टी-शिला" भूमिका स्थिरः एव अस्ति

तेषु निजी उद्यमाः अस्मिन् वर्षे महत्त्वपूर्णं योगदानं दत्तवन्तः, यत्र हुवावे इन्वेस्टमेण्ट् होल्डिङ्ग्स् कम्पनी, टेनसेण्ट् होल्डिङ्ग्स् कम्पनी, लि ., लि.

"निजी उद्यमाः ग्वाङ्गडोङ्गस्य आर्थिकविकासाय महत्त्वपूर्णं ट्रम्पकार्डं भवन्ति इति चेन् गङ्गः अवदत् यत् गुआंगडोङ्गस्य सशक्तः बाजारस्य आर्थिकजीवनशक्तिः, ठोस औद्योगिकविकासस्य आधारः, प्रतिस्पर्धीव्यापारवातावरणं तथा च सशक्तबाह्यबाजारविस्तारक्षमता निजी अर्थव्यवस्थायाः विकासाय उपजाऊ भूमिः प्रदाति निजी अर्थव्यवस्थायाः विकासाय महत्त्वपूर्णा गारण्टी अस्ति।

आँकडानि दर्शयन्ति यत् २०२३ तमस्य वर्षस्य अन्ते गुआङ्गडोङ्ग-नगरे निजी-आर्थिक-संस्थानां कुलसंख्या १७ मिलियन-अधिका अस्ति, यत् देशे प्रथमस्थाने अस्ति, यत् प्रान्तस्य कुलव्यापार-संस्थानां ९६% अधिकं भवति प्रान्तस्य सकलराष्ट्रीयउत्पादस्य ५०% अधिकं, करराजस्वस्य प्रायः ६०%, प्रौद्योगिकीनवाचारस्य ७०% अधिकं, ८०% अधिकं नवीनकार्यं च आनयत्

निजी आर्थिकसंरचना सूचीयां प्रत्येकस्मिन् प्रान्ते कम्पनीनां संख्यां अपि किञ्चित्पर्यन्तं प्रभावितं करोति । बहुवर्षेभ्यः गुआङ्गडोङ्ग-नगरं देशे द्वितीयस्थाने अस्ति, बीजिंग-नगरात् द्वितीयम् अस्ति ।

भौगोलिकवितरणस्य दृष्ट्या अद्यापि प्रमुखकम्पनयः आर्थिकरूपेण विकसिते पर्ल् रिवर डेल्टाक्षेत्रे केन्द्रीकृताः सन्ति । विशेषतः गुआङ्गझौ-शेन्झेन्-नगरे क्रमशः २२, ३६ च कम्पनयः सन्ति, येषु सूचीयां ग्वाङ्गडोङ्ग-कम्पनीनां कुलसंख्यायाः प्रायः ८०% भागः अस्ति शेन्झेन् अद्यापि अस्मिन् समये सर्वाधिकं "विजेता" अस्ति, शेन्झेन् 6 अस्ति, अन्येभ्यः क्षेत्रेभ्यः दूरं पुरतः ग्वाङ्गझौ सूचीयां कम्पनीनां संख्यायां सर्वाधिकं वृद्धिं प्राप्तवती अस्ति गतवर्षस्य अपेक्षया अधिकानि कम्पनयः सूचीयां सन्ति।

शेषेषु पर्ल् रिवर डेल्टानगरेषु फोशान्, हुइझोउ च क्रमशः ५, ३ च कम्पनयः सूचीयां सन्ति, झुहाई, डोङ्गगुआन् च प्रत्येकं २ कम्पनयः, झोङ्गशान्, जियांग्मेन् च प्रत्येकं १ कम्पनी अस्ति युन्फुतः वेन्स् फूड् ग्रुप् कम्पनी लिमिटेड् गुआङ्गडोङ्गस्य पूर्वपश्चिमे उत्तरे च एकमात्रं फॉर्च्यून ५०० कम्पनी अभवत् । अद्यापि प्रमुखकम्पनीषु स्पष्टः प्रादेशिकः असन्तुलनः अस्ति ।

अस्मिन् विषये चेन् गङ्गः अवदत् यत् उद्यमानाम् तीव्रवृद्धेः विस्तारस्य च कृते नगरविकासस्य व्यापकबलं महत्त्वपूर्णं कारकम् अस्ति।

तदतिरिक्तं निगमसञ्चालनस्य लाभप्रदतायाः च दृष्ट्या ग्वाङ्गडोङ्गस्य प्रमुखकम्पनीनां समग्रविकासः तुल्यकालिकरूपेण स्थिरः अस्ति, येषु ११ गुआङ्गडोङ्गकम्पनीषु सूचीयां शीर्षशतेषु प्रवेशः अभवत्, तेषु ७ कम्पनयः प्रत्येकं परिचालनआयस्य लाभस्य च सकारात्मकवृद्धिं प्राप्तवन्तः तेषु हुवावे इत्यस्य लाभः १३२.४% वर्धितः;

तस्मिन् एव काले फॉर्च्यून चाइनीज इत्यस्य अनुसारं २०२४ तमे वर्षे फॉर्च्यून चाइना ५०० इत्यस्मिन् ४० सर्वाधिकलाभप्रदकम्पनीषु ७ ग्वाङ्गडोङ्गतः सन्ति; अस्य अर्थः अस्ति यत् गुआङ्गडोङ्ग-उद्यमानां लाभप्रदतायां अधिकं सुधारः करणीयः ।

उदयमानोद्योगेषु उद्यमाः "अकस्मात् उद्भवन्ति"।

फॉर्च्यून चाइना ५०० सूचीयां ग्वाङ्गडोङ्ग-कम्पनीनां उद्योगवितरणं दृष्ट्वा अस्य संरचना अधिका विविधता अस्ति ।

चेन गैङ्गस्य विश्लेषणेन ज्ञातं यत् 73 गुआंगडोङ्ग उद्यमानाम् व्यावसायिकव्याप्तिः बीमासेवाः, गृहउपकरणाः, ऊर्जासेवाः, वाहननिर्माणं, इलेक्ट्रॉनिकसूचनासेवाः, वित्तं, रसदं, जैवचिकित्सा, आधारभूतसंरचना इत्यादीनि क्षेत्राणि सन्ति प्रवेशक्षमता विस्तृता अस्ति, स्थानीय आर्थिकसामाजिकविकासे अधिका भूमिका भविष्यति।

तेषु "निर्माण-उद्योगस्य" स्पष्टलक्षणं भवति, यत् मुख्य-शीर्ष-५०० गुआङ्गडोङ्ग-उद्यमेषु योगदानं ददाति, विशेषतः इलेक्ट्रॉनिक-सूचना, गृह-उपकरण-, तथा च वाहन-निर्माण-इत्यादिषु स्तम्भ-उद्योगेषु, तथा च प्रमुख-उद्यमानां विकास-गतिः प्रबलः अस्ति

वाहनानि, पार्ट्स् च उदाहरणरूपेण गृहीत्वा, देशे सर्वत्र २७ सम्बद्धाः कम्पनयः सन्ति, तेषु गुआङ्गडोङ्गस्य BYD, GAC Group, Xpeng Motors च तेषु सन्ति, त्रयः अपि वाहनकम्पनयः सन्ति, येषां आपूर्तिशृङ्खलायाः कर्षणं अधिकं भवति -आधारितः चीन मेइडोङ्ग ऑटोमोबाइल होल्डिङ्ग्स् कम्पनी लिमिटेड् सूचीयां केवलं त्रयेषु ऑटोमोबाइल खुदरा-सेवा-कम्पनीषु अन्यतमः अस्ति ।

अस्मिन् वर्षे BYD 40 तमं स्थानं प्राप्तवान्, गतवर्षस्य अपेक्षया 26 स्थानानि अधिकं तदतिरिक्तं Xpeng Motors त्रीणि स्थानानि सुधरति; त्रयाणां गुआङ्गडोङ्ग-कारकम्पनीनां मध्ये केवलं गुआङ्गझौ-आटोमोबाइल-समूहः एव गतवर्षे ५० तमे स्थानात् ५३ तमे स्थाने पतितः ।

वाहनकम्पनीनां श्रेणीयां परिवर्तनं वाहननिर्माणस्य नूतनशक्तिप्रवृत्तिं प्रतिबिम्बयति । अस्मिन् वर्षे प्रथमार्धे BYD इत्यनेन कुलम् १.६०७१ मिलियनं वाहनम् विक्रीतम्, यत् घरेलुकारकम्पनीषु प्रथमस्थानं प्राप्तवान् तथापि GAC समूहः अधिकदबावस्य सामनां कुर्वन् अस्ति, यतः GAC Toyota तथा GAC Honda इत्येतयोः विक्रयः क्रमशः २५.८%, २८.२८% च न्यूनः अभवत् होण्डा पूर्वमेव स्वस्य संयुक्त उद्यमसाझेदारेन ग्वाङ्गझौ ऑटोमोबाइल ग्रुप् कम्पनी लिमिटेड् इत्यनेन सह उत्पादनं न्यूनीकर्तुं वार्तालापं कुर्वन् अस्ति, तथा च कारकम्पनीनां परिवर्तनं सामान्यप्रवृत्तिः अभवत्

गृहउपकरण-उद्योगे चीनस्य शीर्ष-५०० कम्पनीषु अद्यापि क्षेत्रे शीर्षत्रयेषु कम्पनीषु मिडिया, ग्री च सन्ति, तेषां क्रमाङ्कनं सुधरितम् अस्ति; टीसीएल इण्डस्ट्रियल् प्रथमवारं सूचीयां प्रविष्टवान् तथा च १८५तमं स्थानं प्राप्तवान् “उच्चप्रारम्भबिन्दुना” इत्यनेन नूतनानां शीर्ष ५०० गुआङ्गडोङ्ग-कम्पनीनां मध्ये द्वितीय-उच्चतम-स्थानं प्राप्तम् ।

टीसीएल औद्योगिकचीनविपणनमुख्यालयस्य खुदराप्रशिक्षणकेन्द्रस्य निदेशकः झाङ्ग झोङ्गक्सिन् दक्षिणवित्तीयसर्वमीडिया संवाददातृभ्यः अवदत् यत् हालवर्षेषु टीसीएलेन प्रौद्योगिकी नवीनतायाः माध्यमेन मिनी एलईडीक्षेत्रे प्रभामण्डलसमस्यायाः समाधानं कृतम्, येन चित्रस्य गुणवत्तायां बहुधा सुधारः अभवत् टीवी। नवीनाः उत्पादाः अतीव लोकप्रियाः सन्ति ।

तदतिरिक्तं नूतना ऊर्जा, नवीनसामग्री इत्यादीनि उदयमानाः औद्योगिकक्षेत्राणि अपि क्रमेण उद्भवन्ति ।

उदाहरणार्थं, नवीन ऊर्जायाः क्षेत्रे Huizhou Yiwei Lithium Energy Co., Ltd. तथा Xiwanda Electronics Co., Ltd . is Zhongshan सूचीयां एकमात्रं कम्पनी।

"स्वविकसितैः तूफान-प्रतिरोधी पवन-टरबाइनैः सह मिंगयाङ्ग-समूहः एकदा दक्षिण-चीन-सागरे पवन-शक्ति-विकासः असम्भवः इति निष्कर्षं भङ्गं कृतवान्, मिंग्याङ्ग-समूहस्य उपाध्यक्षः, मुख्याधिकारी-कार्यालयस्य सभायाः महासचिवः च , इत्यनेन प्रकटितं यत् सम्प्रति, अपतटीयपवनचक्राणां स्थापितक्षमतायां प्रथमं मिंग्याङ्ग इंटेलिजेण्ट् ग्लोबल रैंकिंगं कृत्वा, कम्पनी गहनसमुद्रे निरन्तरं गमिष्यति तथा च ऊर्जाविकासं सशक्तं कर्तुं एआइ इत्यस्य उपयोगं करिष्यति।

सूचीयां प्रवेशं कुर्वतां १४ नवीनग्वाङ्गडोङ्गकम्पनीनां मध्ये उदयमानाः उद्योगाः अपि महत्त्वपूर्णं स्थानं धारयन्ति, यथा शेन्झेन् हुइचुआन् प्रौद्योगिकी कम्पनी लिमिटेड, पायनियर प्रौद्योगिकी समूह कम्पनी लिमिटेड इत्यादयः पूर्वः औद्योगिकस्वचालननियन्त्रणे केन्द्रितः अस्ति तथा च डिजिटलस्य बुद्धिमान् परिवर्तनस्य सन्दर्भे द्रुतविकासं प्राप्तवान् अस्ति, उत्तरं विकीर्णधातुसामग्रीणां वैश्विकप्रौद्योगिकीविशालकायः अस्ति

अस्मिन् वर्षे गुआङ्गडोङ्ग विकासेन भविष्यस्य सामग्रीः, भविष्यस्य बुद्धिमान् उपकरणानि च समाविष्टानि पञ्च भविष्यस्य उद्योगानां विकासस्य प्रस्तावः कृतः, अग्रणीकम्पनयः अपि केन्द्रबिन्दुः सन्ति भविष्यस्य अनेकाः औद्योगिकसमूहसंवर्धनकार्ययोजनाः "शृङ्खलास्वामिनः" माध्यमेन प्रौद्योगिकीनवाचारं औद्योगिकीकरणं च अधिकं प्रवर्धयितुं "उच्चगुणवत्तायुक्तानां मेरुदण्डोद्यमानां संवर्धनं" "अग्रणी उद्यमानाम् समूहस्य सुदृढीकरणं" च प्रस्तावन्ति

चेन् गङ्ग इत्यनेन इदमपि उक्तं यत् भविष्ये उत्तमविकासमूलानि, स्पष्टवृद्धिदराणि च सन्ति, यथा कृत्रिमबुद्धिः, एकीकृतशक्तिः, न्यून-उच्चतायाः अर्थव्यवस्था, औद्योगिक-रोबोट् च इत्यादीनां उदयमान-उद्योगानाम् अधिकानि कम्पनयः अस्मिन् सूचौ भविष्यन्ति इति अपेक्षा अस्ति