समाचारं

दक्षिणकोरिया- वृद्धानां कृते सुविधानां संख्यायां तीव्रवृद्धिः अभवत्, नर्सरीनां संख्यायां तु महती न्यूनता अभवत्।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, २६ जुलै (सिन्हुआ) दक्षिणकोरियादेशस्य स्वास्थ्यकल्याणमन्त्रालयेन २५ तमे दिनाङ्के प्रकाशितानि आँकडानि दर्शयन्ति यत् वृद्धजनसंख्यायाः पृष्ठभूमितः दक्षिणकोरियादेशे २०२२ तमस्य वर्षस्य तुलने गतवर्षे ३००० तः अधिकाः वृद्धानां परिचर्या-कल्याण-सुविधाः योजिताः . तस्मिन् एव काले जन्मदरस्य न्यूनतायाः कारणात् नर्सरीनां संख्यायां प्रायः द्विसहस्रं न्यूनता अभवत् ।

२०२० तमस्य वर्षस्य नवम्बर्-मासस्य १६ दिनाङ्के दक्षिणकोरियादेशस्य सियोल्-नगरस्य याङ्गचेओन्-गु-नगरस्य वृद्धकल्याण-सांस्कृतिककेन्द्रे स्मार्टफोन-उपयोगकौशलं निपुणतां प्राप्तुं डिजिटल-शिक्षण-रोबोट् "LIKU" इत्यस्य उपयोगः कथं करणीयः इति वृद्धाः ज्ञातवन्तःसिन्हुआ न्यूज एजेन्सी रिपोर्टर वाङ्ग जिंगकियाङ्ग इत्यस्य चित्रम्

प्रासंगिकदत्तांशस्य उद्धृत्य कोरियादेशस्य मीडियाभिः ज्ञापितं यत् दक्षिणकोरियादेशे २०२३ तमे वर्षे वृद्धानां कृते ९३,०५६ कल्याणकारीसुविधाः भविष्यन्ति, येषु वृद्धानां कृते कल्याणगृहाणि, वृद्धानां क्रियाकलापकेन्द्राणि, वृद्धानां परिचर्यासुविधाः च सन्ति, २०२२ तमे वर्षे ३.७% वृद्धिः, वृद्धिः च २०१९ तमस्य वर्षस्य अपेक्षया १७.२% ।

दक्षिणकोरियादेशस्य निवासीपञ्जीकरणदत्तांशैः ज्ञायते यत् गतवर्षपर्यन्तं दक्षिणकोरियादेशे ६५ वर्षाणि अपि च ततः अधिकवयसः नागरिकानां संख्या प्रायः ९.८६ मिलियनं आसीत्, यत् २०१९ तमे वर्षात् २२.८% अधिकम् अस्ति अस्मिन् वर्षे जुलै-मासस्य १० दिनाङ्कपर्यन्तं एषा संख्या एककोटिम् अतिक्रान्तवती, दक्षिणकोरियादेशस्य कुलजनसंख्यायाः पञ्चमांशं प्रायः अस्ति ।

२०२२ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के दक्षिणकोरियादेशस्य सियोल्-नगरे बालकाः शीतलतायै फव्वारे सिञ्चन्ति स्म । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो ली ज़ियान्घाओ)

तस्य विपरीतम् दक्षिणकोरियादेशे गतवर्षे २८,९५४ नर्सरीः प्रचलन्ति स्म, यत् २०२२ तः १,९६९ न्यूनीकृतम् । प्रजननक्षमतायाः न्यूनतायाः प्रभावेण राष्ट्रव्यापिरूपेण नर्सरी-सङ्ख्यायां २०१९ तः २०२३ पर्यन्तं २२.५% न्यूनता अभवत्, अस्मिन् एव काले परिचर्यायां स्थितानां बालकानां संख्या २५.९% न्यूनीभूता (कियाओ यिंग) ९.