समाचारं

शङ्घाई-शेन्ज़ेन-हांगकांग स्टॉक एक्सचेंज, बड़ी घोषणा!

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार

शङ्घाई-शेन्झेन्-हाङ्गकाङ्ग-स्टॉक एक्सचेंज-मध्ये महती वार्ता घोषिता!

२६ जुलै दिनाङ्के सायं शङ्घाई-स्टॉक-एक्सचेंजेन "शङ्घाई-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-लेनदेन-सूचना-प्रकटीकरण-तन्त्रस्य समायोजनसम्बद्धानां विषयेषु सूचना" जारीकृता, ततः आरभ्य शङ्घाई-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-लेनदेन-सूचना-प्रकाशन-तन्त्रस्य समायोजनस्य निर्णयः कृतः १९ अगस्त २०२४.


तस्मिन् एव काले शेन्झेन्-स्टॉक-एक्सचेंजेन शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-लेनदेन-सूचना-प्रकटीकरण-तन्त्रस्य समायोजनसम्बद्धानां विषयेषु सूचना" जारीकृता, येन शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-लेनदेन-सूचना-प्रकटीकरण-तन्त्रस्य समायोजनं कृतम्


सूचनायाः अनुसारं समायोजनस्य अनन्तरं शङ्घाई-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्, शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-सम्बद्धानां लेनदेन-सूचनानाम् घोषणा निम्नलिखित-प्रावधानानाम् अनुरूपं भविष्यति।

Shanghai Stock Connect द्वारा घोषितसामग्री:

• प्रत्येकं शङ्घाई-हाङ्गकाङ्ग स्टॉक कनेक्ट् व्यापारदिने बाजारस्य बन्दीकरणस्य अनन्तरं कुलव्यापारमात्रा तथा कुलव्यापारसङ्ख्या, ईटीएफव्यवहारस्य कुलसंख्या, शीर्षदशसक्रियरूपेण व्यापारितप्रतिभूतिसूची तथा च तेषां कुलव्यापारमात्रा घोषिता भविष्यति तस्मिन् दिने, पूर्वोक्तदत्तांशस्य सारांशः च मासिकरूपेण वार्षिकरूपेण च प्रकाशितः भविष्यति।

• प्रत्येकस्य त्रैमासिकस्य पञ्चमे शङ्घाई-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-व्यापारदिने, पूर्वत्रिमासिकस्य अन्ते एकं प्रतिभूति-धारकाणां शङ्घाई-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-निवेशकानां कुलसंख्या घोषिता भवति

Shenzhen Stock Connect घोषणा सामग्री:

• प्रत्येकस्य शेन्ज़ेन-हांगकाङ्ग स्टॉक कनेक्ट् व्यापारदिवसस्य समाप्तेः अनन्तरं शेन्ज़ेन-हांगकाङ्ग स्टॉक कनेक्ट् लेनदेनस्य कुलसंख्या, लेनदेनस्य कुलसंख्या, ईटीएफ लेनदेनस्य कुलसंख्या, लेनदेनमूल्येन शीर्षदशप्रतिभूतिसूची तथा च तेषां कुलव्यवहारमात्रा तस्मिन् दिने घोषितं भविष्यति, पूर्वोक्तदत्तांशस्य सारांशः च मासिकवार्षिकरूपेण घोषितः भविष्यति।

• प्रत्येकस्य त्रैमासिकस्य पञ्चमे शेन्झेन् स्टॉक कनेक्ट् व्यापारदिने पूर्वत्रिमासिकस्य अन्ते एकं प्रतिभूतिधारणं धारयन्तः शेन्झेन् स्टॉक कनेक्ट् निवेशकानां कुलसंख्या घोषिता भवति।

हाङ्गकाङ्ग स्टॉक कनेक्ट घोषणा सामग्री:

• व्यापारसमये, यदि दक्षिणदिशि व्यापारस्य दैनिककोटाशेषः 30% तः अधिकं वा समानः वा भवति तर्हि "कोटा पर्याप्तम्" इति प्रदर्शितं भविष्यति;यदि दैनिककोटाशेषः 30% तः न्यूनः भवति तर्हि कोटाशेषं वास्तविकसमये घोषितं भविष्यति .

• प्रत्येकं दक्षिणदिशि व्यापारदिने बाजारस्य बन्दीकरणस्य अनन्तरं दक्षिणदिशि क्रयणव्यवहारस्य राशिः संख्या च, विक्रयव्यवहारस्य राशिः संख्या च, कुलव्यवहारस्य संख्या तथा कुलव्यवहारस्य संख्या, ईटीएफव्यवहारस्य कुलराशिः, सूची लेनदेनमूल्येन शीर्षदशप्रतिभूतयः तस्मिन् दिने विपण्यसमाप्तेः अनन्तरं घोषिताः भविष्यन्ति, लेनदेनराशिः कुलव्यवहारराशिः च विक्रयणं भविष्यति, तथा च पूर्वोक्तदत्तांशस्य सारांशं मासिकवार्षिकरूपेण प्रकाशितं भविष्यति।

• एकस्य प्रतिभूतेः साउथबाउण्ड् कनेक्ट् निवेशकानां कृते कुलशेयरसङ्ख्या प्रत्येकस्य साउथबाउंडव्यापारदिवसस्य समाप्तेः अनन्तरं घोषिता भवति।

२६ जुलै दिनाङ्के हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य आधिकारिकजालस्थलेन अपि प्रासंगिकसूचना जारीकृता, यत्र शङ्घाई-शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-अन्तर्गतं उत्तरदिशि दक्षिणदिशि च व्यापारस्य सूचनाप्रकटीकरणतन्त्रस्य समायोजनस्य आरम्भस्य सूचना अद्यतनं कृतम् प्रासंगिकसमायोजनं आधिकारिकतया १९ अगस्त २०२४ (सोमवासरे) दिनाङ्के कार्यान्वितं भविष्यति चाइना कनेक्ट् बस्तीप्रतिभागिनः समायोजनानां विशिष्टपरिस्थितिः अवगन्तुं तथा समायोजनानां कृते सज्जाः भवितुम् प्रासंगिकघोषणानां सन्दर्भं दातुं सल्लाहः दीयते।


पूर्वं शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-तन्त्रस्य अधिकं अनुकूलनार्थं मुख्यभूमि-हाङ्गकाङ्ग-बाजारेषु च समग्र-सूचना-प्रकटीकरणस्य स्थिरतां सुनिश्चित्य, २०२४ तमस्य वर्षस्य अप्रैल-मासस्य १२ दिनाङ्के शेन्झेन्-शाङ्घाई-हाङ्गकाङ्ग-स्टॉक-विनिमय-संस्थायाः घोषणा अभवत् यत् एतत् करिष्यति एकत्रितरूपेण शेन्झेन्-शंघाई-हांगकाङ्ग स्टॉक कनेक्ट लेनदेनसूचनाप्रकटीकरणतन्त्रं समायोजयन्तु।

तस्मिन् समये ज्ञातं यत् विपण्यस्य कृते पर्याप्तं त्रुटिनिवारणसमयं संक्रमणसमयं च आरक्षितुं सर्वे विपण्यप्रतिभागिनः पूर्णतया सज्जाः इति सुनिश्चित्य समायोजनं द्वयोः चरणयोः क्रियते : प्रथमपदे हाङ्गकाङ्ग-स्टॉक-एक्सचेंजम् शङ्घाई तथा शेन्झेन् स्टॉक एक्सचेंजं पूर्णं करिष्यति वास्तविकसमयव्यापारसूचनायाः समायोजनं एकमासपश्चात् कार्यान्वितं भविष्यति, शङ्घाई, शेन्झेन् तथा हाङ्गकाङ्ग एक्सचेंजः एकत्रैव अन्यव्यापारसूचनानाम् प्रकटीकरणसमायोजनं सम्पन्नं करिष्यन्ति; तथा प्रथमचरणस्य समाप्तेः मासत्रयानन्तरं कार्यान्वयनस्य अपेक्षा अस्ति।

शङ्घाई तथा शेन्झेन् स्टॉक एक्सचेंजस्य प्रभारी प्रासंगिकस्य व्यक्तिस्य अनुसारं शङ्घाई-शेन्झेन्-हाङ्गकाङ्ग स्टॉक कनेक्ट् व्यापारसूचनाप्रकटीकरणव्यवस्था मूलतः निवेशकानां कृते व्यापारिककोटानां उपयोगस्य प्रभावीरूपेण प्रकटीकरणं स्मरणं च कर्तुं डिजाइनं कृतम् आसीत् तथापि तस्य प्रकटीकरणस्य आवृत्तिः तथा सामग्री ए-शेयर-विपण्ये सूचना-प्रकटीकरणस्य सामान्य-अभ्यासेभ्यः भिन्ना अस्ति , यत् अन्तर्राष्ट्रीय-मुख्यधारा-विपण्ये सामान्य-प्रथाभ्यः अपि भिन्नम् अस्ति । अन्तर्राष्ट्रीय-अभ्यासात् न्याय्यं चेत्, यूरोप-अमेरिका-देशाः इत्यादयः मुख्यधारा-बाजाराः व्यापार-सत्रे निवेशकानां विशिष्ट-वर्गस्य लेनदेन-सूचनाः वास्तविकसमये न प्रकटयन्ति, न च लेनदेन-सूचनायां घरेलु-निवेशकानां अन्तर्राष्ट्रीय-निवेशकानां च कृते विभेदित-व्यवस्थाः न कुर्वन्ति प्रकटीकरणतन्त्रम् ।

विपण्यां समग्रसूचनाप्रकटीकरणस्य स्थिरतां निर्वाहयितुम्, विपण्यविकासेन सह सूचनाप्रकटीकरणस्य संगततां सुधारयितुम्, निवेशकानां सूचनाप्रवेशस्य निष्पक्षतां सुनिश्चित्य, द्वयोः स्थानयोः प्रतिभूतिनियामकआयोगस्य मार्गदर्शनेन, गृहक्षेत्रसिद्धान्तस्य आधारेण त्रयः शङ्घाई, शेन्झेन् तथा हाङ्गकाङ्ग आदानप्रदानाः, अर्थात् प्रासंगिकव्यवहाराः क्रियाकलापाः यत्र लेनदेनं भवति तस्य स्थानस्य नियामकप्रावधानानाम् व्यावसायिकनियमानां च अनुपालनं कर्तव्यम्, तथा च निवेशकसंरचनायाः लक्षणानाम् सूचनाप्रकटीकरणप्रथानां च व्यापकरूपेण विचारः करणीयः द्वयोः मार्केटयोः, तथा च शङ्घाई-शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-लेनदेन-सूचना-प्रकटीकरण-तन्त्रं समायोजयति ।

शङ्घाई-शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-इत्यस्य उद्घाटनात् आरभ्य, द्वयोः स्थानयोः प्रतिभूति-नियामक-आयोगानाम् मार्गदर्शनेन, शङ्घाई-शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-एक्सचेंजः, सम्बन्धित-पक्षैः च परस्पर-संयोजन-व्यवस्थायां निरन्तरं सुधारं कर्तुं निकटतया कार्यं कृतम् अस्ति तथा च नियमं कुर्वन्ति, अन्तरसंयोजनतन्त्रस्य अनुकूलनं समन्वययन्ति, प्रवर्धयन्ति च, कुलकोटासीमां रद्दयन्ति, दैनिककोटाविस्तारं च कुर्वन्ति, यत्र अन्तर्निहितविविधतायाः प्रतिभूतिव्याप्तेः च विस्तारः, उत्तरदिशि निवेशकपरिचयसंहिता, दक्षिणदिशि च प्रवर्तते निवेशकपरिचयसंहिताप्रणाल्याः, व्यापारपञ्चाङ्गस्य अनुकूलनं च।

२०२४ तमस्य वर्षस्य मार्चमासस्य अन्ते शङ्घाई-शेन्झेन्-स्टॉक-कनेक्ट्-समूहस्य ए-शेयर-बाजारस्य विपण्यमूल्यस्य ९०% अधिकं भागः आसीत्, तथा च हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-समूहस्य ८०% अधिकं भागः आसीत् the Main Board of the Stock Exchange मम देशस्य पूंजीबाजारस्य द्विपक्षीयं उद्घाटनार्थं शङ्घाई-शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-इत्येतत् महत्त्वपूर्णं खिडकीं जातम् अस्ति स्थानद्वयम् ।

केन्द्रीयवित्तीयकार्यसम्मेलने प्रस्तावः कृतः यत् अस्माभिः उद्घाटनस्य सुरक्षायाश्च समन्वयः करणीयः तथा च वित्तीयक्षेत्रे संस्थागत उद्घाटनस्य निरन्तरं विस्तारः करणीयः। शङ्घाई तथा शेन्झेन् स्टॉक एक्सचेंजः केन्द्रीयवित्तीयकार्यसम्मेलनस्य भावनां सम्यक् कार्यान्वितं निरन्तरं करिष्यन्ति, तथा च द्वयोः स्थानयोः प्रतिभूति नियामकआयोगस्य समग्रव्यवस्थानुसारं शङ्घाई- शेन्झेन्-हाङ्गकाङ्ग स्टॉक कनेक्ट्, अन्तरसंयोजनतन्त्रस्य अधिकं अनुकूलनं सुधारणं च, तथा च उद्घाटनस्य पूंजीबाजारप्रकारस्य उच्चस्तरीयव्यवस्थायाः समर्थनं, उच्चस्तरीय उद्घाटनेन सह उच्चगुणवत्ताविकासस्य प्रवर्धनं, चीनीयशैल्या आधुनिकीकरणस्य च उत्तमसेवा .

सम्पादकः : Xiaomo

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)