समाचारं

सामाजिकव्यवस्थां बाधितवन्तः पर्यटकाः सहितुं असमर्थः जापानीनगरं फूजीपर्वतस्य दृश्यं अवरुद्ध्य जालं आकर्षयति एव

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, जुलाई २६ दिनाङ्कः फूजी पर्वतस्य फोटोग्राफं ग्रहीतुं अत्यधिकं पर्यटकं "चेक इन" न कर्तुं तथा च स्थानीयसामाजिकजीवनस्य क्रमं प्रभावितं कर्तुं फूजीपर्वतस्य उत्तरपादभागे स्थितं लघुनगरं फुजिकावागुचिको इति। पूर्वं क्षतिग्रस्तं कृष्णपर्दे २५ तमे दिनाङ्के नूतनेन, बलिष्ठतरेन पटलेन प्रतिस्थापितवान् ।

२०२३ तमस्य वर्षस्य फेब्रुवरी-मासस्य २३ दिनाङ्के एकः पर्यटकः जापानदेशस्य यामानाशी-प्रान्तस्य कावागुची-सरोवरस्य तटे "माउण्ट् फूजी" इति शब्देन मुद्रितस्य डङ्गो-पर्वतस्य चित्राणि गृहीतवान्छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झाङ्ग जिओयु

जापानप्रसारणसङ्घस्य अनुसारं नूतनं कवचजालं भूरेण, प्रायः २.५ मीटर् ऊर्ध्वं, २० मीटर् दीर्घं, सघनरूपं च भवति ।

फुजिकावागुचिको-नगरं यामानाशी-प्रान्तस्य दक्षिणभागे स्थितम् अस्ति, अस्मिन् वर्षे मे-मासे स्थानीयसर्वकारेण सुविधा-भण्डारस्य पृष्ठतः माउण्ट्-फुजी-पर्वतस्य दृश्यं अवरुद्ध्य, बहूनां पर्यटकानाम् अवरुद्ध्य, लॉसन-सुविधा-भण्डारस्य विपरीतभागे एकं पटलं स्थापितं फोटोग्राफं ग्रहीतुं प्लावनं कृत्वा स्थानीयजनानाम् जीवनं प्रभावितं करोति।

परन्तु तस्य स्थापनस्य किञ्चित्कालानन्तरं बाधाजालस्य क्षतिः अभवत्, तस्मिन् बहवः लघुछिद्राः अपि दृश्यन्ते स्म यत् पर्यटकाः स्वस्य मोबाईल-फोनेन फूजी-पर्वतस्य चित्रं ग्रहीतुं प्रयतन्ते स्म

स्थानीयसर्वकारस्य अनुसारं सुविधाभण्डारः संकीर्णे आवासीयक्षेत्रे स्थितः अस्ति यतः भण्डारस्य अग्रभागः पर्यटकानां कृते "चेक-इन्"-स्थानं जातम्, तस्मात् पर्यटकाः कचरान् पातयन्ति स्म, यादृच्छिकरूपेण पार्कं कुर्वन्ति स्म, रक्तप्रकाशान् चालयन्ति स्म, निर्धारितस्थानानां बहिः धूम्रपानं कुर्वन्ति स्म , इत्यादि स्थानिकजीवनस्य क्रमं विघटयन् ।

अस्मिन् समये बाधाजालं प्रतिस्थापयित्वा स्थानीयसर्वकारस्य अधिकारिणः आशान्ति यत् नूतनजालस्य क्षतिः न भविष्यति, तथा च ते अवदन् यत् ते विचारं करिष्यन्ति यत् स्थले पर्यटकानाम् व्यवहारं किञ्चित्कालं यावत् अवलोक्य बाधाजालं निष्कासयितव्यम् वा इति। (कियाओ यिंग) ९.