समाचारं

अमेरिकीमाध्यमाः : नेतन्याहू ट्रम्प इत्यनेन सह मिलितुं मार-ए-लागो-नगरं गतः, प्रायः चतुर्वर्षेभ्यः प्रथमवारं द्वयोः परस्परं सम्मुखीभवनं जातम्

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क् रिपोर्टर् झाओ जियाण्डोङ्ग] एसोसिएटेड् प्रेस तथा सीएनएन इत्येतयोः समाचारानुसारं २६ जुलै दिनाङ्के स्थानीयसमये इजरायलस्य प्रधानमन्त्री नेतन्याहूः फ्लोरिडादेशस्य मार-ए-लागो-नगरे पूर्व-अमेरिका-राष्ट्रपति-ट्रम्पेन सह मिलितवान् एसोसिएटेड् प्रेस-पत्रिकायाः ​​समाचारः अस्ति यत् प्रायः चतुर्वर्षेभ्यः प्रथमवारं द्वयोः मध्ये साक्षात्कारः अभवत् ।

२६ जुलै दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिः ट्रम्पः इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन सह मार-ए-लागो-नगरे मिलितवान् ।स्रोतः - एसोसिएटेड् प्रेस

एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् अस्मिन् यात्रायां नेतन्याहू ट्रम्पेन सह सम्बन्धानां मरम्मतार्थं बहु परिश्रमं कृतवान्, गाजा-युद्धविराम-सम्झौतेः प्रगतेः विषये सावधानतया आशावादं च प्रकटितवान् समाचारानुसारं नेतन्याहू मार-ए-लागो-नगरे पत्रकारैः सह उक्तवान् यत् अमेरिकी-मध्यस्थतायाः युद्धविराम-वार्तायां बन्धक-मुक्तिं च सफलं द्रष्टुं आशास्ति तदतिरिक्तं यदा पृष्टः यत् अमेरिकादेशस्य यात्रायाः समये प्रगतिः अभवत् वा इति तदा नेतन्याहू अवदत् यत्, "अवश्यं वयं (युद्धविरामस्य) सम्झौतां प्राप्तुं उत्सुकाः स्मः, अपि च वयं परिश्रमं कुर्मः" इति । " " .

एसोसिएटेड् प्रेस-पत्रिकायाः ​​अनुसारं नेतन्याहू-महोदयस्य अमेरिका-देशस्य विवादास्पद-यात्रायाः समाप्तिः भवति, येन इजरायल्-हमास-योः युद्धस्य समर्थने अमेरिका-देशे वर्धमानाः मतभेदाः अपि दर्शिताः सन्ति

पूर्वं रायटर्-पत्रिकायाः ​​समाचारः आसीत् यत् नेतन्याहू-हैरिस्-योः २५ तमे स्थानीयसमये वाशिङ्गटन-नगरे मिलितवन्तौ । समाचारानुसारं हैरिस् इत्यनेन नेतन्याहू इत्यस्याः समागमे दबावः कृतः यत् सः प्यालेस्टिनीजनानाम् दुःखं न्यूनीकर्तुं गाजा-पट्टिकायां युद्धविराम-सम्झौतां प्राप्तुं साहाय्यं करोतु "तस्याः मनोवृत्तिः बाइडेन्-महोदयस्य अपेक्षया कठोरतरः आसीत्

अमेरिकी एक्सिओस् न्यूज नेटवर्क्, टाइम्स् आफ् इजरायल् इत्यादिभिः माध्यमैः २६ दिनाङ्के प्राप्तानां समाचारानाम् अनुसारं इजरायल्-अधिकारिणः अवदन् यत् हैरिस् इत्यनेन उपर्युक्तेन सार्वजनिकभाषणेन नेतन्याहू असन्तुष्टः अस्ति। अधिकारी अवदत् यत् नेतन्याहू चिन्तितः अस्ति यत् हैरिस् इत्यस्य भाषणेन युद्धविरामस्य बन्धकप्रत्यागमनस्य च सम्झौते परितः वार्तायां बाधा भविष्यति।

रायटर्-पत्रिकायाः ​​अनुसारं नेतन्याहू-सङ्गठनेन ट्रम्पः हैरिस्-महोदयस्य वचनस्य आलोचनां कृत्वा प्रतिक्रियाम् अददात् यत् "मम विचारेण तस्याः वचनेन अनादरः दृश्यते" इति । रायटर्-पत्रिकायाः ​​कथनमस्ति यत् ट्रम्पः नेतन्याहू-सहितस्य दुर्सम्बन्धः इति अपि अङ्गीकृतवान् यद्यपि बाह्यजगत् उक्तवान् यत् नेतन्याहुः अमेरिकीनिर्वाचने विजयं प्राप्य बाइडेन् इत्यस्य सक्रियरूपेण अभिनन्दनं कृतवान्, येन ट्रम्पः क्लिष्टः अभवत्