समाचारं

एलपीएल-क्रीडायां सर्वाधिकं लोकप्रियं दलम्? BLG इत्यनेन सार्वजनिकरूपेण प्रशंसकानां समक्षं शिकायतुं शक्यते!यतः प्रशंसकाः उद्घोषयन्ति स्म यत् S क्रीडायां Knight इत्यस्य स्थितिं पश्यन्तु

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एलपीएल ग्रीष्मकालीन विभाजनं प्रचलति यद्यपि बीएलजी अद्यापि सशक्तं दलं वर्तते तथापि क्षेत्रे क्रीडकानां स्थितिः अद्यापि प्रशंसकान् सन्तुष्टुं न शक्नोति तथा च क्रीडा पर्याप्तं कठोरः अनुशासितः च नास्ति जनानां चॅम्पियनशिपं जितुम् अल्पा आशा वर्तते। ग्रीष्मकालीनविभाजने बीएलजी-एनआईपी-योः मध्ये शिखर-क्रीडायाः अनन्तरं प्रशंसक-अन्तर्क्रिया-सत्रे एकः बीएलजी-प्रशंसकः मञ्चे आगत्य अवदत् यत् बीएलजी विश्वचैम्पियनशिपं जितुम् अर्हति वा इति अप्रत्याशितरूपेण क्रीडायाः अनन्तरं बहु विवादः उत्पन्नः तथा च BLG Official blogs इत्यनेन अपि घोषणाः जारीकृताः यत् ते आधिकारिक NIP Shenzhen गृहक्रीडाङ्गणे अस्य वक्तव्यस्य शिकायतां कृतवन्तः!



बीएलजी-आधिकारिक-ब्लॉग्-मध्ये प्रकाशिता घोषणा एतादृशी अस्ति यत् मैच-उत्तर-अन्तर्क्रियाशील-सत्रे विवादास्पदाः टिप्पण्याः प्रादुर्भूताः, वयं एनआईपी-गृहन्यायालये प्रासंगिक-विषयेषु शिकायतां कृतवन्तः, अनुरोधं च कृतवन्तः यत् मैच-उत्तर-अन्तर्क्रियाशील-सत्रस्य सामग्री-समीक्षा भवतु सुदृढः अभवत्।आशासे सर्वे BLG इत्यस्य प्रत्येकं पदे समर्थनं कर्तुं शक्नुवन्ति।



सः कीदृशाः विवादास्पदाः टिप्पण्याः उक्तवान् येन बीएलजी-आधिकारिक-ब्लॉगः रात्रौ विलम्बेन शान्तिपूर्वकं निद्रां कर्तुं असमर्थः अभवत्, तस्य निन्दां कर्तुं घोषणां कर्तव्यम् अभवत्? बीटा क्रीडायाः अनन्तरं प्रशंसकस्य अन्तरक्रियासत्रस्य समीक्षां कृतवान् प्रशंसकः अवदत् यत् प्रथमं BLG कृते तेषां विजयाय अभिनन्दनम् अहं भाग्यशाली प्रेक्षकत्वेन आकृष्टः अस्मि। आरम्भादेव मया चिन्तितम् यत् बीएलजी एकं द्वौ अनुसरणं कर्तुं शक्नोति, तथा च एतत् वास्तवतः अपेक्षानुसारं जीवति इति मया सर्वदा दृढतया विश्वासः कृतः यत् बीएलजी विजयी भविष्यति। प्रथमः लाइव्-क्रीडा मया दृष्टः बीएलजी-क्रीडा आसीत्, अहं च तत्क्षणमेव तस्य प्रशंसकः अभवम्, मम प्रेमी अन्यस्य दलस्य प्रशंसकः आसीत्, सः अपि मया बीएलजी-क्रीडायाः प्रशंसकः भवितुम् आकृष्टः अभवत् ।



ततः प्रशंसकाः प्रत्येकं दलस्य सदस्यं प्रति उद्घोषयन्ति स्म: अहं ON इत्यस्मै वक्तुम् इच्छामि, भवान् वास्तवमेव महान् अस्ति, आगच्छतु, भवान् वास्तवमेव साहसी अस्ति, अस्माकं तलयुगलं मम बहु रोचते, तथा च he will definitely do it BLG इत्यनेन सह उत्तमः उत्तमः च वर्धमानः मम प्रेमी बिन् भ्रातुः बृहत् प्रशंसकः अस्ति, सः च बिन् भ्रातुः कृते वक्तुम् इच्छति, बिन् भ्राता, भवान् विश्वस्य प्रथमक्रमाङ्कस्य शीर्षलेनरः अस्ति, एकमात्रः आशा अस्ति entire Chinese class;



नाइट् इत्यस्मै "बीएलजी एस मुकुटं जितुम् अर्हति वा इति भवतः स्थितिः निर्भरं भवति" इति एतत् वचनं एव बहु विवादं जनयति स्म, अवश्यं बीएलजी-प्रशंसकानां मध्ये । प्रशंसकानां अन्तरक्रियासत्रस्य समाप्तेः अनन्तरं बहवः प्रशंसकाः चिन्तयन्ति स्म यत् मञ्चे प्रशंसकः अतिशयेन अस्ति तथा च सः यत् उक्तवान् तत् क्रीडकान् आहतं करोति तथा च नाइट् इत्यस्य उपरि अत्यधिकं मनोवैज्ञानिकं दबावं स्थापयति वामहस्तः, अन्यत् कम् इच्छसि ? केचन प्रशंसकाः मञ्चे विद्यमानः प्रशंसकः मृषावादी इति चिन्तयन्ति स्म, आशां कुर्वन्ति स्म यत् बीएलजी-आधिकारिकः ब्लोग् सा कोऽस्ति इति ज्ञात्वा सार्वजनिकरूपेण क्षमायाचनां कर्तुं याचयिष्यति इति।



अनुमानं भवति यत् बीएलजी-आधिकारिक-ब्लॉग्-इत्यत्र अपि वेइबो-इत्यत्र प्रशंसकैः दबावः आसीत्, अतः तया घोषणापत्रं जारीकृतम् तथापि अनेकेषां राहगीराणां दृष्टौ एषा घोषणा सर्वाधिकं लोकप्रियं प्रमाणं भविष्यति इति मया अपेक्षितं नासीत् । पुनः पोस्ट् क्षेत्रे बहवः नेटिजनाः उपहासं कृतवन्तः यत् अस्मिन् वाक्ये एतादृशी महती प्रतिक्रिया अस्ति वा? बीएलजी इत्यस्य संचालनं वास्तवमेव मूर्खतापूर्णम् अस्ति ते शौकियानां विरुद्धं ऑनलाइन हिंसायां अग्रणीः अभवन् प्रशंसकाः केवलं अवदन् यत् एस क्रीडां जित्वा नाइट् इत्यस्य स्थितिः निर्भरं भवति वा। किं त्वं तावत् काचहृदयः असि ? केचन नेटिजनाः अपि कष्टं कृत्वा बीएलजी आधिकारिकब्लॉगस्य शौकियानां उजागरीकरणस्य व्यवहारस्य विषये शिकायतुं स्वस्य अभिप्रायं प्रकटितवन्तः। केचन नेटिजनाः अवदन् - किं ई-क्रीडासङ्घः अथवा मनोरञ्जनकम्पनी ?



एलपीएल-प्रशंसकत्वं जातम् इति निर्विवादं तथ्यं, परन्तु अस्मिन् काले यदा अस्मिन् वर्षे लोकप्रियता एतावता गम्भीररूपेण न्यूनीभूता अस्ति, तदा प्रशंसकवर्गः अधिकः गम्भीरः अभवत् इति मया अपेक्षितं नासीत् पूर्वं प्रायः सर्वैः उपहासः क्रियमाणाः प्रशंसकदलाः अपि प्रशंसकानां संवादसत्रेषु भृशं उपहासिताः आसन् तथापि एतयोः दलयोः राहगीराणां चिन्ता नासीत्, तदा सर्वे तान् विनोदरूपेण व्यवहरन्ति स्म अप्रत्याशितरूपेण बीएलजी इत्यनेन अत्यधिकं आलोचनां प्राप्तुं पूर्वं रक्षां भग्नं कृतम् ।



सर्वाधिकं महत्त्वपूर्णं यत् अयं प्रशंसकः सम्यक् वदति यदि बीएलजी विश्वचैम्पियनशिपं जितुम् इच्छति तर्हि एतत् वाक्यं सत्यम् अस्ति। एतादृशेन काचमयहृदयेन सः अन्तर्राष्ट्रीयस्पर्धारूपेण एतादृशं महत् अवसरं सहितुं शक्नोति वा? वस्तुतः प्रशंसकानां टिप्पणीभ्यः न्याय्यं चेत्, सा पूर्वं एतावन्तः निश्छलस्वीकाराः न दृष्टुं शक्नोति स्म केवलं यतोहि सा विश्वचैम्पियनशिपे शूरवीरस्य स्थितिं पश्यामि इति कारणेन सा निष्कासिता fandom, अन्तर्जालद्वारा उत्पीडितः आसीत्, स्वयमेव ताडितः अपि आसीत् समर्थकक्लबानां शिकायतां वस्तुतः आक्रोशजनकाः सन्ति।



अतः, अस्मिन् विषये भवतः किं वक्तव्यम् ? चर्चायै टिप्पणीक्षेत्रे सन्देशं त्यक्तुं स्वागतम्।