समाचारं

६५० अरब कैथे फण्ड् नूतनमहाप्रबन्धकस्य स्वागतं करोति, इक्विटी उत्पादानाम् क्षीणपरिमाणे सुधारः कर्तुं शक्यते वा?

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/लिउ झेन्ताओ

कैथे फण्ड् इत्यस्य कार्यकारीणां परिवर्तनं जातम् अस्ति तथा च नूतनस्य महाप्रबन्धकस्य स्वागतं कृतम् अस्ति।

२५ जुलै दिनाङ्के कैथे फण्ड् इत्यनेन कार्यकारीपरिवर्तनानां विषये घोषणा कृता यत् कैथे फण्ड् इत्यस्य नूतनमहाप्रबन्धकरूपेण नियुक्तिः अभवत् ।कम्पनीयाः अध्यक्षः झोउ क्षियाङ्गयोङ्गः कार्यवाहकमहाप्रबन्धकरूपेण कार्यं न करिष्यति .



सार्वजनिकसूचनाः दर्शयति यत् ली शेङ्गः अस्मिन् वर्षे जुलैमासे कैथे फण्ड्-संस्थायां सम्मिलितवान् सः पूर्वं चीन-निर्माण-बैङ्कस्य, चीन-निर्माण-निवेश-निगमस्य, जियान्चेङ्ग-निवेश-हाङ्गकाङ्ग-कम्पनीयाः च मुख्यकार्यालये कार्यं कृतवान् आसीत्, वित्तीय-उद्योगे च समृद्धः अनुभवः अस्ति

ली शेङ्गः कैथे फण्ड् इत्यस्य महाप्रबन्धकः भवितुं पूर्वं कम्पनीयाः महाप्रबन्धकपदस्य स्थाने अध्यक्षः झोउ क्षियाङ्गयोङ्गः स्थापितः । झोउ क्षियाङ्गयोङ्गः कैथे कोषस्य वृद्धः अस्ति । २०२४ तमस्य वर्षस्य मार्चमासस्य २६ दिनाङ्के कैथे फण्ड् इत्यनेन घोषितं यत् कार्यव्यवस्थायाः कारणात् झोउ क्षियाङ्गयोङ्ग् इत्ययं कम्पनीयाः अध्यक्षपदे पदोन्नतः अभवत्, ततः सः महाप्रबन्धकपदं त्यक्तवान् यतः उपयुक्तः उम्मीदवारः नास्ति, अतः झोउ क्षियाङ्गयोङ्ग् अस्थायीरूपेण कार्यभारं स्वीकुर्यात्

झोउ क्षियाङ्गयोङ्ग् इत्यनेन कार्यवाहकमहाप्रबन्धकपदं स्वीकृत्य चतुर्मासानां अनन्तरं ली शेङ्गः कैथे फण्ड् इत्यत्र सम्मिलितः, नूतनमहाप्रबन्धकरूपेण नियुक्तः च । वर्तमानस्थितेः आधारेण कैथे फण्ड् इत्यस्य मूलकार्यकारीद्वयं अध्यक्षः महाप्रबन्धकः च पूर्वमेव स्थापितः अस्ति ।



तथ्याङ्कानि दर्शयन्ति यत् कैथे कोषस्य स्थापना २६ वर्षपूर्वं १९९८ तमे वर्षे मार्चमासस्य ५ दिनाङ्के अभवत्, एषा सार्वजनिकप्रस्तावबाजारे "पुराणदशसु" कम्पनीषु अन्यतमा अस्ति तथा च मम देशे स्थापिता प्रथमा सार्वजनिकप्रस्तावनिधिप्रबन्धनकम्पनी अस्ति।

स्केलस्य दृष्ट्या पवनदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कस्य अन्ते कैथे फण्ड् इत्यस्य सार्वजनिकप्रस्तावप्रबन्धनपरिमाणं ६५५.६२९ अरब युआन् आसीत्, यत् स्केलस्य दृष्ट्या “पुराणदशसु” ७ तमे स्थाने अस्ति तथा च सार्वजनिकप्रस्तावविपण्ये १५ तमे स्थाने आसीत् अर्पण कम्पनी।

कैथे फण्ड् इत्यस्य सार्वजनिकप्रस्तावपरिमाणस्य विकासप्रक्रियायाः क्रमणं कर्तुं पूर्वमहाप्रबन्धकः झोउ क्षियाङ्गयोङ्गः अनिवार्यभूमिकां निर्वहति स्म । २०१७ तमस्य वर्षस्य जुलैमासे झोउ क्षियाङ्गयोङ्ग् कैथे फण्ड् इत्यस्य महाप्रबन्धकरूपेण नियुक्तः । झोउ क्षियाङ्गयोङ्ग इत्यस्य कार्यभारग्रहणात् पूर्वं २०१७ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कस्य अन्ते कैथे फण्ड् इत्यस्य सार्वजनिकप्रस्तावप्रबन्धनपरिमाणं ९८.२०३ अरब युआन् आसीत्, यत् १०० अरब युआन् इत्यस्मात् न्यूनम् आसीत्

झोउ क्षियाङ्गयोङ्ग् महाप्रबन्धकत्वस्य अनन्तरं कैथे फण्ड् इत्यस्य परिमाणं महतीं वर्धितम् । पवनदत्तांशैः ज्ञायते यत् झोउ क्षियाङ्गयोङ्गः प्रायः सार्धवर्षेभ्यः महाप्रबन्धकः अस्ति । २०२४ तमे वर्षे जूनमासस्य ३० दिनाङ्कस्य अन्ते कैथे फण्ड् इत्यस्य सार्वजनिकप्रबन्धनपरिमाणं ६५० अरब युआन् अतिक्रान्तम् । यदा सः महाप्रबन्धकरूपेण गतः तावत् झोउ क्षियाङ्गयोङ्गस्य कार्यकाले कैथे फण्ड् इत्यस्य सार्वजनिकप्रस्तावप्रबन्धनपरिमाणं पञ्चगुणं वर्धितम् आसीत् ।



परन्तु कैथे कोषस्य उत्पादपरिमाणसंरचनाम् अवलोक्य यद्यपि कैथे कोषस्य सार्वजनिकप्रस्तावस्य कुलपरिमाणं वर्धितम् अस्ति तथापि आंशिकघटना अपि अस्ति यत् स्थिर-आय-उत्पादाः बृहत्तरं अनुपातं धारयन्ति तथा च इक्विटी-उत्पादाः लघु-अनुपातं धारयन्ति विगतवर्षद्वये इक्विटी-उत्पादानाम् परिमाणं न्यूनीकृतम् अस्ति, स्केल-समर्थनार्थं नियत-आय-उत्पादानाम् उपरि अवलम्ब्य ।

पवनदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कस्य अन्ते कैथे-निधिस्य स्टॉक-उत्पादानाम् परिमाणं ११२.८९१ अरब-युआन्, संकर-उत्पादानाम् परिमाणं २६.४४९ अरब-युआन्, बन्धक-उत्पादानाम् परिमाणं १८०.२३० अरब-युआन्, तथा च मुद्रा उत्पादाः ३१४.५८९ अरब युआन् आसीत् ।

२०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते कैथे फण्ड् इत्यस्य इक्विटी-उत्पादानाम् (स्टॉक-संकर-उत्पादानाम्) परिमाणं १३९.३४ अरब-युआन् आसीत्, यत् कुल-परिमाणस्य २१.२५% भागः आसीत्; was 494.819 billion yuan , कुलपरिमाणस्य 75.47% भागः ।

विगतवर्षद्वयस्य स्थितिं दृष्ट्वा पवनदत्तांशैः ज्ञायते यत् २०२३ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते यावत् कैथे फण्ड् इत्यस्य स्टॉक् उत्पादानाम् परिमाणं १४५.४३६ अरब युआन् तः ११२.८९१ अरब युआन् यावत् न्यूनीकृतम्, a decrease of 32.545 billion yuan; मुद्राउत्पादपरिमाणं २९८.२३४ अरब युआन् तः ३१४.५८९ अरब युआन् यावत् वर्धितम्, यत् १६.३५५ अरब युआन् यावत् वृद्धिः अभवत् ।

बन्धक-मुद्रा-उत्पादानाम् स्केलस्य वृद्ध्या स्टॉक्-हाइब्रिड्-उत्पादानाम् स्केलस्य क्षयः अभवत् । कैथे फण्ड् इत्यनेन नियत-आय-उत्पादेषु स्वस्य लाभस्य उपरि अवलम्ब्य स्केल-मध्ये निरन्तरं वृद्धिः प्राप्ता अस्ति ।

इक्विटी उत्पादानाम् परिमाणं तुल्यकालिकरूपेण लघु भवति यदि इक्विटी उत्पादानाम् परिमाणं न्यूनीभवति तर्हि सार्वजनिकनिधिकम्पनीनां राजस्वस्य उपरि तस्य निश्चितः प्रभावः भविष्यति।

सार्वजनिकनिधिभ्यः आयस्य मुख्यः स्रोतः प्रबन्धनशुल्कम् अस्ति । प्रबन्धनशुल्कस्य दृष्ट्या स्थिर-आय-उत्पादानाम् सामान्य-प्रबन्धन-शुल्क-दरः ०.६%-०.८% भवति; अन्तिमेषु वर्षेषु सार्वजनिक-इक्विटी-कम्पनयः शुल्क-कमीकरण-नीतेः प्रतिक्रियां दत्तवन्तः, प्रासंगिकशुल्क-दराः न्यूनीकृतवन्तः च, इक्विटी-निधिनां प्रबन्धन-शुल्कं १.२% अधिकं न भवति, अधिकांश-नियत-आय-निधिनां प्रबन्धन-शुल्कं अपि न्यूनीकृतम् अस्ति प्रायः ०.३% यावत् । शुल्कं न्यूनीकृत्य अपि इक्विटी-उत्पादानाम् प्रबन्धन-शुल्कं स्थिर-आय-उत्पादानाम् अपेक्षया अधिकं भवति ।

अतः समानपरिमाणस्य सार्वजनिकनिधिकम्पनीयाम् इक्विटी-उत्पादानाम् अधिकः अनुपातः भवति, अधिकं प्रबन्धनशुल्कं ग्रहीतुं शक्नोति, अधिकं परिचालन-आयं च जनयितुं शक्नोति अत्र अपि एतादृशाः परिस्थितयः भवितुम् अर्हन्ति यत्र लघुसार्वजनिकसम्पत्तिकम्पनीनां परिचालन-आयः बृहत्सार्वजनिक-इक्विटी-कम्पनीनां अपेक्षया अधिकः भवति ।

पवनदत्तांशैः ज्ञायते यत् २०२३ तमे वर्षे कैथे-निधिना ३.३५९ अरब-युआन्-रूप्यकाणां परिचालन-आयः प्राप्तः, इन्वेस्को-ग्रेट्-वाल-फण्ड्-संस्थायाः परिचालन-आयः ३.८३० अरब-युआन्-पर्यन्तं प्राप्तः स्केलस्य दृष्ट्या २०२३ तमस्य वर्षस्य अन्ते कैथे फण्ड् इत्यस्य स्केलः ५९०.७३० बिलियन युआन् आसीत्, इन्वेस्को ग्रेट् वॉल फण्ड् इत्यस्य स्केल ५१३.८२४ बिलियन युआन् आसीत् ।

कैथे फण्ड् इत्यस्य सार्वजनिकप्रस्तावस्य परिमाणं इन्वेस्को ग्रेट् वाल फण्ड् इत्यस्य अपेक्षया बहु अधिकम् अस्ति, परन्तु तस्य परिचालन आयः इन्वेस्को ग्रेट् वाल फण्ड् इत्यस्य इव उत्तमं नास्ति पवनदत्तांशस्य आँकडानि दर्शयन्ति यत् २०२३ तमस्य वर्षस्य अन्ते इन्वेस्को ग्रेट् वाल फण्ड् इत्यस्य इक्विटी उत्पादानाम् (इक्विटी तथा हाइब्रिड्) स्केलः ३५.९८%, तथा च कैथे फण्ड् इत्यस्य इक्विटी उत्पादानाम् (इक्विटी तथा हाइब्रिड्) स्केल २७.३०% आसीत्

एकत्र गृहीत्वा, कैथे कोषस्य लाभः स्थिर-आयस्य क्षेत्रे निहितः अस्ति तथापि प्रबन्धनस्य कुल-परिमाणे वृद्धिं प्राप्तुं स्थिर-आय-उत्पादानाम् स्केलस्य वृद्धेः उपरि निर्भरं भवति तथापि उत्पाद-परिमाणस्य संरचना असन्तुलितवती अस्ति, तथा च इक्विटी-परिमाणस्य उत्पादानाम् अल्पभागः अस्ति, यत् अन्तिमेषु वर्षेषु अधोगतिप्रवृत्तिं दर्शितवती अस्ति ।

अस्मिन् वर्षे नियामकप्रधिकारिभिः जारीकृतेषु "नवनवलेखेषु" स्पष्टतया उक्तं यत् अस्माभिः इक्विटीसार्वजनिकनिधिषु सशक्ततया विकासः करणीयः तथा च इक्विटीनिधिनां अनुपातः महत्त्वपूर्णतया वर्धयितव्यः। अस्मात् दृष्ट्या कैथे फण्ड् इत्यस्य नियत-आय-उत्पादानाम् लाभं निर्वाहयन् इक्विटी-उत्पादानाम् विकासं प्रबलतया वर्धयितुं आवश्यकता वर्तते ।

वर्तमान समये, कैथे कोषस्य नूतनः महाप्रबन्धकः कार्यभारं स्वीकृतवान्, तथा च कम्पनीयाः नूतनः कोर-प्रबन्धनः सफलतया हस्तान्तरणं सम्पन्नवान् यत् किं झोउ क्षियाङ्गयोङ्ग + ली शेङ्गस्य संयोजनेन कैथे-निधिः इक्विटी-उत्पादानाम् परिमाणं वर्धयितुं नूतनं विकासं प्राप्तुं च नेतृत्वं कर्तुं शक्नोति? सत्यापनस्य समयः !