समाचारं

पेरिस् ओलम्पिकस्य उद्घाटनात् पूर्वं अनेके फ्रांसदेशस्य उच्चवेगयुक्ताः रेलमार्गाः "संगठितः विनाशः" अभवन् ।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् Qi Qian] फ्रांसदेशस्य राष्ट्रियरेलवे (SNCF) इत्यस्य समाचारानुसारं २६ जुलै दिनाङ्के २५ तमे स्थानीयसमये सायं फ्रांसदेशस्य उच्चगतिरेलव्यवस्थायाः "बृहत्-परिमाणस्य आक्रमणस्य सामना अभवत् यस्य उद्देश्यं लकवाग्रस्तं कर्तुं भवति high-speed rail network." अटलाण्टिक, उत्तर, पूर्वी त्रयः अग्निः रेखायाः समीपे प्रज्वलितः, येन पेरिस् सहितं सम्पूर्णे देशे उच्चगतिरेलयानयानस्य गम्भीराः व्यत्ययः विलम्बः च अभवत् । आगामिसोमवासरपर्यन्तं सामान्ययानयानस्य पुनः आरम्भः न भविष्यति ( २९ तमः) ।

२६ दिनाङ्के प्रातःकाले सम्पूर्णे फ्रान्सदेशे रेलमार्गेषु व्यत्ययः अथवा विलम्बः अभवत्

ले फिगारो, एजेन्स फ्रान्स्-प्रेस् इत्यादीनां फ्रांसदेशस्य मीडिया-समाचारानाम् अनुसारं फ्रांस-देशस्य परिवहनमन्त्री पैट्रिस् विग्रेट् इत्यनेन तस्मिन् एव दिने उक्तं यत् एतत् फ्रांस्-देशस्य उच्चगति-रेलमार्गेषु "संगठितं दुर्भावनापूर्णम् आक्रमणम्" इति

ट्वीट् इत्यस्य स्क्रीनशॉट्

फ्रांसदेशस्य मीडिया बीएफएमटीवी इत्यस्य साक्षात्कारे फ्रांसदेशस्य क्रीडामन्त्री अमेली ओउडिया-कास्टेला इत्यनेन एतस्य "जानबूझकर विध्वंसस्य कार्यस्य" दृढतया निन्दा कृता, "ओलम्पिकस्य विरोधः फ्रान्सदेशस्य विरोधः एव" इति च अवदत्

फ्रांसदेशस्य परिवहनमन्त्रीणां ट्वीट् इत्यस्य स्क्रीनशॉट् फ्रांसदेशस्य माध्यमैः सह साक्षात्कारे

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।