समाचारं

मम सल्लाहं गृहाण, शय्यागृहे अस्याः भित्तिं प्रति शयनं मा अवलम्बयतु, एषः अन्धविश्वासः नास्ति ।

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शय्यागृहे कथं श्रेष्ठतया स्थापयितव्यम् ? किं पूर्वं पादं च पश्चिमं, पश्चिमं च पादं च पूर्वम्, उत उत्तरं पादं दक्षिणं गमनम्? अनुमानं करोमि यत् बहवः जनाः न जानन्ति।

यथार्थतः,स्नानगृहद्वारमुखं शय्या, शय्यायाः उपरि मयूखः, शय्यामुखः दर्पणः, भित्तिदर्पणस्य सम्मुखः शय्या, खिडक्याः पार्श्वे शय्यायाः शिरः च इत्यादयः शय्यास्थापनस्य वर्जनाः सन्तितिष्ठतु, एते अन्धविश्वासाः न सन्ति, प्रमाणाधारिताः सन्ति।



अन्तर्जालस्य अनेकाः अन्तर्जालप्रसिद्धशैल्याः शय्यागृहविन्यासाः सन्ति, तेषां कृते शय्यापार्श्वं खिडक्याः समीपे स्थापयितुं रोचते, यथा-

नेटिजन @ 西斯io: .

मम कृते अतीव रोचते यत् शय्यायाः पार्श्वे खिडक्याः सम्मुखं भवति यद्यपि एतत् तावत् व्यावहारिकं नास्ति तथापि भवन्तः शय्यायां शयनं कृत्वा सूर्ये स्नानं कर्तुं शक्नुवन्ति, अथवा अधः दृश्यानि पश्यितुं शक्नुवन्ति।



नेटिजन @ निःशुल्क : १.

प्रतिदिनं अहं सुपर गुड मूड इत्यनेन सह लघुकक्षे जागृयामि अपराह्णे, परन्तु रात्रौ शयनं कुर्वन् प्रकाशः मां बहु न प्रभावितं करोति अहं प्रातःकाले जागरणं करोमि, यत् प्रकृतौ वसति इव अतीव आरामदायकं भवति .



नेटिजन ‏ @小陈कक्षासहचारी : १.

8m2 लघु शय्यागृहं, यतः क्षेत्रं अतीव लघु अस्ति, तत्र तातामी नास्ति, तथा च शय्याकक्षे एकः बे खिडकी कुशनः बे खिडक्याः उपरि स्थापितः यत् अभग्नः अस्ति, शय्यायाः पार्श्वे च पार्श्वे अस्ति the window, semi-enclosed by a desk + cupboard इदं विन्यासः सरलः सुन्दरः च अस्ति, न तु जनसङ्ख्यायुक्तः अतीव व्यावहारिकः च प्रतीयते।



सर्वेषां कृते शय्यायाः पार्श्वे खिडक्याः समीपे स्थापयितुं रोचते वा एतत् वस्तुतः उत्तमम्?

वस्तुतः शय्यायाः पार्श्वे स्थापनं अतीव विशेषं भवति, अनेकानि स्थानानि सन्ति यत्र भवन्तः तस्य अवलम्बनं कर्तुं न शक्नुवन्ति ।

शय्यायाः पार्श्वे खिडक्याः समीपे नास्ति

खिडकीपार्श्वे शय्यापार्श्वे भवितुं अनेके दोषाः सन्ति

ध्वनिरोधकं दुर्बलम् : १.शय्यायाः पार्श्वे खिडकीयाः पार्श्वे भवति यदि खिडकीयाः ध्वनिनिरोधकप्रभावः उत्तमः नास्ति तर्हि अतीव कोलाहलपूर्णः भविष्यति, विशेषतः यदि खिडकी मार्गस्य, मार्गस्य, विपण्यस्य वा समीपे भवति चेत् जनाः सहजतया जागृतुं शक्यन्ते अथवा कोलाहलस्य कारणेन निद्रां गन्तुं कठिनं भविष्यति यदि यातनाः दीर्घकालं यावत् निरन्तरं भवन्ति तर्हि व्यक्तिस्य मानसिकदशा अवश्यमेव दुर्गता भविष्यति।



यदि भवन्तः शय्यायाः शिरः अन्यपार्श्वे स्थापयन्ति, खिडकीं च पिधायन्ति तर्हि तत् बहु शान्तं भवितुम् अर्हति ।



ताप इन्सुलेशन प्रभावः दुर्बलः : १.खिडकीसीलीकरणं सर्वोत्तमम् अस्ति, खिडकीसमीपे तापमानं कक्षे अन्यत्र अपेक्षया न्यूनं भवति ।

केचन नेटिजनाः अवदन् यत् तेषां गृहे खिडकीषु काचस्य त्रयः स्तराः सन्ति यदा शय्या खिडकीयाः समीपे स्थापिता भवति तदा तेषां शिरसि शीतलवायुः सर्वदा प्रवहति इति अनुभवितुं शक्नुवन्ति।

प्रायः वायुप्रवाहार्थं खिडकयः उद्घाटयितुं अर्हन्ति, अतः खिडकीनां समीपे अतीव शीतं भवति ।



आर्द्रता:खिडकयः कदाचित् बहु जलवाष्पं सघनयन्ति, एते जलबिन्दवः काचस्य अधः प्रवहन्ति, भित्तिं च सिञ्चन्ति, येन भित्तिः ढालयुक्ता भवति

वर्षादिनेषु केचन खिडकयः लीकं भविष्यन्ति, शीतलवायुः आर्द्रवायुः आनयिष्यति, ततः जीवाणुः, कणिकाः च प्रजननं करिष्यन्ति ।



खिडकी उद्घाटयितुं असुविधा भवति :केचन खिडकयः अन्तः उद्घाटिताः भवन्ति, परन्तु शय्यायां सुप्तस्य खिडकीं उद्घाटयितुं शिरः भङ्गः भवति चेदपि शय्यायाः शिरः एकं पार्श्वे अवरुद्धं करोति, ततः भवन्तः अन्तः आरोहणं कर्तुं अर्हन्ति खिडकीं उद्घाटयितुं शय्या, यत् अतीव असुविधाजनकम् अस्ति।



न सुरक्षितम् : १.यदि शय्यायाः पार्श्वे ठोसभित्तिः नास्ति तर्हि जनाः सर्वदा मनोवैज्ञानिकरूपेण असुरक्षिताः अनुभवन्ति, येन निद्रायाः गुणवत्ता प्रभाविता भविष्यति ।

अपि च, यदि काचः विस्फोटं करोति, काचखण्डाः जनान् आहन्ति चेत्, तत् अतीव हानिकारकं भविष्यति, अतः जनानां कृते मनोवैज्ञानिकदबावमपि आनयिष्यति ।



शय्यायाः शिरः स्नानगृहस्य भित्तिविरुद्धं न भवति

केषुचित् अपार्टमेण्टप्रकारेषु शय्यायाः शिरः स्नानगृहस्य भित्तिविरुद्धं भवति, शय्यायाः शय्यायाः च मध्ये विभाजनभित्तिः शौचालयस्य सम्मुखं भवति, अतः शौचालयं शिरसि कृत्वा निद्रां कर्तुं न शस्यते

केषुचित् सन्दर्भेषु शय्यागृहं पार्श्वे स्थितस्य प्रतिवेशिनः गृहस्य स्नानगृहस्य समीपे एव भवति अस्मिन् सन्दर्भे विन्यासस्य पुनः योजना कर्तव्या ।

स्नानगृहस्य भित्तिषु आर्द्रता, ढालः च अधिकः भवति, शय्यायाः शिरः अस्याः भित्तिसमीपे भवति, येन दूषणस्य अत्यन्तं प्रवणता भवति

अपि च स्नानगृहस्य प्रक्षालनस्य द्वारस्य पिधानस्य च शब्दः अपि शय्यागृहं प्रति प्रसारितः भविष्यति, यः भवन्तं रात्रौ जागरयिष्यति



शय्यायाः पार्श्वे भित्तिमन्त्रिमण्डलं मा कुरुत

भण्डारणं वर्धयितुं केषुचित् कक्षेषु शय्यायाः पार्श्वे लम्बमानमन्त्रिमण्डलानां पङ्क्तिः भवति, शय्यायाः पार्श्वे च मन्त्रिमण्डले निहितः भवति



यदा जनाः शयनं कृत्वा साक्षात् भित्तिमन्त्रिमण्डलं पश्यन्ति तदा ते अतीव विषादं अनुभविष्यन्ति, यदि मन्त्रिमण्डलं पतति तर्हि तस्य परिणामः विनाशकारी भविष्यति

एकस्य नेटिजनस्य शय्यायाः उपरि लम्बमानं मन्त्रिमण्डलं "पतन् मन्त्रिमण्डलम्" अभवत्, साक्षात् च पतितम्, दिवा एव आसीत्, कश्चन अपि आहतः नासीत् ।



अतः मम सल्लाहं शृणुत, भवन्तः शय्यायाः पार्श्वे भित्तिमन्त्रिमण्डलस्य निर्माणस्य योजनां सम्पूर्णतया परित्यक्तुं शक्नुवन्ति यदि भवन्तः मन्त्रिमण्डलं कर्तुम् इच्छन्ति तर्हि तलस्थाने स्थितं मन्त्रिमण्डलं निर्मातुं सुरक्षितं भविष्यति।

शय्यायाः अन्तः शय्यागृहद्वारस्य सम्मुखं भवति

शय्यायाः अन्तः शय्यागृहद्वारस्य सम्मुखं भवति, यत् "द्वारधावनम्" अस्ति, जनान् अस्वस्थं करोति च ।

यदि शय्यागृहस्य द्वारं उद्घाटितं भवति तथा च परिवारस्य सदस्याः सहसा द्वारेण गच्छन्ति तर्हि भवन्तः अतीव असुरक्षिताः अनुभविष्यन्ति तर्हि भवन्तः शय्यायाः अभिमुखीकरणं अवश्यं समायोजयन्तु।



सारांशतः शय्यास्थापनस्य वर्जनाः एतादृशाः सन्ति- शय्या खिडकीसमीपे नास्ति, शय्या स्नानगृहस्य भित्तिसमीपे नास्ति, शय्यायाः शिरसि लम्बमानं मन्त्रिमण्डलं नास्ति, अन्ते च शय्या शय्यागृहद्वारस्य सम्मुखं नास्ति।

अतः शयनं कुत्र स्थापनीयम् ?

भवतः सन्दर्भार्थं केचन उत्तमाः शय्यागृहविन्यासयोजनाः साझां करोमि।

विकल्पः प्रथमः : १.



द्वितीयः विकल्पः : १.



तृतीयः समाधानः : १.



कक्षः तुल्यकालिकरूपेण विशालः अस्ति, यदि भवतः वर्गाकारस्य अपार्टमेण्टः अस्ति तर्हि उपरि दत्तं तलयोजनां द्रष्टुं शक्नुवन्ति ।

केचन लघुशय्यागृहाणि अतिलघुाः सन्ति तथा च शय्यायाः पार्श्वे व्यवस्था अयुक्ता अस्ति।

योजना १: शय्यां खिडक्याः पार्श्वे स्थापयित्वा, शिरःशय्या भित्तिं प्रति स्थापयित्वा, अर्धनिबद्धं L-आकारं मेजं कुर्वन्तु ।



विकल्पः २ : शय्यां खिडक्याः पार्श्वे स्थापयन्तु (मध्ये अपि स्थापयितुं शक्यते), शय्यायाः पार्श्वे भित्तिं प्रति स्थापयन्तु, ऋजुं मेजं च कुर्वन्तु ।



विकल्पः ३: शय्यायाः शिरः द्वारस्य भित्तिं प्रति स्थापयन्तु भित्तिः भित्तिपटलरूपेण मलस्य पृथक्करणाय उपयोक्तुं शक्यते।



योजना ४ : शय्यायाः शिरः भित्तिं प्रति स्थापयित्वा शय्यायाः मध्ये स्थापयित्वा शय्यायाः अन्ते दीर्घं मेजं सम्पूर्णं मन्त्रिमण्डलं च निर्मायताम्



विकल्पः ५ : शय्याशिरः भित्तिं प्रति स्थापयित्वा शय्यां केन्द्रे स्थापयित्वा खिडकीसमीपे मेजं स्थापयतु ।



लेखस्य अन्ते सारांशः : १.

शय्यास्थापनसमये उपर्युक्तेषु वर्जनासु ध्यानं दातव्यं अन्यथा भवन्तः सम्यक् निद्रां न प्राप्नुयुः वयं बहुधा प्रयत्नशीलाः भवेयुः स्वाभाविकतया च उपयुक्ततमं स्थापनं अन्वेष्टुं शक्नुमः ।