समाचारं

हुवावे प्रमुखा कम्पनी अस्ति, तदनन्तरं vivo, come on Xiaomi

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ जुलै दिनाङ्के सुप्रसिद्धा डाटा रिसर्च कम्पनी IDC आधिकारिकतया Q2 घरेलु स्मार्टफोन मार्केट रिपोर्ट् प्रकाशितवती अस्ति तथा च मम विश्वासः अस्ति यत् सर्वेषां कृते एतत् दृष्टम्, परन्तु अस्मिन् एकः द्रव्यः उद्योगस्य ध्यानं आकर्षितवान् अस्ति तन्तुपट्टिकायाः ​​मोबाईलफोनविपण्यस्य विषये।



प्रतिवेदने विश्वासः अस्ति यत् चीनदेशे २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे फोल्डेबल-स्क्रीन्-मोबाईल्-फोनानां समग्र-शिपमेण्ट् २५.७ मिलियन-यूनिट्-पर्यन्तं भविष्यति, येन त्रि-अङ्कीय-वृद्धि-दरः निरन्तरं वर्तते प्रतिवेदनस्य मतं यत् वर्षस्य उत्तरार्धे घरेलु-तन्तु-स्क्रीन्-मोबाईल-फोनानां वृद्धि-दरः द्रुततरः भविष्यति, तथा च स्पष्टतया वैश्विक-विपण्य-अपेक्षया द्रुततरः विकासः भविष्यति



अधुना द्वितीयत्रिमासे घरेलु-तन्तु-पर्दे-विपण्यस्य श्रेणीं भागं च पश्यामः :

विजेता : हुवावे, यस्य विपण्यभागः ४१.७% अस्ति;

उपविजेता : विवो, २३.१% विपण्यभागेन सह;

तृतीयः उपविजेता : सम्मानः, २०.९% विपण्यभागेन सह;

चतुर्थः - ओप्पो, ८.४% विपण्यभागः;

पञ्चमम् : सैमसंग, ३.०% विपण्यभागः अस्ति । शाओमी १.४% विपण्यभागेन षष्ठस्थाने अस्ति, तदनन्तरं ZTE ०.९%, लेनोवो ०.७% च अस्ति ।

समग्रदत्तांशतः न्याय्यं चेत्, हुवावे अद्यापि घरेलु तन्तुपर्दे क्षेत्रे प्रबलः खिलाडी अस्ति, यस्य भागः एव ४०% अधिकः अस्ति, एषः अतीव भयङ्करः आँकडा अस्ति, मम विश्वासः अस्ति यत् सर्वे एतत् अवगच्छन्ति। द्वितीयत्रिमासे ब्लू फैक्ट्रीतः vivo X Fold3 श्रृङ्खलायाः व्यावसायिकप्रक्षेपणस्य कारणात् vivo इत्यस्य भागः प्रत्यक्षतया द्वितीयस्थानं प्राप्तुं त्वरितवान्, परन्तु Honor इत्यस्मात् दूरं गन्तुं असफलः अभवत् Xiaomi इत्यस्य भागः न्यूनः अस्ति यतोहि Xiaomi इत्यस्य केवलं Q2 इत्यस्मिन् विक्रयणार्थं फोल्डिंग् स्क्रीन मॉडल् अस्ति, तथा च एतत् एकं उत्पादं यत् Q3 यावत् अप्रचलितं भवितुं प्रवृत्तम् अस्ति। अन्तिमः यत् मया अपेक्षितं तत् Samsung आसीत्, यत् प्रथमं तन्तुपट्टिकाः निर्मितवती अधुना चीनदेशे प्रायः कोऽपि उपस्थितिः नास्ति ।



यथा IDC रिपोर्ट् मध्ये उक्तं यत्, अग्रिमः तृतीयः त्रैमासिकः चतुर्थः च त्रैमासिकः फोल्डिंग् स्क्रीन प्रतियोगितायाः सुवर्णकालः भविष्यति, यतः Q3 इत्यस्मिन् Samsung, Xiaomi, Honor इत्यादयः क्रमशः वर्षस्य नवीनतमं फोल्डिंग् स्क्रीन मोबाईलफोनं विमोचितवन्तः। कथ्यते यत् हुवावे साधारण-उपयोक्तृणां कृते निम्न-अन्त-मध्य-परिधि-तन्तु-स्क्रीन्-मोबाईल-फोनम् अपि विमोचयितुं प्रवृत्तः अस्ति तदतिरिक्तं ओप्पो-संस्थायाः नूतनः तन्तु-स्क्रीन्-मोबाईल-फोनः उपयोक्तृभ्यः अधिकाधिकं विकल्पं दास्यति, प्रतियोगिता च अवश्यमेव भविष्यति प्रचण्ड।