समाचारं

२० वर्षाणाम् अधिककालात् प्रथमवारं चीनदेशे उत्पादनस्य कटौती!होण्डा चीनदेशः प्रतिक्रियाम् अददात् : २९०,००० वाहनानां उत्पादनं कटयति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ प्रौद्योगिकी समाचारः जुलाई २६ दिनाङ्के, समाचारानुसारं,होण्डाविश्वस्य बृहत्तमस्य वाहनविपण्यस्य चीनदेशे पेट्रोलवाहनस्य उत्पादनक्षमतायाः ३०% कटौतीं करिष्यति ।

होण्डा-संस्थायाः योजना अस्ति यत् संयंत्रस्य बन्दीकरणेन अन्यैः उपायैः च प्रायः ५,००,००० वाहनैः स्वस्य उत्पादनक्षमतां न्यूनीकर्तुं शक्यते, यत् होण्डा-संस्थायाः वैश्विक-उत्पादनस्य १०% बराबरम् अस्ति

अद्य होण्डा चीनदेशः प्रासंगिकप्रतिवेदनानां प्रतिक्रियां दत्तवान् यत् -होण्डा चीन उत्पादनक्षमता अनुकूलनं कार्यान्वितं करोति तथा च विद्युत् परिवर्तनं त्वरयति।

सम्प्रति चीनदेशे होण्डा-कम्पनीयाः सप्त वाहननिर्माणपङ्क्तयः सन्ति, येषां कुलवार्षिकं उत्पादनक्षमता १४.९ लक्षं यूनिट् अस्ति ।

गुआंगझौ ऑटोमोबाइलहोण्डा २०२४ तमस्य वर्षस्य अक्टोबर्-मासे ५०,००० यूनिट् वार्षिक-उत्पादन-क्षमतायाः चतुर्थ-उत्पादन-पङ्क्तिं बन्दं कर्तुं योजनां करोति;

समायोजनस्य अनन्तरं चीनदेशे होण्डा-कम्पन्योः कुलवाहननिर्माणक्षमता १४९ लक्षं यूनिट् तः १२ लक्षं यूनिट् यावत् वर्धिता भविष्यति ।

होण्डा चीनदेशे स्वस्य विद्युत्करणपरिवर्तनं अधिकं त्वरयति यत् डोङ्गफेङ्ग् होण्डा इत्यस्य निर्माणाधीनः नूतनः केवलं विद्युत्-कारखानः सितम्बर २०२४ तमे वर्षे कार्यान्वितः भविष्यति, तथा च जीएसी होण्डा इत्यस्य नूतनः नूतनः ऊर्जा-संयंत्रः नवम्बर २०२४ तमे वर्षे कार्यान्वितः भविष्यति

चीनदेशस्य विपण्यां होण्डा-संस्थायाः सप्त पेट्रोल-वाहनकारखानानि सन्ति, येषां वार्षिक-उत्पादन-क्षमता प्रायः १४.९ लक्ष-वाहनानां भवति इति कथ्यते ।

तदतिरिक्तं होण्डा चीनदेशे १९९० तमे वर्षात् उत्पादननिवेशं वर्धयति,अस्मिन् समये होण्डा-कम्पन्योः उत्पादनस्य कटौतिः २० वर्षाणाम् अधिकेषु होण्डा-चीन-संस्थायाः प्रथमः उत्पादन-कटाहः अस्ति ।