समाचारं

इदं ज्ञातं यत् Samsung One UI 7 इत्यनेन Galaxy S24 Ultra मोबाईलफोनस्य इमेजिंग् इफेक्ट् सुदृढं भविष्यति इति अपेक्षा अस्ति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House news इत्यस्य अनुसारं July 27 दिनाङ्के blogger @ibinguniverse इत्यनेन अद्य X platform इत्यत्र प्रकटितं यत् Samsung इत्यस्य आगामि One UI 7 इत्यनेन Galaxy S24 Ultra इति फ़ोनस्य शूटिंग् प्रदर्शने महत्त्वपूर्णं सुधारः भविष्यति।मुख्यतया मोबाईलफोनानां मुख्यकॅमेरा-टेलिफोटो-इत्येतयोः सुधारणेषु केन्द्रीकृत्य प्रासंगिकलेन्सानाम् स्पष्टतायां सुधारः भविष्यति इति अपेक्षा अस्ति ।


ब्लोगरः इदमपि उल्लेखितवान् यत् Samsung इत्यनेन आगामिमासे प्रारब्धस्य One UI 6.1.1 इत्यस्य वृद्धिशीलस्य अद्यतनस्य प्रासंगिकसुधारं आनेतुं न चयनं कृतम्, परन्तु One UI 7 इत्यस्मिन् Galaxy S24 Ultra इत्यस्य कृते पृथक् प्रासंगिकं अद्यतनं कृतम्।एतत् यतोहि कम्पनी A series of camera इति सम्प्रति विमाने अनुकूलनं क्रियन्ते ।

IT Home इत्यनेन Samsung Galaxy S24 Ultra इत्यस्य फोटोग्राफी हार्डवेयर सूचना अपि निम्नलिखितरूपेण संलग्नं भवति ।

एतत् यन्त्रं पूर्वपीढीयाः द्वीपशैल्याः लेन्स-निर्माणं निरन्तरं करोति, चतुर्-लेन्स-विनिर्देशैः च सुसज्जितम् अस्ति । सैमसंग इत्यनेन S23 Ultra इत्यस्य 10MP 10x जूम कॅमेरा इत्यस्य स्थाने 50MP 5x जूम (टेलीफोटो) कॅमेरा स्थापितं, यत् हानिरहितसस्यस्य जूम इत्यस्य माध्यमेन 10x जूम इत्येतत् सक्षमं करोति ।

अन्येषां चतुर्णां कॅमेराणां हार्डवेयरं गतवर्षस्य S23 Ultra इत्यस्मात् अपरिवर्तितम् अस्ति, यत्र 200 मेगापिक्सेलस्य f/1.7 मुख्यकॅमेरा, 10 मेगापिक्सेलस्य 3x टेलिफोटो कॅमेरा, 12 मेगापिक्सेलस्य अल्ट्रा-वाइड्-एङ्गल् कॅमेरा, अग्रेमुखी च कॅमेरा च अस्ति १२ मेगापिक्सेल-सेल्फी-कॅमेरा ।



▲ चित्र स्रोतः आईटी हाउस समीक्षा: सैमसंग गैलेक्सी एस 24 अल्ट्रा

उल्लेखनीयं यत् Samsung One UI 7 प्रणाली अपि नूतनं अन्तरफलकं डिजाइन सौन्दर्यशास्त्रं प्रवर्तयिष्यति, तथैव एनिमेशन प्रभावेषु सुधारं करिष्यति तथा च क्रॉस्-डिवाइस कार्यक्षमतां वर्धयिष्यति सूचनापटलं पेजिंगरूपेण परिवर्तितं भविष्यति, तथा च स्थितिपट्टिका अण्डाकारचिह्नं भविष्यति also be expanded.इच्छुकानाम् कृते भागिनः द्रष्टुं अधोलिखितं प्रासंगिकं पठनं क्लिक् कर्तुं शक्नुवन्ति।