समाचारं

यदि भवन्तः एतानि वस्तूनि न अवगच्छन्ति तर्हि ततामीं न स्थापयन्तु तर्हि भवन्तः निवासं कृत्वा पश्चातापं मा कुर्वन्तु।

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना गृहमूल्यानि एतावत् महत् यत् अस्माकं गृहं प्राप्त्वा सर्वे स्वगृहस्य क्षेत्रस्य उचितं उपयोगं कर्तुम् इच्छन्ति ।

अतः सामान्यतया सर्वे अध्ययनकक्षं तातामी अध्ययनकक्षरूपेण परिकल्पयिष्यन्ति न केवलं अध्ययनकक्षरूपेण उपयोक्तुं शक्यते, अपितु यदि कोऽपि गृहे आगच्छति तर्हि तस्य उपयोगः लघुशय्यागृहरूपेण अपि कर्तुं शक्यते यथा वदति, तत्र निद्रायाः, अवकाशस्य, कार्यस्य, भण्डारणस्य च क्षेत्राणि सन्ति।



तथापि कल्पना प्रायः सुन्दरी भवति, परन्तु वास्तविकता अतीव निराशाजनकं भवति मम गृहे तातामी-चटाईं स्थापयित्वा अहं तस्य मृत्युपर्यन्तं पश्चातापं कृतवान् यत् अहं वास्तवमेव पाठं क्रेतुं धनं व्ययितवान्~

1. तातामी चयनं कुर्वन् चत्वारि प्रमुखाणि बिन्दवः विचारणीयाः

1. भण्डारण कार्य

तातामी इत्यस्य भण्डारणकार्यं अतीव शक्तिशाली भवति, परन्तु सर्वैः विचारणीयं यत् अस्मिन् तातामी-उपरि वस्तूनि स्थापयितुं बहु असुविधा भवति .





अवश्यं केचन जनाः वदन्ति यत् एषः दराजप्रकारः अस्ति वस्तुतः यदि दराजप्रकारः अतिगभीरः भवति तर्हि तस्य उपयोगः असुविधाजनकः भवति वस्त्राणां स्तम्भनं कृत्वा अन्तः बहिः च स्थापयितुं कष्टं भवति



2. प्रदूषणम्

तातामी-मूल्यं सर्वथा न्यूनं नास्ति सामान्यतया तातामी-समूहस्य मूल्यं न्यूनातिन्यूनं दशसहस्राणि भविष्यन्ति ।



अत्यन्तं महत्त्वपूर्णं बिन्दुः अस्ति यत् तातामी-फलकानां उपयोगः अपि अतीव विशालः भवति यदि भवता चयनिताः फलकाः उत्तमाः न सन्ति तर्हि तत् सहजतया प्रदूषणं जनयिष्यति, यत् परिवारस्य शारीरिक-मानसिक-स्वास्थ्यस्य कृते हानिकारकं भविष्यति



3. शय्या इति तातमी

यद्यपि कथ्यते यत् तातामी शय्यारूपेण उपयोक्तुं शक्यते, अतिथिस्य गृहे च निद्रास्थानं भवितुम् अर्हति तथापि एतत् सर्वथा मिथ्या नास्ति, तथापि एषा तातामी वस्तुतः कठिना अस्ति , अनेके जनाः च एकरात्रं निद्रां कृत्वा पृष्ठवेदनाम् अनुभविष्यन्ति ।



4. दक्षिणे मौसमस्य विषये प्रतिवर्षं वर्षाऋतुः भवति, येन आर्द्रतायाः पुनरागमनं, कृष्णा ढालः, गन्धः च सहजतया भविष्यति ।



2. तातामी स्थापनार्थं सुझावः

यदि भवान् तातामी संस्थापयति समये उपर्युक्तचतुर्णां बिन्दून् स्वीकुर्वितुं शक्नोति तर्हि Xiao Yijun भवतः सहायतां कर्तुं आशां कुर्वन् भवतः किञ्चित् अधिकानि सुझावानि दास्यति।

1. सर्वेषां गृहे ताजावायुव्यवस्थां स्थापयित्वा गृहे वैक्यूमक्लीनरः भवतु इति अनुशंसितम् अन्यथा कालान्तरे तातामीमध्ये अन्तरालाः धूलिपूर्णाः भविष्यन्ति, येन स्वच्छता अतीव कठिना भविष्यति।



2. कक्षं वायुप्रवाहयुक्तं शुष्कं च अवश्यं स्थापयितव्यं अन्यथा सहजतया कृष्णं, ढालयुक्तं, दुर्गन्धितं च भविष्यति।

3. तातामीयां कदापि जलपानं न खादन्तु न खादन्तु, येन शोधनस्य भारः वर्धते।



4. कीटनाशकानि वर्षे एकवारं द्विवारं वा तातामी-चटाके करणीयम्।

5. भण्डारणार्थं पार्श्वदराजप्रकारस्य भण्डारणस्य उपयोगः अनुशंसितः अस्ति येन भण्डारणं सुलभं भवति।